समाचारं

अधुना एव आरएमबी विस्फोटः अभवत्, व्याजदराणि क्रमेण कटितानि, परन्तु सुवर्णस्य क्षयः अभवत् किम्?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयविनिमयविपण्यं अधुना अशांतं जातम्, यतः वित्तीयब्लॉगरः वान डायनहाओ अवदत् यत् अमेरिकी-डॉलरस्य दृष्ट्या अन्तर्राष्ट्रीयवस्तूनाम् कृते अवमूल्यनं उत्तमं भवितुम् अर्हति स्म, परन्तु परिणामः was a fall; अतः, मध्ये किं जातम् ?


भवन्तः पश्यन्ति, अद्य आरएमबी अचानकं विस्फोटितवान्। आरएमबी-इत्यस्य आकस्मिकं विस्फोटं कथं अवगन्तव्यम् ?

अस्माकं षट् प्रमुखबैङ्काः अधुना एव स्वस्य निक्षेपव्याजदराणि न्यूनीकृतवन्तः, तथा च केन्द्रीयबैङ्केन अपि अप्रत्याशितरूपेण व्याजदराणि कटितानि सन्ति, विजयी एमएलएफव्याजदरः २.३% अस्ति, यत् १५ जुलै दिनाङ्के एमएलएफ-सञ्चालनस्य विजयीव्याजदरात् २० आधारबिन्दुभिः न्यूनम् अस्ति . तर्कसंगतं यत् यदा निक्षेपदराणि न्यूनानि भवन्ति, आरएमबी दबावे भवति, तथा च सर्वकारीयबन्धकस्य उपजः दबावे भवति तदा आरएमबी इत्यस्य मूल्यं न्यूनीभवितव्यम्।

अस्मिन् विषये जिन्शी ज़ाटन इत्यस्य मतं यत् अनेके कारणानि सन्ति : प्रथमं कारणं यत् अमेरिकी-समूहानां जोखिमः तीव्ररूपेण वर्धितः, अमेरिकी-प्रौद्योगिकी-समूहानां क्षयः अभवत्, येन सुरक्षित-आश्रय-निधिः उदयमान-बाजारेषु पुनः आगतः, अमेरिकी-डॉलर-सूचकाङ्कः च अभवत् दुर्बलः अभवत् । (गतरात्रौ जुलैमासे अमेरिकादेशे एस एण्ड पी ग्लोबल मैन्युफैक्चरिंग् पीएमआई ४९.५ इति अभिलेखं प्राप्तवान्, पुनः उल्लास-बस्ट-रेखायां पतित्वा सप्तमासस्य नूतनं न्यूनतमं स्तरं स्थापितवान् । "ट्रम्प-सौदान्तरे" उपरि आरोपितः अमेरिकी-डॉलरस्य मूल्यं निरन्तरं दुर्बलं जातम्। ) ९.


द्वितीयं कारणं आरएमबी इत्यस्य भविष्ये प्रशंसायाः अपेक्षा अस्ति सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे आर्थिकलक्ष्याणि वर्षस्य अन्तः एव प्राप्तव्यानि इति दर्शितम्। द्वितीयत्रिमासे दुर्बलतायाः पृष्ठभूमितः वर्षस्य उत्तरार्धे नीतिः अधिका शक्तिशालिनी भविष्यति इति अपेक्षा अस्ति। परन्तु अस्याः नीतेः प्रभावः मध्यम-दीर्घकालीन-प्रवृत्तौ भवति, न तु अद्यत्वे अल्पकालीन-प्रवृत्तौ । अतः एतत् कारणं बहु प्रत्ययप्रदं नास्ति ।

तृतीयं कारणं यत् मूलकारणमपि भवितुमर्हति, तत् येनस्य द्रुतगतिना मूल्याङ्कनम् अस्ति । येन इत्यस्य मूल्यवृद्धेः पृष्ठतः जापानस्य बैंकस्य हस्तक्षेपः व्याजदरवृद्धिः च अस्ति तथा च येनः अमेरिकीडॉलरस्य विरुद्धं चतुर्वर्षेभ्यः क्रमशः वर्धितः अस्ति तथा च जुलाईमासात् आरभ्य ६.४५% उच्छ्रितः अस्ति। अमेरिकीडॉलरस्य दुर्बलतायाः अनन्तरं मुख्यसम्पत्त्याः रूपेण आरएमबी इत्यस्य मूल्यवृद्धेः अपि आग्रहः अस्ति ।


