समाचारं

पञ्च प्रमुखाः कारकाः विद्युत्-भण्डारस्य सुदृढीकरणे साहाय्यं कृतवन्तः, ७२ स्टॉक्-संस्थाः वर्षे ६४ अरब-युआन्-अधिकं लाभांशं दत्तवन्तः

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता झू टिंग्वु

अस्मिन् वर्षे आरम्भात् एव ए-शेयर-विपण्ये विद्युत्-क्षेत्रं निःसंदेहं सशक्ततमेषु क्षेत्रेषु अन्यतमम् अस्ति १८.४ गुणाः । चाइना जनरल् न्यूक्लियर पावर, सिचुआन् इन्वेस्टमेण्ट् एनर्जी, हुआनेङ्ग् जलविद्युत्, याङ्गत्ज़े पावर इत्यादीनां विद्युत्-भण्डारस्य शेयर-मूल्यानि बहुवारं अभिलेख-उच्चतां प्राप्तवन्तः ।

अधुना एव चीन न्यूक्लियर पावरस्य शेयरमूल्यं नववर्षस्य उच्चतमं स्तरं प्राप्तवान् । गौणविपण्यस्य प्रवृत्तितः न्याय्यं चेत्, विपण्यस्य निरन्तरसुधारस्य मध्यं विद्युत्-भण्डारः विपण्यस्य ध्यानं आकर्षयति एव ।

पञ्च कारकाः सहायकाः भवन्ति

विद्युत्-भण्डारः निरन्तरं सुदृढः भवति

विद्युत् उद्योगस्य उदयः मुख्यतया पञ्चभिः प्रमुखैः कारकैः प्रभावितः अस्ति : १.

प्रथमं नीतिसमर्थनम् अस्ति, यत्र "विद्युत्बाजारसञ्चालनस्य मूलभूतनियमानां" निर्गमनं च अस्ति, यस्य उद्देश्यं राष्ट्रियएकीकृतविद्युत्बाजारस्य निर्माणं त्वरितुं विद्युत्बाजारसुधारस्य प्रवर्धनं च अस्ति

द्वितीयः आपूर्तिमागधायोः सम्बन्धः । राष्ट्रिय ऊर्जाप्रशासनेन अद्यैव प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे समग्रसमाजस्य कुलविद्युत्-उपभोगः ४,६५७.५ अरब किलोवाट्-घण्टाः आसीत्, यत् वर्षे वर्षे ८.१% वृद्धिः अभवत्, येषु नगरीयग्रामीणनिवासिनः आसन् ६७५.७ अरब किलोवाट्-घण्टानां उपभोगं कृतवान्, यत् वर्षे वर्षे ९% वृद्धिः अभवत् । चीनविद्युत्परिषद् "२०२४ तमस्य वर्षस्य प्रथमार्धस्य कृते राष्ट्रियविद्युत्आपूर्तिमाङ्गस्थितिविश्लेषणं पूर्वानुमानं च प्रतिवेदनं प्रकाशितवती", यस्मिन् भविष्यवाणी कृता यत् २०२४ तमे वर्षे सम्पूर्णसमाजस्य विद्युत्-उपभोगः ९.८२ खरबकिलोवाट्-घण्टाः भविष्यति, यत् वर्षे वर्षे प्रायः ६.५% । २०२४ तमे वर्षे समग्रसमाजस्य विद्युत्-उपभोगः निरन्तरं वर्धते, येन विद्युत्क्षेत्रस्य समर्थनं भविष्यति ।

तृतीयः स्मार्ट ग्रिड् इत्यस्य विकासः अस्ति । राष्ट्रिय-"डबल-कार्बन"-लक्ष्यस्य प्रचारेन सह नूतन-विद्युत्-व्यवस्थायाः महत्त्वपूर्ण-भागत्वेन स्मार्ट-जालस्य विकासः ध्यानं प्राप्तवान् ।

चतुर्थं विपण्यप्रधानसुधारस्य अपेक्षा अस्ति। विद्युत्विपण्यसुधारस्य अपेक्षा अद्यतनस्य उदयस्य महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति । सूचोव सिक्योरिटीज इत्यनेन उक्तं यत् लाभांशतर्कात् मूल्यविपणनपदपर्यन्तं मूल्यसुधारः न केवलं एकवारं भवति, अपितु पूर्वानुमानीयं "वृद्धिं", "प्रतिफलनदरं" "लाभांशं" च प्रवर्धयति

