समाचारं

प्रतिभूतिकम्पनीनां वरिष्ठकार्यकारीणां कृते कार्यपरीक्षापाठ्यक्रमस्य संशोधनं कृत्वा वेतनं, प्रोग्रामितव्यापारश्रृङ्खला इत्यादीनां नूतनानां सामग्रीनां समावेशः कृतः अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मा जिंग/सारणी चेन जिनक्सिंग/चित्रण

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता मा जिंग्

प्रतिभूतिसंस्थासु महत्त्वपूर्णपदद्वयस्य परीक्षणपाठ्यक्रमे प्रमुखपुनरीक्षणं भविष्यति। अधुना एव सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​एकः संवाददाता उद्योगात् ज्ञातवान् यत् चीन-प्रतिभूति-सङ्घः प्रतिभूति-संस्थानां वरिष्ठ-कार्यकारीणां अनुपालन-प्रबन्धकानां च प्रवीणता-परीक्षा-मानकानां संशोधनं, सुधारं च कृतवान्, यत्र पूंजी-बाजारस्य सुधारं विकासं च, तस्य उपलब्धीनां च ध्यानं दत्तम् अस्ति the rule of law in recent years, and formed two new ones परीक्षणरूपरेखा सम्प्रति उद्योगात् मतं याचते।

अवगम्यते यत् अस्मिन् संशोधने मुख्यतया स्थिरक्षतिपूर्तिव्यवस्था, सूचनासुरक्षाप्रबन्धनं, लघुमध्यमभागधारकाणां रक्षणं, प्रोग्रामितव्यवहारः, सार्वजनिकप्रस्तावकमिशनदरसुधारः इत्यादिभिः सह सम्बद्धाः परीक्षणबिन्दवः योजिताः सन्ति

विश्लेषकाः पत्रकारैः सह अवदन् यत् उपर्युक्ताः परिवर्तनाः उद्योगमानकानां सुधारणाय, विपण्यपारदर्शितायाः वर्धनाय, निवेशकानां अधिकारानां हितानाञ्च रक्षणाय नियामकानाम् सक्रियप्रयत्नाः प्रतिबिम्बयन्ति। समायोजनानां श्रृङ्खलायाः दलालीसंस्थानां परिचालनप्रतिमानयोः, जोखिमप्रबन्धनरणनीतिषु, भविष्ये वरिष्ठकार्यकारीणां चयनं प्रशिक्षणं च इत्यत्र अपि गहनः प्रभावः भविष्यति

परीक्षण पाठ्यक्रम पुनरीक्षण

प्रमुखलक्षणद्वयं प्रस्तुत्य

प्रासंगिकविनियमानाम् अनुसारं चीनप्रतिभूतिसङ्घः प्रतिभूतिसंस्थानां वरिष्ठकार्यकारीणां अनुपालनपदाधिकारिणां च प्रवीणतामूल्यांकनपरीक्षाणां आयोजनस्य उत्तरदायी भवति, परीक्षणपरिणामाः च तत्सम्बद्धानां कर्मचारिणां नियुक्त्यर्थं सन्दर्भरूपेण कार्यं कुर्वन्ति वर्तमान "प्रतिभूतिकम्पनीनां वरिष्ठप्रबन्धकानां स्तरस्य मूल्याङ्कनस्य परीक्षणस्य च परीक्षणरूपरेखा" तथा "प्रतिभूतिकम्पनीनां अनुपालनप्रबन्धकानां स्तरमूल्यांकनस्य परीक्षणस्य च परीक्षणरूपरेखा" इति द्वौ अपि चीनप्रतिभूतिसङ्घेन अक्टोबर् २०२२ तमे वर्षे विमोचितौ

अस्य पुनरीक्षणस्य कारणानां विषये वदन् चीनप्रतिभूतिसङ्घः अवदत् यत् २०२३ तः स्टॉकनिर्गमनपञ्जीकरणव्यवस्थायाः सुधारः पूर्णतया कार्यान्वितः अस्ति, निगमबन्धनस्य एकीकृतनिरीक्षणे निगमबन्धनानि समाविष्टानि, नूतनेन "कम्पनीकानूनम्" अस्ति संशोधितं कृत्वा विमोचिताः, तथा च जोखिमनिवारणे केन्द्रीकृत्य नूतनाः "नवराष्ट्रीयलेखाः" प्रवर्तन्ते पर्यवेक्षणस्य सुदृढीकरणस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनस्य च मुख्यपङ्क्तौ अनेकाः समर्थकाः संस्थागतनियमाः नीतिदस्तावेजाः च क्रमेण विमोचिताः सन्ति। विधिराज्यस्य निर्माणे उपर्युक्ताः प्रमुखाः प्रगतिः पूंजीबाजारे प्रमुखसुधाराः च आवश्यकाः सामग्रीः सन्ति, येषां विषये वरिष्ठकार्यकारीभिः ज्ञातव्यं, तदनुरूपं प्रवीणतापरीक्षां च उत्तीर्णं कर्तव्यम्।