चतुर्थं कारणं, यत् अपि प्रथमं मनसि आगच्छति, तत् अस्ति यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति, डॉलरस्य मूल्यं न्यूनीभवति, अन्ये प्रमुखाः सम्पत्तिवर्गाः च मूल्याङ्कनं कुर्वन्ति यथा यथा ट्रम्पस्य कार्यभारग्रहणस्य सम्भावना वर्धते तथा तथा ट्रम्पः स्पष्टतया तैलस्य उत्पादनं वर्धयिष्यति, यत् निःसंदेहं व्याजदरे कटौतीं अग्रे आनयिष्यति।

अतः प्रौद्योगिक्याः स्टॉकानां जोखिमविमुखता + दुर्बलमानस्य अमेरिकीडॉलरस्य जोखिमविमुखता + येनस्य मूल्यवृद्धिः इत्यादीनां व्यापककारकाणां संयोजनेन अमेरिकीडॉलरस्य सम्पत्तिभ्यः बहवः धनराशिः निष्कासिताः, यस्य परिणामेण आरएमबी-सङ्घस्य अप्रत्यक्षलाभः अभवत्

अन्ते संक्षेपेण वदामः यत् सुवर्णस्य दुर्बलता आरब्धा अस्ति अधुना सुवर्णस्य द्रुतगत्या न्यूनता $२,४८४ तः $२,३७३ यावत् अभवत् । फेडस्य अपेक्षितं व्याजदरे कटौती अग्रे आनयत्, यत् सुवर्णस्य कृते उत्तमं भवितुम् अर्हति स्म, अद्यापि सुवर्णस्य पतनं किमर्थम्?


अस्य सुवर्णस्य प्रशंसायाः चक्रस्य कारणं येन मध्यस्थता इति मतम् अस्ति, ट्रम्पः सत्तां प्राप्य एतत् सौदान् भङ्गं कृतवान् ।

मध्यस्थताव्यापारः न्यूनव्याजयुक्तानि मुद्राणि ऋणं कृत्वा लाभं प्राप्तुं उच्च-उपज-सम्पत्तौ पुनः निवेशं कर्तुं च निर्दिशति यतः जापान-बैङ्कः दीर्घकालं यावत् व्याजदराणि न्यूनानि स्थापयति, अतः जापानी-येन् प्रायः कैरी-व्यापारेषु आकर्षकमुद्रासु अन्यतमः इति गण्यते .

पूर्वं जापानी येन्-रूप्यकेन न्यूनव्याजदरवातावरणं स्थापितं, जापान-अमेरिका-देशयोः व्याजदरान्तरं च महत् आसीत् । परन्तु यथा यथा जापानस्य बैंकेन व्याजदराणि वर्धितानि तथा च ट्रम्पः व्याजदरे कटौतीं प्रवर्तयितुं सत्तां प्राप्तवान् तथा तथा जापान-अमेरिका-देशयोः व्याजदरेषु अन्तरं संकुचितं जातम्, यत् अमेरिकी-डॉलरस्य कृते नकारात्मकं, जापानी-येन्-मूल्ये च तेजी आसीत् यथा यथा व्याजदरस्य प्रसारः संकुचितः अभवत् तथा तथा निवेशकाः कैरी-व्यापारं विरामं कर्तुं आरब्धवन्तः, येन अस्मिन् वर्षे दुर्बलं येन्-रूप्यकं बाहौ एकं शॉट् दत्तम् ।

मार्केट विश्लेषकाः चेतवन्तः यत् ग्रीष्मकालीनव्यापारः पतला अभवत् तथा च यदि येन इत्यस्य मूल्यं निरन्तरं वर्धते तर्हि सम्पत्तिषु परिसमापनं, अस्थिरता वर्धयितुं, विक्रयणं च बाध्यं कर्तुं शक्नोति। यदि खलु एतत् भवति तर्हि सुवर्णस्य प्रशंसायाः एकं महत्त्वपूर्णं कारणं यत् येन मध्यस्थता गता, सुवर्णमपि पतति ।

वस्तुतः न केवलं येन-मध्यस्थतायाः न्यूनीकरणं सुवर्णस्य कृते दुष्टम् अस्ति, अपितु फेड्-संस्थायाः व्याज-दर-कटनम् अपि सुवर्णस्य कृते दुष्टम् अस्ति । यतो हि अस्मिन् वर्षे फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति इति अनुमानं कृतम् अस्ति, अतः सुवर्णं उन्मत्तरूपेण वर्धितम्, एकदा २५०० डॉलरस्य चिह्नस्य समीपं गतः। परन्तु यथा यथा व्याजदरे कटौतीः प्रवर्तन्ते स्म तथा तथा सुवर्णस्य सकारात्मकाः प्रभावाः नकारात्मकाः अभवन् ।