समाचारं

रात्रौ विलम्बेन अमेरिकी-देशस्य महत्त्वपूर्ण-दत्तांशः प्रकाशितः!नास्डैक-नौका ज्वलन्त-दुर्घटनायां पतितः, सुवर्ण-रजतयोः डुबकी च अभवत्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


रात्रौ विलम्बेन अमेरिकी-देशस्य महत्त्वपूर्णानि आर्थिकानि आँकडानि प्रकाशितानि ।

द्वितीयत्रिमासे अमेरिकी सकलराष्ट्रीयउत्पादः अपेक्षां अतिक्रान्तवान्, यत् आर्थिकवृद्धेः मन्दतायाः लक्षणं न दृश्यते इति दर्शयति । जुलैमासे व्याजदरेषु कटौतीं कर्तुं फेडरल् रिजर्व् इत्यस्य कृते अल्पः दबावः भविष्यति इति मार्केट् अपेक्षाः सन्ति।

अमेरिकी-समूहस्य उद्घाटनानन्तरं नास्डैक्-संस्थायाः बुधवासरस्य क्षयः निरन्तरं जातः, एकदा न्यूनता १% यावत् विस्तारिता, ततः क्षयः संकुचितः बुधवासरे डाउ जोन्स औद्योगिकसरासरी १.२५%, नास्डैक कम्पोजिट् ३.६४%, एस एण्ड पी ५०० सूचकाङ्कः २.३१% न्यूनः अभवत् ।

आर्थिकवृद्धिः निरन्तरं वर्तते

स्थानीयसमये २५ जुलै दिनाङ्के अमेरिकीवाणिज्यविभागस्य आर्थिकविश्लेषणब्यूरो इत्यनेन अपि द्वितीयत्रिमासे अमेरिकीवास्तविकजीडीपी तथा पीसीई महङ्गानि आँकडानां वार्षिकत्रैमासिकदराणां घोषणा कृता

आँकडा दर्शयति यत् अमेरिकी सकलराष्ट्रीयउत्पादः द्वितीयत्रिमासे २.८% वार्षिकत्रैमासिकदरेण वर्धितः, विश्लेषकाणां अपेक्षाः च मोटेन २% परिमिताः आसन् । प्रथमत्रिमासे १.४% वार्षिकत्रैमासिकदरात् इदं आकङ्कणं प्रायः दुगुणं भवति, परन्तु गतवर्षस्य उत्तरार्धे ४.९%, ३.४% च वृद्धिदरात् अद्यापि मन्दतरम् अस्ति


संयुक्तराज्ये त्रैमासिकं सकलराष्ट्रीयउत्पादपरिवर्तनं (दत्तांशस्रोतः: आर्थिकविश्लेषणस्य ब्यूरो, अमेरिकी वाणिज्यविभागः)

संयुक्तराज्ये त्रैमासिकं सकलराष्ट्रीयउत्पादपरिवर्तनं (दत्तांशस्रोतः: आर्थिकविश्लेषणस्य ब्यूरो, अमेरिकी वाणिज्यविभागः)

सकलराष्ट्रीयउत्पाद-रिपोर्ट्-अनुसारं अमेरिकी-उपभोक्तृव्ययः मुख्यतया कार-फर्निचर-इत्यादीनां स्थायि-वस्तूनाम् पुनः उत्थानस्य, प्रथम-त्रिमासिकस्य तुलने सेवा-व्ययस्य मामूली-वृद्ध्या च चालितः तदतिरिक्तं रक्षाव्ययेन वर्धितं अमेरिकीसर्वकारस्य व्ययस्य सकलराष्ट्रीयउत्पादस्य योगदानम् अस्मिन् वर्षे प्रथमत्रिमासे अपेक्षया अधिकं आसीत् । आवासीयनिवेशः एकवर्षे प्रथमवारं आर्थिकवृद्धौ भारं कृतवान् यतः उच्चबन्धकदरेण विक्रयक्रियाकलापः नूतननिर्माणं च नियन्त्रितम्।

व्यावसायिकनिवेशः विगतवर्षे सर्वाधिकं द्रुतगत्या वर्धितः, उपकरणनिवेशः सर्वाधिकं प्रबलतया वर्धितः, २०२२ तमस्य वर्षस्य आरम्भात् सर्वाधिकं द्रुतगतिना वृद्धिदरं निर्धारितवान् । गुरुवासरे पृथक् प्रतिवेदने ज्ञातं यत् विमानं रक्षासाधनं च विहाय व्यापारिकसाधनानाम् अमेरिकीकारखानानां आदेशाः गतवर्षस्य आरम्भात् जूनमासे सर्वाधिकं वर्धिताः। तत् सूचयति यत् आगामिषु मासेषु एतादृशव्ययः आर्थिकवृद्धिं निरन्तरं वर्धयिष्यति।

