समाचारं

तत्र २२०,००० तः अधिकाः शिकायतां आसन्! २०२४ तमस्य वर्षस्य प्रथमार्धे शेन्झेन् इत्यस्य शिकायतदत्तांशविश्लेषणप्रतिवेदनं प्रकाशितम् अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२३ जुलै दिनाङ्के शेन्झेन् उपभोक्तृसमित्या "२०२४ तमस्य वर्षस्य प्रथमार्धस्य शेन्झेन् शिकायतदत्तांशविश्लेषणप्रतिवेदनम्" (अतः परं "प्रतिवेदनम्" इति उच्यते) प्रकाशितम् प्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे शेन्झेन् नगरपालिका-जिल्ला उपभोक्तृसमित्याः कुलम् २४६,१३७ उपभोक्तृशिकायतां प्राप्तवन्तः, येषु ३१५ उपभोक्तृचैनलद्वारा १३४,७८९ उपभोक्तृशिकायतां, अन्यस्रोताभ्यां १११,३४८ च शिकायतां प्राप्तवन्तः

शिकायत-उद्योगानाम् दृष्ट्या शिकायतां युक्ताः शीर्ष-पञ्च उद्योगाः सन्ति : अन्तर्जाल-सञ्चार-सेवाः ७४,४८८ प्रकरणाः, संचारः तथा सङ्गणक-डिजिटलः ३६,६०७ प्रकरणाः, येषां भागः १८.१८% ;

शिकायतेषु परिवर्तनं दृष्ट्वा वर्षे वर्षे शिकायतां वर्धमानाः शीर्षपञ्च उद्योगाः सन्ति : संचारः, सङ्गणकः तथा डिजिटलः, दैनिकवस्तूनि, सार्वजनिकसुविधासेवाः, वस्त्राणि, जूताः टोप्याः च, आभूषणं तथा सांस्कृतिकं क्रीडासामग्री च। शिकायतां प्रकृतेः आधारेण पञ्च शीर्षस्थानानि सन्ति : अनुबन्धानां विषये १०८,६१५ प्रकरणाः, येषु ५३.९४%; प्रचारः, ६.९७% भागः ;

तेषु गतवर्षस्य प्रथमार्धस्य तुलने अद्यापि अनुबन्धशिकायतया शिकायतां सर्वाधिकं भवति । अनुबन्धस्य शिकायतां मुख्यतया अन्तर्जाल-सञ्चार-सेवानां, शिक्षा-प्रशिक्षण-क्षेत्रेषु, सांस्कृतिक-क्रीडा-पर्यटन-सेवानां क्षेत्रेषु केन्द्रीकृतानि सन्ति मुख्यसमस्यासु शुल्कं प्रतिदानं कर्तुं कठिनता, व्यापारिणां बन्दीकरणं/पलायनं, अनुबन्धनिष्पादनस्य विषयाः इत्यादयः सन्ति विक्रयपश्चात्सेवाशिकायतां अन्तर्जालसञ्चारसेवासु, सांस्कृतिकक्रीडापर्यटनसेवासु, संचारकसङ्गणकं डिजिटलं च, शिक्षाप्रशिक्षणम् इत्यादिषु क्षेत्रेषु वितरितानि मुख्यानि अभिव्यक्तयः विक्रयपश्चात् सेवा दुर्बलाः विक्रयोत्तरसेवा च दुर्बलाः सन्ति अभिवृत्तिः। मिथ्याप्रचारशिकायतां शिक्षाप्रशिक्षणं, अन्तर्जालसञ्चारसेवासु च वितरन्ति मुख्यसमस्यासु सेवानां वा उत्पादप्रभाव/कार्यस्य मिथ्याप्रचारः, मिथ्याप्रतिज्ञाः, उपभोगं प्रेरयितुं इत्यादयः सन्ति।