पञ्चमम्, विद्युत्-उपभोगस्य निरन्तरवृद्ध्या लाभं प्राप्य, विद्युत्-उद्योगे सूचीकृत-कम्पनीनां कार्यप्रदर्शने सामान्यतया वृद्धिः अपेक्षिता, मूल्याङ्कन-पुनर्स्थापनस्य अपेक्षाः च अधिकाः सन्ति

सार्वजनिकनिधिषु भारी पदानि सन्ति

९ विद्युत् भण्डारः

अस्मिन् वर्षे सार्वजनिकनिधिनां द्वितीयत्रिमासिकप्रतिवेदनानि पूर्णतया प्रकटितानि सन्ति।

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं ९ विद्युत् स्टॉक् इत्यत्र सार्वजनिकनिधिः भारी स्थानं धारयति । द्वितीयत्रिमासे अन्ते याङ्गत्से पावर फण्ड् इत्यस्य धारणानां विपण्यमूल्यं प्रायः ३८ अरब युआन् आसीत्, यत्र पूर्वत्रिमासे २२८.०१११ मिलियनं भागं वर्धितम् तदतिरिक्तं चीनसामान्यपरमाणुशक्तिः, गुओडियनशक्तिः, दाताङ्गपावरः इत्यादीनां विद्युत्समूहनिधिनां स्थानेषु परिवर्तनं सर्वेषां कृते एककोटिभागाः अतिक्रान्ताः ।

द्वितीयत्रिमासे अन्ते १०७ निधिप्रबन्धनकम्पनीभिः प्रबन्धितानां ७०६ निधिषु याङ्गत्से पावरस्य कुलम् १.३१३ अरबं भागाः आसन्, यत्र कुलम् ५.४७% भागाः आसन् तेषु चीन-सम्पत्त्याः प्रबन्धनस्य, ई-निधिस्य, हुआताई-पाइनेब्रिज-निधिस्य च अन्तर्गतनिधिभिः धारितानां याङ्गत्ज़े-शक्ति-शक्ति-विवरणस्य विपण्यमूल्यं ८.६२ अरब-युआन्, ५.३५६ अरब-युआन्, ४.२२३ अरब-युआन् च यावत् अधिकम् अस्ति

कोष उत्पादों के दृष्टिकोण से चीन एसेट मैनेजमेंट, ई फंड सीएसआई 300 ईटीएफ, ई फंड एन्हांस्ड रिटर्न ए, हुआताई-बेरी सीएसआई 300 ईटीएफ, हार्वेस्ट सीएसआई 300 ईटीएफ, डोंगफांगहोंग किहेंगसन द मार्केट द्वारा प्रबंधित चीनएएमसी सीएसआई 300 ईटीएफ प्रत्येकं वर्षे ए धारयित्वा धारितस्य चाङ्गजियाङ्ग विद्युत् शक्तिस्य मूल्यं १ अरब युआन् अधिकं भवति ।

तदतिरिक्तं चीन जनरल् न्यूक्लियर पावर इत्यनेन अपि द्वितीयत्रिमासे अन्ते १४७ निधयः अनुग्रहः प्राप्तः, यत्र ६१८ मिलियनं भागाः सन्ति, यत् पूर्वत्रिमासे १७३ मिलियनं भागं वर्धितम् अस्ति अस्मिन् वर्षे द्वितीयत्रिमासे चीन जनरल् न्यूक्लियर पावरस्य शेयरमूल्यं ३०% अधिकं वर्धितम् अस्ति ।