उपशीर्षकेण गणितयोः संशोधितयोः पाठ्यक्रमयोः प्रायः १०० ज्ञानबिन्दवः सन्ति । संवाददाता ज्ञातवान् यत् परीक्षापाठ्यक्रमस्य संशोधनार्थं विचाराणां प्रमुखौ लक्षणौ स्तः- १.

प्रथमं लोपस्य जाँचं कृत्वा तान् व्यापकं विस्तृतं च कर्तुं पूरयितुं शक्यते । द्वयोः रूपरेखायोः गतवर्षात् जारीकृतानि दशाधिकानि नीतिदस्तावेजाः संस्थागतनियमाश्च योजिताः, पूरकाः, सुधाराः च कृताः, येषु न केवलं नूतनाः "नवराष्ट्रीयलेखाः" इत्यादयः कार्यक्रमदस्तावेजाः सन्ति, अपितु "प्रतिभूतिप्रशासनस्य उपायाः" इत्यादयः व्यापाराः अपि सन्ति दलाली व्यवसाय" नियमाः वरिष्ठकार्यकारीणां अनुपालनप्रबन्धकानां च मार्गदर्शनं कुर्वन्ति यत् ते वैचारिकसमझस्य, नियमानाम्, विनियमानाञ्च दृष्ट्या समीचीनव्यापारसंकल्पनाः स्थापयितुं शक्नुवन्ति।

द्वितीयं कालस्य तालमेलं कृत्वा मुख्यव्यापारे ध्यानं दत्तव्यम्। द्वे रूपरेखायां कम्पनीकानूनम् इत्यादिषु नवसंशोधितदस्तावेजेषु आधारितं लघुमध्यमभागधारकाणां रक्षणं, प्रोग्रामितव्यवहारः, निजीइक्विटीसम्पत्त्याः प्रबन्धनम् इत्यादीनां प्रासंगिकज्ञानबिन्दून् अद्यतनं करोति, तथा च सूचनासुरक्षा, जोखिमप्रबन्धनम्, आन्तरिकलेखापरीक्षा इत्यादयः मूल्याङ्कने प्रासंगिकाः आवश्यकताः समाविष्टाः भविष्यन्ति। तस्मिन् एव काले व्यावसायिकआवश्यकतानां आधारेण "लेखाविधिः लेखापरीक्षाविधिः च" इत्यादयः अनुपालनप्रबन्धनेन सह प्रत्यक्षतया सम्बद्धाः न भवन्ति इति ज्ञानबिन्दवः विलोपिताः

नवीनं परिवर्तनं संशोधनं च

सामग्रीयाः पञ्च पक्षाः

विशेषतः चीनप्रतिभूतिसङ्घस्य उपर्युक्तयोः परीक्षणपाठ्यक्रमयोः संशोधनं मुख्यतया पञ्चसु पक्षेषु प्रतिबिम्बितम् अस्ति ।

प्रथमं केन्द्रसर्वकारस्य प्रमुखनिर्णयान् परिनियोजनानि च सक्रियरूपेण प्रसारयितुं, वरिष्ठकार्यकारीणां आग्रहः च यत् ते पूंजीविपण्यस्य राजनैतिकजनप्रधानप्रकृतेः विषये स्वस्य अवगमनं सुदृढं कुर्वन्तु।