द्वितीयत्रिमासे पीसीई मूल्यसूचकाङ्कस्य प्रारम्भिकवार्षिकत्रैमासिकदरः २.९% इति अपि घोषितः यद्यपि पूर्वप्रत्याशितस्य २.७% अपेक्षया अधिकः आसीत् तथापि गतवर्षस्य समानकालस्य ३.७% अपेक्षया महत्त्वपूर्णतया न्यूनः आसीत् तदतिरिक्तं शुक्रवासरे विपण्यस्य उद्घाटनात् पूर्वं जूनमासस्य पीसीई-दत्तांशः प्रकाशितः भविष्यति।

अमेरिकी-समूहाः अर्जनस्य ऋतुस्य आरम्भं कुर्वन्ति

अमेरिकी आर्थिकदत्तांशस्य प्रकाशनानन्तरं स्पॉट् गोल्ड् अल्पकालीनरूपेण पतितः, प्रति औंसः २३६० डॉलरात् न्यूनः अभवत् । दिने स्पॉट् रजतस्य मूल्यं ४.५४% न्यूनीकृतम् अस्ति, सम्प्रति प्रति औंसं २७.५९ डॉलरं भवति ।

गुरुवासरे उद्घाटनस्य अनन्तरं अमेरिकी-शेयर-बजारस्य प्रदर्शनं सुचारुरूपेण अभवत्, यत्र त्रयः अपि प्रमुखाः सूचकाङ्काः किञ्चित् वर्धन्ते वा पतन्ति वा। परन्तु तदा, नास्डैकस्य क्षयः एकदा १% यावत् विस्तारितः, ततः क्षयः संकुचितः । अमेरिकी चिप् स्टॉक्स् इत्यस्य तीव्रः न्यूनता अभवत्, एआरएम १०% अधिकं, एनवीडिया ६% अधिकं, क्वालकॉम्, ब्रॉडकॉम च प्रायः २% न्यूनता अभवत् ।


यथा यथा अधिकाधिकाः प्रौद्योगिकीकम्पनयः वित्तीयप्रतिवेदनानि प्रकाशयन्ति तथा तथा अमेरिकी-समूहानां प्रवृत्तिविषये अनिश्चितता क्रमेण वर्धमाना अस्ति । बुधवासरे अमेरिकी-शेयर-बाजारे "सप्त-दिग्गजानां" मध्ये टेस्ला-गुगल-योः द्वितीयत्रिमासिकवित्तीयप्रतिवेदनानि प्रकाशितवन्तौ, प्रत्यक्षतया नकारात्मकानि आँकडानि वा नकारात्मकव्याख्यानि वा अभवन् वस्तुतः टेक्-भारित-नास्डैक्-इत्यस्मिन् अद्यतन-पुल्बैक्-इत्येतत् डाउ-जोन्स-इत्यस्मात् अपेक्षया बहु बृहत् अभवत् । प्रौद्योगिकी-सञ्चयेषु वृषभ-विपण्यस्य विषये विपण्यं अधिकाधिकं विवादास्पदं भवति । यदि अन्येषां प्रौद्योगिकीदिग्गजानां वित्तीयप्रतिवेदनानि निवेशकानां अपेक्षां पूरयितुं असफलाः भवन्ति तर्हि अमेरिकी-समूहाः अधिकसमायोजनस्य आरम्भं कर्तुं शक्नुवन्ति ।

बैंक-समूहेषु अपि दुर्वार्ता प्राप्ता । बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन अस्मिन् सप्ताहे अधिकानि बैंक् आफ् अमेरिका इत्यस्य भागाः विक्रीताः, येन षट् व्यापारदिनानि यावत् ब्यान्क् इत्यस्मिन् तस्य भागिदारी न्यूनीकृता। नूतनेन नियामकदाखिलेन ज्ञातं यत् बर्कशायर इत्यनेन सोमवासरे, मंगलवासरे, बुधवासरे च अन्येषां १८.९ मिलियनं भागानां धारणानि ४२.४६ डॉलरस्य औसतमूल्येन न्यूनीकृत्य ८०२.५ मिलियन डॉलरं नगदं कृतम्। विगतषड्व्यापारदिनेषु बर्कशायर-संस्थायाः बैंक्-ऑफ्-अमेरिका-समूहस्य ५२.८ मिलियन-शेयरस्य धारणा न्यूनीकृता, यस्य मूल्यं २.३ अरब-डॉलर्-रूप्यकाणि अस्ति, येन तस्य भागधारक-अनुपातः १२.५% यावत् न्यूनीकृतः बर्कशायर इत्यस्य अद्यापि ९८०.१ मिलियनं बैंक् आफ् अमेरिका इत्यस्य भागाः सन्ति, यस्य विपण्यमूल्यं ४१.३ अब्ज डॉलर अस्ति ।