७२ विद्युत् भण्डारः

वर्षे वितरितं लाभांशं ६४ अरब युआन् अतिक्रान्तम्

डाटाबाओ इत्यस्य आँकडानुसारम् अधुना यावत् ३९ विद्युत्-भण्डाराः वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं घोषितवन्तः, यत्र पूर्वानुमानस्य दरः ७०% अधिकः अस्ति गुओडियन इलेक्ट्रिक पावर, डाटाङ्ग पावर जनरेशन, जियाङ्गसु गुओक्सिन्, गुइगुआन् इलेक्ट्रिक पावर इत्यादीनां षट् विद्युत् स्टॉकानां सर्वेषां वर्षस्य प्रथमार्धे १ अरब युआन् अधिकं लाभः भविष्यति इति अपेक्षा अस्ति।

वृद्धेः दृष्ट्या १४ विद्युत्-भण्डारस्य प्रदर्शनं दुगुणं भविष्यति इति अपेक्षा अस्ति तेषु थ्री-गॉर्ज्स्-जल-संरक्षणस्य शुद्धलाभस्य वृद्धि-सीमा वर्षे वर्षे ५६४.५५% भवति, येन अनेकेषां विद्युत्-भण्डारस्य मध्ये एकः कृष्ण-अश्वः भवति .

नवीनतमसमापनमूल्यानां आधारेण बाओक्सिन् ऊर्जा, लिन्याङ्ग ऊर्जा, गुआङ्गडोङ्ग निर्माण अभियांत्रिकी, शेनर्जी होल्डिङ्ग्स्, लियान्मेई होल्डिङ्ग्स् इत्यादीनां २० विद्युत्-भण्डारस्य लाभांशस्य उपजः सर्वः ३% अधिकः अस्ति

अधुना यावत् ७२ विद्युत्-समूहाः २०२३ तमे वर्षे प्राप्तस्य लाभस्य लाभांशं दत्तवन्तः, यत्र कुललाभांशः ६४.२ अरब युआन् अस्ति । अत्र १३ विद्युत्-भण्डाराः सन्ति येषां लाभांशः १ अरब युआन् अधिकः अस्ति, येषु याङ्गत्ज़े पावरः २०.०६४ अरब युआन् लाभांशेन प्रथमस्थानं प्राप्तवान् ।

लाभांशदराणां दृष्ट्या गुआङ्ग्क्सी ऊर्जा, गुइगुआन् इलेक्ट्रिक पावर, डिसेन् ऊर्जा, जियान्टोउ ऊर्जा, जिंगनेङ्ग इलेक्ट्रिक पावर, लिआन्मेई होल्डिङ्ग्स् इत्यादीनां २२ विद्युत् स्टॉकानां लाभांशदराः सर्वे ५०% अधिकाः सन्ति नवीन "नवराष्ट्रीयलेखानां" आह्वानस्य प्रतिक्रियारूपेण तत्सम्बद्धनीतीनां च प्रतिक्रियारूपेण एसडीआईसी पावरेन २०२३ तमे वर्षे वार्षिकं नकदलाभांशानुपातं ५०% तः ५५% यावत् वर्धितम् लिआन्मेई होल्डिङ्ग्स् इत्यनेन अपि अद्यैव लाभांशः दत्तः, यत्र कुलम् ४४७ मिलियन युआन् नकदलाभांशः वितरितः, यत्र लाभांशस्य दरः ५२.०२% अस्ति ।

उपर्युक्तेषु विद्युत्-भण्डारेषु 50% अधिकं लाभांश-दरं 20 गुणात् न्यूनं मूल्याङ्कनं च युक्तेषु एसडीआईसी-शक्तिः, झेनेङ्ग-विद्युत्-शक्तिः, लियान्मेई-होल्डिङ्ग्स् च सहितं 11-भण्डारं 3 वा अधिकैः संस्थाभिः सर्वसम्मत्या अनुकूलतां प्राप्तवन्तः चीन गैलेक्सी सिक्योरिटीज इत्यस्य मतं यत् विद्युत्क्षेत्रस्य समग्रं प्रदर्शनं अत्यन्तं निश्चितम् अस्ति तथा च भविष्ये अपि केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य लाभं निरन्तरं प्राप्स्यति तथा च दीर्घकालीननिवेशमूल्यानां विषये आशावादी अस्ति विद्युत्क्षेत्रस्य ।

(अस्य संस्करणस्य विशेषदत्तांशः Securities Times Central Database इत्यस्मात् Peng Chunxia/Charts इत्यनेन प्रदत्तः अस्ति)