समाचारं

मौतै, विक्रय परिवर्तन !

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोण्ड् न्यूजस्य संवाददाता एतत् श्रुतवान्

अद्यैव क्वेइचो मौटाई सेल्स कम्पनी लिमिटेड् इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकविपण्यकार्यसभा आयोजिता आसीत् । मौताई इत्यस्य प्रबन्धनेन सभायां स्पष्टतया उक्तं यत् "त्रिचरणीय-सुपरपोजिशन" इत्यस्य जटिल-बाजार-स्थितेः अन्तर्गतं आपूर्ति-माङ्ग-अनुकूलनस्य वेदना-बिन्दुस्य समाधानार्थं परिवर्तनम् अत्यावश्यकम् अस्ति


स्रोतः - मौतै मीडिया केन्द्र

अस्य कृते माओताई-प्रबन्धनेन परिवर्तनस्य विचाराः प्रदत्ताः सन्ति : "समयः" "संभावना" च स्पष्टतया अवगन्तुं "ताओ" "प्रौद्योगिकी" च उपयुज्यताम् तेषु मौताई "नवव्यापारे" परिवर्तनस्य उपक्रमं कर्तुं अर्हति, ग्राहकसमूहरूपान्तरणं च उदयमान-उद्योगेषु अभ्यासकारिणः लक्ष्यं कर्तव्यम् ।

अधुना मौतई इत्यस्य परिवर्तनस्य बहुवारं उल्लेखः कृतः अस्ति । २२ जुलै दिनाङ्के दलसमितेः सचिवः, मौटाईसमूहस्य अध्यक्षः च झाङ्ग डेकिन् इत्यनेन उक्तं यत् "बाजारस्य उपभोक्तृणां च समीपे एव भवितुं तेषां आवश्यकतानां परिवर्तनानां च गहनं अन्वेषणं प्राप्तुं आवश्यकम्" इति

परिवर्तनस्य "ताओ" "प्रौद्योगिकी" च प्रकाशयन्

"ताओ" स्तरस्य मौताई प्रबन्धनेन "त्रीणि परिवर्तनानि" सक्रियरूपेण कर्तुं आवश्यकतायाः उपरि बलं दत्तम्, यथा ग्राहकसमूहरूपान्तरणं, दृश्यपरिवर्तनं, सेवापरिवर्तनं च

प्रथमं ग्राहकानाम् आधारस्य परिवर्तनं भवति, एकशृङ्गाः, विशेषाणि नवीनकम्पनयः, "लघुदिग्गजाः" इत्यादीनि उद्यमाः लक्ष्यं कृत्वा, नवीन ऊर्जा, जैवप्रौद्योगिकी, डिजिटलप्रौद्योगिक्याः इत्यादिषु उदयमानेषु उद्योगेषु अभ्यासकारिणः नूतनानां उपभोक्तृसमूहानां रूपेण संवर्धनं भवति

द्वितीयं परिदृश्यपरिवर्तनं, व्यावसायिकउपभोगस्य विकासाय सम्भाव्यउद्योगानाम् भविष्यस्य उद्योगानां च लक्ष्यं कृत्वा, परिवारस्य मित्राणां च समागमम् इत्यादीनां परिदृश्यानां विकासः अपि भवति

तृतीयः सेवापरिवर्तनम् अस्ति

"तकनीकी" स्तरस्य मौटाई-प्रबन्धनेन "चतुर्णां केन्द्रीकरणानां" विषये ध्यानं दत्तं, अर्थात् उत्पादानाम् "एकल-उत्पादानाम्" विषये, चैनल्-मध्ये "सहकार्यं", ब्राण्ड्-संस्थाः "मूल्ये", टर्मिनल्-इत्यत्र च केन्द्रीभूता भवेत् इति बोधितम् " Service” हिट् इत्यत्र ध्यानं दातव्यम् ।

विशेषतया, मौताई बृहत् एकल-उत्पादानाम् उत्पाद-तनावं सुधारयितुम्, "जैतून-आकारस्य" संरचनात्मक-तनाव-अनुक्रमं सुदृढं करिष्यति, बृहत्-एक-उत्पादानाम् "पिरामिड" उत्पाद-मात्रिकायाः ​​अनुकूलनं करिष्यति, तथा च सशक्तं उत्पाद-सहकार्यं निर्मातुं एकत्रितः भविष्यति

तस्मिन् एव काले मौताई प्रत्येकस्मिन् चैनले ग्राहकसमूहानां विशेषतानां सटीकविश्लेषणं करिष्यति, ऑनलाइन-अफलाइन-योः मध्ये सम्बन्धस्य संतुलनं करिष्यति, तथा च सार्वजनिक-निजी-क्षेत्रयोः निवेशसमन्वयस्य, संसाधनसमन्वयस्य, नीतिसमन्वयस्य च माध्यमेन वयं ऑनलाइन-निर्माणं करिष्यामः। तः-अफलाइन-सशक्तिकरणं तथा च अफलाइन-तः-अफलाइन-रणनीतिः ऑनलाइन-सेवासु तथा चैनलेषु पूरक-लाभैः सह एकः पारिस्थितिकी-तन्त्रः C-अन्तस्य (उपभोक्तृणां व्यक्तिगत-उपयोक्तृणां च) विस्तृतपरिधिं प्राप्नोति ।

