समाचारं

"Shadow Blade Zero" इत्यस्य मानचित्रं क्लासिक-आत्म-क्रीडायाः सदृशं निर्बाधं अरैखिकं च अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Shadow Blade Zero" इति अन्तिमेषु वर्षेषु अत्यन्तं प्रतीक्षितेषु घरेलु-कृतिषु अन्यतमम् अस्ति यत् एषः एक्शन् आरपीजी-क्रीडा अस्ति यः सोल्स-सदृश-क्रीडाभ्यः अनेकानि तत्त्वानि उधारं गृह्णाति । अद्यैव "Shadow Blade Zero" इत्यस्य निर्माता Liang Qiwei इत्यनेन विदेशीयमाध्यमेन GamesRadar इत्यनेन साक्षात्कारः कृतः, ततः सः गेम मैप् डिजाइनस्य विषये चर्चां कृतवान् ।


लिआङ्ग किवेई इत्यनेन "शैडो ब्लेड् जीरो" इत्यस्य मानचित्रेषु "एल्डेन् रिंग्" इत्यादीनां मुक्तविश्वस्य मानचित्रेषु भेदः व्याख्यातः सः मन्यते स्म यत् "शैडो ब्लेड् जीरो" इत्यस्य मानचित्रं तेषां पुरातनानां आत्माक्रीडाणां सदृशं अधिकं भवति

लिआङ्ग किवेई अवदत् यत् "पुराणानां सोल् गेम्स् इव खिलाडयः निर्विघ्नमानचित्रे गच्छन्ति अन्वेषणं च कुर्वन्ति। एषः विशालः मुक्तविश्वस्य मानचित्रः नास्ति। परन्तु प्रत्येकं क्षेत्रं निर्विघ्नतया एकत्र सम्बद्धम् अस्ति।

Shadow Blade Zero इत्यस्मिन् सर्वेषु क्षेत्रेषु आरम्भादेव प्रवेशः न भवति । अयं अरेखीयः अस्ति तथा च क्रीडकाः एतेषु क्षेत्रेषु भिन्नमार्गेण प्रवेशं कर्तुं शक्नुवन्ति ।


तदतिरिक्तं लिआङ्ग किवेइ इत्यनेन इदमपि प्रकाशितं यत् नक्शे सर्वे क्षेत्राणि अन्वेषणीयवस्तूनि पूर्णानि सन्ति, यत्र लघुशत्रवः, गुप्तसंग्रहीयवस्तूनि, गुप्तपात्राणि च सन्ति ये आधिपत्यानां मध्ये दृश्यन्ते

विदेशीयमाध्यमेन GamesRadar इत्यनेन उक्तं यत् "Shadow Blade Zero" इत्यत्र उत्तमाः दृश्यप्रभावाः गेमप्ले च सन्ति, तथा च युद्धस्य लयः रोमाञ्चकारी अस्ति, यत्र कोम्बोः कोररूपेण भवन्ति, खिलाडयः सहजतया सिद्धेः भावः अनुभवितुं शक्नुवन्ति