समाचारं

पोर्शे इत्यस्य कथनमस्ति यत् यदि शुद्धविद्युत्वाहनानां माङ्गल्यं दुर्बलं भवति तर्हि चीनदेशे ईंधनस्य, संकरवाहनानां च पुनरागमनस्य विषये विचारं करिष्यति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः - पोर्शे-क्लबस्य मुख्याधिकारी अवदत् यत् - "यदि चीनस्य विद्युत्वाहनविलासिताकारविपण्यस्य विकासः न भवति तर्हि वयं आन्तरिकदहनइञ्जिनस्य संकरविद्युत्वाहनस्य विलासिताकारविपण्यस्य च सज्जतां करिष्यामः।

(पाठः/सम्पादितः Zhou Shengming/Gao Xin)

स्थानीयसमये २४ जुलै दिनाङ्के पोर्शे इत्यस्य आधिकारिकजालस्थले २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिणामाः प्रकाशिताः । आँकडानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे पोर्शे इत्यस्य राजस्वं १९.४६ अरब यूरो आसीत्, यत् वर्षे वर्षे ४.८% न्यूनीकृतम्, परिचालनलाभः ३.०६ अरब यूरो आसीत्, परिचालनप्रतिफलनस्य दरः १५.७% न्यूनः आसीत्; गतवर्षस्य समानकालस्य १८.९% इत्यस्य तुलने ।

त्रैमासिकरूपेण द्वितीयत्रिमासे पोर्शे इत्यस्य परिचालन-आयः पूर्वत्रिमासे अपेक्षया उत्तमः आसीत् । द्वितीयत्रिमासे परिचालनविक्रयस्य प्रतिफलं १७.०% आसीत्, प्रथमत्रिमासे १४.२% इत्यस्मात् अधिकं, पूर्वविपण्यप्रत्याशायाः १६.६% इत्यस्मात् अधिकं च

ज्ञातव्यं यत् एल्युमिनियमभागानाम् अभावः, चीनीयविपण्ये दुर्बलमागधा इत्यादीनां व्यापककारकाणां प्रभावात् पोर्शे इत्यनेन २०२४ तमस्य वर्षस्य पूर्णवर्षस्य प्रदर्शनस्य दृष्टिकोणं न्यूनीकृतम् - पोर्शे इत्यस्य अपेक्षा अस्ति यत् २०२४ तमे वर्षे विक्रयस्य प्रतिफलनं भविष्यति अधिकतमं १५%, पूर्वानुमानस्य उच्चसीमा १७% आसीत्, यत्र विक्रयराजस्वं ३९ अरब यूरोतः ४० अरब यूरोपर्यन्तं भवति स्म, पूर्वपूर्वसूचनायाः तुलने ४० अरब यूरोतः ४२ अरब यूरोपर्यन्तं भवति स्म

एतेन प्रभावितः पोर्शे इत्यस्य शेयर् मूल्ये मंगलवासरे ७.७% न्यूनता अभवत्, यत् २०२२ तमस्य वर्षस्य सितम्बरमासे सूचीकरणात् परं सर्वाधिकं बृहत् अन्तर्दिवसस्य न्यूनता अभवत् ।

मुख्यकार्यकारी अधिकारी ओलिवर ब्लूमः अवदत् यत् पोर्शे प्रतिद्वन्द्वीनां अपेक्षया कच्चामालस्य अभावेन अधिकं प्रभावितः अस्ति यतोहि तस्य उच्चबुकिंग् अनुपातः, न्यूनविक्रयः, विस्तृतविन्यासः च अस्ति।

एकस्य महत्त्वपूर्णस्य यूरोपीय-आपूर्तिकर्तायाः उत्पादन-सुविधासु जलप्लावनस्य कारणेन आपूर्ति-अभावः जातः इति कथ्यते, परन्तु पोर्शे-कम्पनीयाः नाम न प्रकाशितवती

पोर्शे इत्यस्य मुख्यवित्तीयपदाधिकारी लुट्ज् मेश्के इत्यनेन उक्तं यत् विक्रयस्य न्यूनता मासान् यावत् न पुनरावृत्तिः भविष्यति, अतः पोर्शे इत्यस्य विक्रयमार्जिनस्य पूर्वानुमानं कटयितुं बाध्यता अस्ति। लुज् मेश्के इत्यनेन अपि उक्तं यत् आगामिषु कतिपयेषु वर्षेषु नूतनानां मॉडल्-प्रक्षेपणानन्तरं पोर्शे-नगरस्य स्थितिः "पूर्णतया भिन्ना" भविष्यति । सः अपि अवदत् यत् पोर्शे २०२५ तमवर्षपर्यन्तं १७% तः १९% यावत् लाभान्तरस्य लक्ष्यं प्राप्तुं विश्वसिति ।