तदतिरिक्तं मौताई मार्केट्-अधिकार-संरक्षणे उत्तमं कार्यं कर्तुं, नकली-विरोधी-स्तरं सुधारयितुम्, भौतिक-विज्ञानं, रसायनशास्त्रं, जीवविज्ञानम् इत्यादीनां उन्नत-प्रौद्योगिकीनां एकीकृत-अनुप्रयोगेन ब्राण्ड्-रक्षणस्य प्रचारं च कर्तुं आग्रहं करिष्यति |.

जूनमासस्य अन्ते Kweichow Moutai Liquor Sales Co., Ltd. इत्यनेन "स्वनिर्मितस्य नकली Moutai इत्यस्य प्रामाणिकत्वेन पहिचानः" इति विषये प्रतिक्रिया दत्ता तथा च पूर्वपरिचयपरिणामः गलतः इति स्वीकृतम्, येन व्यापकं मार्केट्-अवधानं उत्पन्नम्

ततः परं मौताई क्रमशः विशेषनिर्धारणसभाः आयोजितवान्, उत्पादपरिचयकौशलस्य उन्नयनार्थं विशेषप्रशिक्षणपाठ्यक्रमं कृतवान्, क्वेइचौ मौताईमद्यस्य (जियाचेन् वर्षस्य अजगरस्य) कृते नकलीविरोधी प्रौद्योगिक्याः उन्नयनं त्वरितवान्


स्रोतः - मौतै मीडिया केन्द्र

वर्षस्य उत्तरार्धं मद्य-उद्योगस्य समायोजनाय महत्त्वपूर्णः कालः अस्ति

माओताई-प्रबन्धनेन अस्मिन् सत्रे प्रस्तावितं यत् २०२४ तमस्य वर्षस्य उत्तरार्धं मद्य-उद्योगे समायोजनस्य अस्य दौरस्य कृते महत्त्वपूर्णः अवधिः अस्ति, अपि च २०२४ तमस्य वर्षस्य पूर्णवर्षस्य लक्ष्यकार्यं सम्पन्नं कर्तुं महत्त्वपूर्णः अवधिः अस्ति "समय" तथा "प्रवृत्ति"।

बाह्यदृष्ट्या स्थूल-आर्थिकचक्रस्य समायोजनेन मद्यस्य सेवनपरिदृश्येषु परिवर्तनं भविष्यति इति अनिवार्यम्, उद्योगसमायोजनचक्रं च डिस्टॉकिंग् इत्यस्य सद्गुणयुक्तं चक्रम् अस्ति

आन्तरिकदृष्ट्या मौतई इत्यस्य सामाजिकाः, संग्रहः अन्ये च गुणाः, तथैव अस्मिन् आधारे निर्मितः प्रीमियम-स्थानः उत्पादमूल्यानां ब्राण्ड्-मूल्यानां च निरन्तर-सुधारात् आगच्छन्ति, अपि च मौतई-इत्यस्य एव विकासचक्रं निर्माति

मौतई प्रबन्धनस्य मतं यत् विपण्यपरिवर्तनस्य सम्मुखे मौतई इत्यनेन दृढनिश्चयः दृढविश्वासः च अवश्यं निर्वाहितव्यः, मुख्यतया बाह्यस्थूलअर्थशास्त्रात्, औद्योगिकस्थित्या, मौतई इत्यस्य एव मूलभूतगुणात् अर्थात् मूलभूतलक्षणात् च उत्पन्नस्य "मूलभूतपरिवर्तनद्वयस्य" कारणात् of Moutai गुणाः मूलभूताः आवश्यकताः च अपरिवर्तिताः एव तिष्ठन्ति।

उपर्युक्तपृष्ठभूमितः मौताई-प्रबन्धनेन विक्रयस्य महत्त्वं बोधितं, विक्रयकार्यस्य रक्षणार्थं सम्पूर्णं समूहं च संयोजितम् । मौतई इत्यनेन विक्रेतृणां, चैनलव्यापारिणां च सम्यक् सेवां प्रबन्धनं च करणीयम्, नूतनानां उपभोक्तृणां संवर्धनं करणीयम्, उच्चगुणवत्तायुक्तसेवानां माध्यमेन विद्यमानग्राहकानाम् अवधारणं करणीयम्, मौतई इत्यस्य सेवातापमानस्य निरन्तरं सुधारः करणीयः च।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)