समाचारं

अस्मिन् वर्षे प्रथमार्धे डोङ्गचेङ्ग-मण्डले मुख्यतया वैज्ञानिकसंशोधन-तकनीकी-सेवासु नूतन-विदेशीय-निवेशः आकृष्टः ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचार-बीजिंग-डोङ्गचेङ्ग-वीचैट्-आधिकारिक-लेखानुसारम् अस्मिन् वर्षे प्रथमार्धे डोङ्गचेङ्ग-मण्डले २४ नवीन-विदेशीय-निवेशित-उद्यमानां स्थापना अभवत्, यत्र विदेशीय-पूञ्ज्याः वास्तविक-उपयोगः अमेरिकी-देशः आसीत् २६८.३१ मिलियन डॉलर, वर्षे वर्षे ११५.७४% वृद्धिः, पूर्ववर्षात् ५.९ प्रतिशताङ्कस्य वृद्धिः ।

नव-आकृष्ट-विदेशीय-निवेशः मुख्यतया वैज्ञानिक-अनुसन्धान-तकनीकी-सेवा-उद्योगेषु निवेशितः आसीत्, यत्र कुलम् १३ नवस्थापिताः विदेशीय-निवेशित-उद्यमाः आसन्, ये नवस्थापितानां विदेशीय-निवेशित-उद्यमानां कुल-सङ्ख्यायाः ५४.१७% भागं भवन्ति, यत् २२५% वृद्धिः अभवत् तत्र ४ प्रमुखाः परियोजनाः आसन् येषु विद्यमानाः विदेशीयनिवेशिताः उद्यमाः एककोटि अमेरिकीडॉलराधिकं विदेशीयपुञ्जवृद्धिं अनुबन्धितवन्तः, यत् १२.५५ गुणा वृद्धिः अभवत् अत्र ५ बृहत्-परियोजनानि सन्ति, येषु विदेशीयनिवेशस्य वास्तविकः उपयोगः एककोटि-अमेरिकी-डॉलर्-अधिकः अस्ति, येषु क्षेत्रे विदेशीयनिवेशस्य कुलवास्तविक-उपयोगस्य ९६% भागः भवति विदेशीयवित्तपोषिताः उद्यमाः यथा झेङ्गडा पशुपालनम्, रनपिंग इन्वेस्टमेण्ट्, डिस्कवरी डिजिटल इन्टरटेन्मेण्ट् इत्यादयः निवेशं वर्धयन्ति एव ।

हाङ्गकाङ्गः अद्यापि डोङ्गचेङ्गमण्डले निवेशस्य मुख्यः स्रोतः अस्ति यूके, सिङ्गापुर, अमेरिकादेशेभ्यः डोङ्गचेङ्गमण्डले निवेशस्य वास्तविकराशिः वर्धिता अस्ति ।

अस्मिन् वर्षे डोङ्गचेङ्ग-मण्डलेन प्रमुखक्षेत्रेषु परियोजनासु च केन्द्रितं, विदेशीयनिवेशार्थं "मृदु" वातावरणस्य अनुकूलनं निरन्तरं कृतम्, "कठोरशक्तिः" संवर्धितः, विकसितः च, प्रमुखविदेशीयनिवेशपरियोजनानां कार्यान्वयनस्य प्रचारः च कृतः

"'निषिद्धनगरस्य पूर्व·सरकार-उद्यम-स्वागत-भवनस्य' ब्राण्ड-श्रृङ्खला क्रियाकलापानाम् उच्च-मानक-उच्च-दक्षता, उच्च-ध्यान-सरकारी-उद्यम-सञ्चार-मञ्चस्य निर्माणार्थं लघु-परिमाणेन लक्षित-प्रकारेण प्रमुख-उद्यमान् आमन्त्रयति, तथा च... विदेशीयवित्तपोषित उद्यमानाम् वरिष्ठकार्यकारीणां स्वागतभवने बहुवारं आमन्त्रणं कृतवान् अस्ति तथा च जिलासर्वकारस्य मुख्यनेतृणां व्यापारिकनेतृणां च मध्ये बिन्दुतः बिन्दुपर्यन्तं गहनविनिमयं प्रवर्तयितुं of the Dongcheng District Commerce Bureau introduced that Dongcheng District "सेवापैकेज्" तथा विदेशीय-वित्तपोषित उद्यमानाम् व्यक्तिगतकरणं सुविधां च केन्द्रीकृत्य विदेशीय-वित्तपोषित-उद्यमानां आवश्यकतानां पूर्तये, वयं "7×24 घण्टाः" द्रुतसेवाचैनलस्य सुधारः करणीयः, विदेशीयवित्तपोषितानाम् उद्यमानाम् माङ्गल्याः "बन्द-पाश" प्रबन्धनं कार्यान्वितुं, विदेशीयनिवेशं आकर्षयितुं सक्रियरूपेण उत्तमं वातावरणं निर्मातव्यं, उद्यमानाम् आकर्षणं च स्वव्यापारपरिमाणस्य निरन्तरं विस्तारं कर्तुं च।

तदतिरिक्तं, डोंगचेङ्ग-मण्डलं विदेशीयनिवेशसूचना-रिपोर्टिंग-प्रणालीं पूर्णतया कार्यान्वितं करोति, बाजार-निरीक्षण-ब्यूरो-सह-साझेदारी-अन्तर्-सञ्चालन-क्षमतां च सुदृढां करोति, तथा च कम्पनीभ्यः सूचना-रिपोर्ट्-सम्पन्नं कर्तुं "एक-एकं" मार्गदर्शनं प्रदाति, विदेशीय-निवेशित-कम्पनीनां उपरि भारं न्यूनीकरोति तथा च विदेशीयनिवेशविश्वासं स्थिरं कुर्वन्। पूर्णप्रक्रियासेवाया पैसिफिककॉफी इत्यस्य सहायककम्पनी रनपिंग इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य निवेशसूचनापरिवर्तनप्रतिवेदनं पूर्णं कर्तुं तथा च १०३.९ मिलियन अमेरिकीडॉलर् इत्यस्य पूंजीवृद्धिं साकारं कर्तुं सहायतां कृतवती

सम्पादक झांग कियान