वर्षस्य प्रथमार्धे डाक-एक्सप्रेस्-वितरण-सेवानां विषये शिकायतां संख्यायां महती वृद्धिः अभवत् उपभोक्तृभिः मुख्यतया दावानां विषयेषु शिकायतां यथा क्षतिग्रस्त/नष्ट/विलम्बित-एक्सप्रेस्-पैकेज, असमय-वितरण, अनियमित-साइन-इन-प्रक्रिया, गलत्-पतेः, विफलता च अवरुद्धं वा अग्रे प्रेषणं, तथा च द्वारे द्वारे वितरणं, अयुक्तमूल्यनिर्धारणं/शुल्कं अन्ये मालवाहनविषयाणि इत्यादीनि सेवानि वितरितुं अस्वीकारः। यथा, उपभोक्तारः अवदन् यत् यदा शेन्झेन्-नगरात् वुहान-नगरं प्रति नूतनं भोजनं कूरियर-कम्पनीद्वारा प्रेषितम् आसीत् तदा कूरियर-कम्पनी उपभोक्तुः अपेक्षितानुसारं ताजा-आहार-शीतशृङ्खलाद्वारा न प्रेषयति स्म, अपितु मानक-एक्स्प्रेस्-अन-ताज-माध्यमेन प्रेषयति स्म शीतशृङ्खलाविधिः । ग्राहकः मालस्य कृते हस्ताक्षरं कृत्वा ज्ञातवान् यत् उपभोक्तृणा कूरियरकम्पनीतः उचितं क्षतिपूर्तिं याचितवती, परन्तु अद्यापि प्रतिक्रिया न प्राप्ता।

शेन्झेन् उपभोक्तृपरिषद् इत्यनेन उक्तं यत् प्रेषकेन प्रेषिताः वस्तूनि ताजानि खाद्यानि सन्ति, तथा च एक्सप्रेस् कम्पनी उपभोक्तुः आवश्यकतानुसारं विशेषपद्धत्या न प्रेषितवती, येन एक्सप्रेस् कम्पनी तत्सम्बद्धं वहति उत्तरदायित्व। उपभोक्तृपरिषदः अनुशंसति यत् ताजाः वस्तूनि मेलद्वारा प्रेषयन्ते सति उपभोक्तारः प्रथमं कूरियरकम्पनीया सह संवादं कुर्वन्तु येन संरक्षणपद्धतिः, रसदसमयानुकूलता च सहमताः भवेयुः येन वस्तूनाम् क्षयः क्षतिः च न भवति यदि भवान् द्रुतवितरणसेवासु समस्यां वा उल्लङ्घनं वा पश्यति तर्हि भवान् शीघ्रमेव शिकायतुं शक्नोति तथा च प्रासंगिकविभागेभ्यः प्रतिवेदनं दातुं शक्नोति तथा च स्वस्य वैधाधिकारस्य हितस्य च सक्रियरूपेण रक्षणं कर्तुं शक्नोति।

तदतिरिक्तं शेन्झेन् उपभोक्तृपरिषदः स्वचालितसदस्यतानवीकरणस्य विषये शिकायतां वर्धिता, पोर्टेबल-वाईफाई-घोटालाः अधिकाधिकं प्रमुखाः अभवन्, स्मार्ट-गृहेषु दुर्गुणवत्तायाः, विक्रय-पश्चात्-सेवायाः च समस्याः एकैकस्य अनन्तरं उद्भूताः सन्ति शेन्झेन् उपभोक्तृपरिषद् कम्पनीभ्यः स्मरणं करोति यत् ते प्रासंगिकाः उद्योगकानूनानि विनियमाः च कार्यान्विताः भवेयुः, उपभोक्तृसेवानां गुणवत्तां कार्यक्षमतां च सुधारयितुम्, उपभोक्तृणां अधिकारानां हितानाञ्च प्रभावीरूपेण रक्षणं कुर्वन्तु।

साक्षात्कार एवं लेखन : नन्दू संवाददाता कै युकिंग