द्वितीयं दृढं नियामकानाम् आवश्यकतानां कार्यान्वयनम्। "प्रतिभूतिकम्पनीनां तथा सार्वजनिकप्रस्तावनिधिनां पर्यवेक्षणं सुदृढं कर्तुं प्रथमश्रेणीनिवेशबैङ्कानां निवेशसंस्थानां च निर्माणं त्वरयितुं च रायाः (परीक्षणम्)" तथा च प्रतिभूतिसंस्थानां पारिश्रमिकमार्गदर्शिकाः प्रबन्धनविनिर्देशाः इत्यादीनां संस्थागतनियमानां निर्गमनं वा पुनरीक्षणं वा द्वयोः प्रकारयोः सहायककम्पनीनां कृते, द्वयोः रूपरेखायोः पूरकप्रतिभूतिसंस्थाः स्वस्य संस्थागतस्थानं सम्यक् कुर्वन्तु, निगमशासनं सुदृढं कुर्वन्तु, आन्तरिकनियन्त्रणं जोखिमप्रबन्धनं च सुदृढं कुर्वन्तु, कार्मिकप्रबन्धनं प्रोत्साहनं च सुदृढं कुर्वन्तु, निवेशकसंरक्षणं भागधारकप्रतिफलनतन्त्रं च स्थापयित्वा सुधारं कुर्वन्तु, आन्तरिकनियन्त्रणं सुदृढं कुर्वन्तु सहायककम्पनीषु, एकं सुदृढं क्षतिपूर्तिव्यवस्थां स्थापयति तथा च अन्यज्ञानबिन्दवः मार्गदर्शनार्थं वरिष्ठकार्यकारीणां सम्यक् व्यापारदर्शनं स्थापयितव्यम्।

तृतीयः सूचनासुरक्षा, जोखिमप्रबन्धन, आन्तरिकलेखापरीक्षा इत्यादीनां तत्सम्बद्धानां आवश्यकतानां सुधारणम् अस्ति। द्वे रूपरेखायां सद्यः एव विमोचितं कार्यान्वितं च "प्रतिभूति-भविष्य-उद्योग-जालं तथा सूचना-सुरक्षा-प्रबन्धन-उपायाः" अन्ये च नियमाः द्वयोः प्रकारयोः कार्यकारीणां परीक्षण-व्याप्ति-मध्ये समाविष्टाः सन्ति, तथा च प्रतिभूति-संस्थानां संजालस्य सूचना-सुरक्षा-प्रबन्धनस्य च समग्र-आवश्यकतानां वर्धनं, प्रबन्धनदायित्वं, आपत्कालीनप्रतिक्रिया, निवेशकस्य व्यक्तिगतसूचना च, तथैव परिचालनजोखिमप्रबन्धनम् आन्तरिकलेखापरीक्षायाः आवश्यकताः इत्यादयः ज्ञानबिन्दवः, सूचनासुरक्षायाः जोखिमनिवारणस्य च विषये तेषां जागरूकतां वर्धयितुं वरिष्ठकार्यकारीणां मार्गदर्शनं कर्तुं।

चतुर्थं कार्यान्वितस्य नवीनस्य "कम्पनीकानूनस्य" अनुरूपं द्वयोः रूपरेखायोः प्रासंगिकज्ञानबिन्दून् पूरकं वा सुधारणं वा भवति, यत् कम्पनीयाः भागधारकपूञ्जीयोगदानं, शेयरनिर्गमनं स्थानान्तरणं च, निदेशकानां, पर्यवेक्षकाणां वरिष्ठाधिकारिणां च निष्ठा परिश्रमदायित्वं च प्रतिबिम्बयति, लघुमध्यमभागधारकाणां रक्षणं, सूचीबद्धकम्पनीशासनं, कम्पनीनिर्गमनं पूंजीबाजारेण सह निकटतया सम्बद्धानां नूतनानां कानूनानां संशोधनं, यथा बाण्ड्।

पञ्चमम्, प्रतिभूतिसंस्थानां अनुपालनप्रबन्धकानां कृते परीक्षणपाठ्यक्रमे प्रत्येकस्य व्यावसायिकरेखायाः नियमपरिवर्तनस्य आधारेण तत्सम्बद्धाः आवश्यकताः अद्यतनाः भवन्ति अस्मिन् पक्षे वयं मुख्यतया निजी-इक्विटी-पर्यवेक्षणम्, प्रोग्रामेड्-व्यापारः, सार्वजनिक-प्रस्ताव-आयोग-दर-सुधारः इत्यादीनां प्रासंगिक-नियमानाम् अध्ययनं सुदृढं कृतवन्तः, प्रासंगिक-ज्ञान-बिन्दवः च वर्धितवन्तः |. तस्मिन् एव काले परीक्षापाठ्यक्रमः ज्ञानबिन्दून् अपास्यति ये अनुपालनप्रबन्धनेन सह प्रत्यक्षतया सम्बद्धाः न सन्ति यथा उद्यमदिवालियापनकानूनम्, अनुचितप्रतिस्पर्धाविरोधीकानूनम् तथा एकाधिकारविरोधीकानूनम्, लेखाकानूनम्, लेखापरीक्षाकानूनम् च, तथा च केन्द्रीक्रियते परीक्षायाः प्रमुखबिन्दुषु।