गुरुवासरे उद्घाटनस्य अनन्तरं न्यूयॉर्क-सामुदायिक-बैङ्कस्य १६% अधिकं न्यूनता अभवत्, यत् मार्चमासात् परं सर्वाधिकं न्यूनता अभवत् । कम्पनीयाः शेयरमूल्ये तीव्रक्षयेन अमेरिकादेशे लघुमध्यमप्रमाणस्य बङ्कानां कृते संकटस्य पुनरुत्थानस्य चिन्ता उत्पन्ना अस्ति।

चीनीय-अवधारणा-समूहस्य दृष्ट्या उद्घाटनानन्तरं न्यू-ओरिएंटल-संस्थायाः तीव्रगत्या पतनं जातम्, एकदा ४% अधिकं पतितम् । प्राच्यचयनेन एंकरस्य डोङ्ग युहुई इत्यस्य राजीनामा घोषिता। यु मिन्होङ्ग् इत्यनेन उक्तं यत् "Walking with Hui" इत्यस्मात् सर्वं धनं डोङ्ग युहुई इत्यस्मै दास्यति।

फेड् कदा व्याजदरेषु कटौतीं करिष्यति ?

गुरुवासरस्य मैक्रो-आँकडानां प्रकाशनानन्तरं शिकागो-मर्कन्टाइल-एक्सचेंजस्य "फेड-वॉच"-उपकरणेन दर्शितस्य व्याज-दर-कटाहस्य सम्भावनायां अल्पं परिवर्तनं जातम्, अद्यापि सितम्बर-मासस्य दर-कटाहस्य कृते शतप्रतिशतम् अस्ति, परन्तु जुलाई-मासस्य दर-कटाहस्य सम्भावना तस्मात् न्यूना अस्ति १०% ।

विश्लेषिका क्रिस्टीन् अकिनो इत्यनेन उक्तं यत् अमेरिकीवृद्धेः महङ्गानि च उपायानां अप्रत्याशितलाभानां कारणेन जुलैमासे फेड्-संस्थायाः व्याजदरेषु कटौतीः अतीव प्राक् भविष्यति इति मार्केट्-विश्वासं सुदृढं जातम्। यद्यपि न्यूयॉर्क-सङ्घस्य पूर्व-अध्यक्षः डड्ले इत्यस्य मतं यत् व्याजदराणि तत्क्षणमेव न्यूनीकर्तुं आवश्यकानि सन्ति तथापि सेप्टेम्बर-मासस्य दर-कटाहः अद्यापि व्यापारिणां कृते मूलभूत-अपेक्षा अस्ति अद्यापि तेषां स्पष्टतया विश्वासः अस्ति यत् वर्षस्य अन्तिमेषु मासेषु अधिका आर्थिकदुर्बलता भविष्यति, यतः ते डिसेम्बरमासपर्यन्तं तृतीयदरकटनस्य सम्भावनायाः आशां निरन्तरं धारयन्ति।

फेडः जुलैमासे व्याजदरेषु कटौतीं कर्तुं असम्भाव्यम् यतः सः महङ्गानि मन्दतायाः श्रमबाजारस्य च अधिकानि प्रमाणानि अन्विष्यति इति एथेनिया-विभागप्रबन्धकः वोल्कर श्मिट् एकस्मिन् टिप्पण्यां अवदत्, परन्तु दरकटाहः इदानीं आश्चर्यं न भविष्यति। अमेरिकीबेरोजगारीदरः वर्धमानः अस्ति, वेतनवृद्धिः नूतनानां कार्याणां उद्घाटनानि च श्रमविपण्यस्य मन्दतां दर्शयन्ति, परन्तु फेडरल् रिजर्वस्य नीतिनिर्मातारः व्याजदरेषु कटौतीं कर्तुं सावधानाः सन्ति वर्तमानः 'हरितप्रकाशः' नीतिनिर्मातृणां कृते पर्याप्तं हरितः नास्ति इति सः अवदत्। एथेनिया अपेक्षां करोति यत् फेडरल् रिजर्व् प्रथमवारं सितम्बरमासे व्याजदरेषु कटौतीं करिष्यति।

स्रोतः - सिक्योरिटीज टाइम्स्

स्तम्भ सम्पादक: Qin Hong पाठ सम्पादक: Li Linwei शीर्षक चित्र के स्रोत: Shangguan शीर्षक चित्र चित्र संपादक: Su Wei

स्रोतः लेखकः सिक्योरिटीज टाइम्स्