तदतिरिक्तं पोर्शे इत्यस्य विद्युत्वाहनरणनीतिः अपि अपेक्षितापेक्षया न्यूनीकृता अस्ति । “विद्युत्वाहनेषु संक्रमणं स्पष्टतया गतिं वेगं च नष्टवान्” इति ओलिवर ब्लूमः अवदत् ।

नूतनशुद्धविद्युत्वाहनानां दृष्ट्या अस्मिन् वर्षे सेप्टेम्बरमासे पोर्शे मकान् ईवी इत्यस्य प्रक्षेपणं भविष्यति। ओलिवर ब्लूमः अवदत् यत् कारस्य आदेशपुस्तकं "अति प्रभावशाली" अस्ति तथा च नूतनस्य मॉडलस्य प्रक्षेपणेन विक्रयवर्धनं कर्तुं साहाय्यं भविष्यति इति। तस्मिन् एव काले पोर्शे इत्यनेन २०३० तमवर्षपर्यन्तं विद्युत्वाहनस्य विक्रयस्य ८०% भागं प्राप्तुं लक्ष्यस्य पालनम् अद्यापि भवति इति बोधितम्, परन्तु अन्तिमविक्रयस्य परिमाणं विपण्यमागधायाः उपरि निर्भरं भवति

चीनीयविपण्ये २०२४ तमस्य वर्षस्य प्रथमार्धे पोर्शे-कम्पनी चीनीयविपण्ये २९,६०० वाहनानि वितरितवान्, यत् वर्षे वर्षे ३३% तीव्रं न्यूनता अभवत्

ओलिवर ब्लूमः अवदत् यत् यदा सः गतसप्ताहस्य समाप्तेः चीनदेशं गतः तदा सः विक्रेतृभिः सह सम्झौतां कृतवान् तथा च विक्रयवर्धनार्थं कार्यप्रदर्शनसम्बद्धानि प्रोत्साहनं दातुं सहमतः अभवत्, चीनीयविपण्यस्य कृते नूतनानि आन्तरिकदहनइञ्जिनमाडलं प्रारम्भं कर्तुं विचारयति च।

"यदि चीनस्य विद्युत्वाहनविलासिताविपण्यस्य विकासः असफलः भवति तर्हि वयं आन्तरिकदहनस्य, संकरविलासितावाहनविपण्यस्य च सज्जतां करिष्यामः यतोहि तेषु क्षेत्रेषु अस्माकं लाभान्तरं अधिकं वर्तते" इति ब्लूमः अवदत्।

रायटर्-पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं चीनीयविपण्ये विक्रयप्रदर्शनस्य न्यूनतायाः विषये पोर्शे-सङ्घस्य कार्यकारी अत्यन्तं असन्तुष्टाः सन्ति । तदनन्तरं पोर्शे चीनस्य अध्यक्षः मुख्यकार्यकारी च प्रबन्धकान् परिवर्तयति स्म ।

पोर्शे इत्यनेन २० जुलै दिनाङ्के प्रकाशितस्य घोषणायाः अनुसारम् अस्मिन् वर्षे सितम्बरमासस्य प्रथमदिनात् आरभ्य अलेक्जेण्डर् पोलिच् माइकल किर्श इत्यस्य उत्तराधिकारी पोर्शे चीनस्य अध्यक्षः मुख्यकार्यकारी च भविष्यति, यस्य ब्राण्डस्य समग्रं दायित्वं मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाऊ च देशेषु भविष्यति। कोसिमैः समूहस्य अन्तः अन्यस्मिन् महत्त्वपूर्णे स्थाने स्थानान्तरितः भविष्यति।

अलेक्जेण्डर् पोलिच् ५७ वर्षीयः अस्ति, सः २३ वर्षाणि यावत् पोर्शे इत्यत्र कार्यं कृतवान् इति कथ्यते । २०१८ तमस्य वर्षस्य जुलैमासात् आरभ्य सः पोर्शे ड्यूचलैण्ड् जीएमबीएच् इत्यस्य कार्यकारीमण्डलस्य अध्यक्षरूपेण कार्यं करोति । जर्मनीदेशे पोर्शे इत्यस्य स्थानीयविपण्यस्य प्रभारं ग्रहीतुं पूर्वं सः पोर्शे कनाडा-यूके-देशयोः मुख्यकार्यकारीरूपेण अपि कार्यं कृतवान्, उभयत्र ब्राण्ड्-व्यापारस्य सफलतया विस्तारं कृतवान् तदतिरिक्तं अलेक्जेण्डर् पोलिच् पोर्शे इत्यस्य रणनीतिविभागे अपि कार्यं कृतवान्, वैश्विकविपण्यविक्रयजालस्य विकासे च संलग्नः आसीत् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।