अस्मिन् वर्षे आरभ्य

न्यूनातिन्यूनं अष्टौ दलालीकार्यकारीणां दण्डः कृतः अस्ति

"परीक्षापाठ्यक्रमस्य समायोजनेन नियामकसंस्थायाः शीघ्रं अनुकूलनं कर्तुं तथा च बाजारपरिवर्तनस्य प्रतिक्रियायाः क्षमता दर्शिता, विशेषतः प्रोग्रामेड् ट्रेडिंग् तथा निजीइक्विटी पर्यवेक्षण इत्यादिषु उदयमानक्षेत्रेषु नानकाई विश्वविद्यालयस्य वित्तीयविकाससंस्थायाः डीनः तियान लिहुई इत्यनेन पत्रकारैः उक्तम् the revised content specifically mentions निवेशकसंरक्षणं भागधारकप्रतिफलनतन्त्रं च दर्शयति यत् नियामकसंस्थाः निवेशकानां अधिकारानां हितानाञ्च रक्षणाय महत् महत्त्वं ददति। सः एतदपि उल्लेखितवान् यत् पाठ्यक्रमस्य अद्यतनीकरणाय दलालीकार्यकारीणां अनुपालनप्रबन्धकानां च कृते अतिरिक्तशिक्षायाः प्रशिक्षणस्य च आवश्यकता वर्तते येन ते नूतनकार्यस्य आवश्यकताः पूरयितुं शक्नुवन्ति इति सुनिश्चितं भवति।

वरिष्ठकार्यकारीणां अनुपालनप्रबन्धकानां च परीक्षापाठ्यक्रमस्य संशोधनस्य अतिरिक्तं संवाददाता अवलोकितवान् यत् नियामकसंस्थाः अपि वरिष्ठकार्यकारीणां प्रबन्धनदायित्वं निरन्तरं कठिनं कुर्वन्ति। अपूर्णविश्लेषणस्य अनुसारम् अस्मिन् वर्षे आरभ्य न्यूनातिन्यूनं अष्टौ दलालीकार्यकारीणां प्रशासनिकपरिवेक्षणपरिहाराः निर्गताः सन्ति। एतेषु अधिकांशः दण्डितकार्यकारी कम्पनीयाः उल्लङ्घनानां उत्तरदायी आसीत्, कतिपये तु स्वयमेव "कानूनं ज्ञात्वा उल्लङ्घनं" इति दोषिणः आसन् ।

यथा, चीन-प्रतिभूति-सङ्घः अद्यैव सप्त-प्रकरणं प्रकटितवान् यस्मिन् प्रतिभूति-अभ्यासकारिणः अवैधरूपेण स्टॉक-व्यवहारेषु भागं गृहीतवन्तः । एकं उदाहरणं अस्ति यत् एकस्याः प्रतिभूतिकम्पन्योः कार्यकारी क्षियोङ्ग मौटाओ इत्यनेन प्रत्यक्षतया परोक्षतया च बहुधा खातानां परिवर्तनं कृत्वा बृहत् लाभः प्राप्तः, अन्ततः प्रतिभूतिविपण्ये आजीवनं प्रतिबन्धितः अभवत्

ज्ञातव्यं यत् केचन दलालाः दण्डितकार्यकारीणां आन्तरिकजवाबदेहीम् आरब्धवन्तः। २४ जुलै दिनाङ्के गुओडु सिक्योरिटीज इत्यनेन घोषितं यत् निदेशकमण्डलेन बीजिंग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन पूर्वं निर्गतस्य दण्डस्य कृते प्रासंगिकाः उत्तरदायीकर्मचारिणः उत्तरदायी इति संकल्पः पारितः। पूर्वघोषणासु ज्ञातं यत् ईमानदारव्यापारप्रथानां कृते अपूर्णा आन्तरिकनियन्त्रणप्रणाली इत्यादीनां समस्यानां कारणात् गुओडु सिक्योरिटीज इत्यस्य बीजिंग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन सुधारं कर्तुं आदेशः दत्तः। तस्मिन् समये गुओडु सिक्योरिटीजस्य महाप्रबन्धकः याङ्ग जियाङ्गक्वान्, तदानीन्तनस्य व्यापकप्रबन्धनविभागस्य महाप्रबन्धकः सन गुआनान् च चेतावनीपत्राणि निर्गतवन्तः यतः ते उपर्युक्तानां उल्लङ्घनानां उत्तरदायी आसन्