समाचारं

पावर स्टॉक्स् इत्यनेन प्रवृत्तिः बक् कृत्वा उत्थिता!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता इवान्

जुलै-मासस्य २४ दिनाङ्के हाङ्गकाङ्ग-नगरस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः कालस्य न्यूनतां निरन्तरं प्राप्य अद्य पुनः सामूहिकरूपेण बन्दाः अभवन् । समापनसमये हैङ्ग सेङ्ग सूचकाङ्कः ०.९१% न्यूनः भूत्वा १७३११.०५ अंकाः, हाङ्ग सेङ्ग प्रौद्योगिकी सूचकाङ्कः १.५२% न्यूनः भूत्वा ३४९१.२ अंकाः यावत् अभवत्, उभयत्र त्रिमासस्य न्यूनतमं स्तरं प्राप्तम्;


बाजारे बृहत् प्रौद्योगिक्याः स्टॉक्स् सत्रस्य कालखण्डे ५.६% न्यूनाः अभवन् तथा च Xiaomi, JD.com Kuaishou, Tencent, Baidu इत्यादीनि सर्वाणि पतितानि दृढतया प्रदर्शनं कुर्वन्तु। अर्धचालकचिपस्य भण्डारः न्यूनः अभवत्, हुआ हाङ्ग अर्धचालकस्य ३% न्यूनता अभवत्, एसएमआईसी च उपभोगस्य दृष्ट्या प्रायः २% न्यूनीभूता, नोङ्गफू वसन्तस्य ७% अधिकं न्यूनता अभवत्, येन ब्लू चिप्सस्य न्यूनता अभवत्, बीयरस्य भण्डारः महतीं न्यूनतां प्राप्तवान्, चीनदेशे संसाधनं बीयरस्य 6% अधिकं न्यूनता अभवत् ते सामूहिकरूपेण पतिताः, नवीन ऊर्जावाहनानि "Wei Xiaoli" सर्वाणि पतितानि, Xpeng Motors 5% अधिकं पतितानि, Weilai तथा Li Auto 4% अधिकं पतितानि स्टॉक्स् पतितः, वन्के ६% अधिकं पतितः, लॉन्ग्फोर् समूहः च ४% अधिकं पतितः, चाइना रिसोर्सेस् लैण्ड् २% अधिकं पतितः ।

अपरपक्षे, विद्युत्-भण्डारः प्रवृत्तिं प्रतिकारं कृत्वा वर्धितवान्, यत्र सीजीएन-शक्तिः ५.६७% वर्धिता, येन लाभः आंशिकरूपेण प्रबलः आसीत्, यत्र सीआरआरसी ३.४६% वृद्धिः अभवत् व्यक्तिगत-स्टॉकस्य दृष्ट्या माइक्रोपोर्ट् ब्रेन साइंसेजस्य ७% अधिकं वृद्धिः अभवत्, तस्य मध्यावधि-शुद्धलाभस्य वृद्धिः च प्रायः १२४% तः १५८% यावत् भविष्यति इति अपेक्षा अस्ति


पावर स्टॉक्स् प्रवृत्तिं बक कृत्वा वर्धन्ते

जुलै-मासस्य २४ दिनाङ्के हाङ्गकाङ्ग-नगरस्य शेयर-बजारस्य पतनं जातम्, परन्तु विद्युत्-भण्डारः अस्य प्रवृत्तिं प्रतिहत्य वर्धितः । समापनसमये सीजीएन पावर ५.६७%, डाटाङ्ग न्यू एनर्जी ४.९०%, चाइना रिसोर्सेज पावर ४.१६%, चीन इलेक्ट्रिक पावर ३.५६%, हुआनेङ्ग इन्टरनेशनल् पावर १.८७%, इलेक्ट्रिक पावर इण्डस्ट्री १.३६% च वृद्धिः अभवत् इति


वार्तायां अद्यैव अन्तर्राष्ट्रीयऊर्जासंस्थायाः (IEA) प्रकाशितस्य "विद्युत्मध्यवर्षस्य अद्यतनस्य" प्रतिवेदनस्य अनुसारं वैश्विकविद्युत्मागधा विगत २० वर्षेषु सर्वाधिकं द्रुतगत्या वर्धते। आईईए इत्यस्य भविष्यवाणी अस्ति यत् २०२४ तमे वर्षे वैश्विकविद्युत्माङ्गं ४% वर्धयिष्यति, यत् २००७ तमे वर्षात् सर्वोच्चस्तरः (२०१० तमे वर्षे वैश्विकवित्तीयसंकटस्य अनन्तरं असामान्यपुनरुत्थानं, २०२१ तमे वर्षे नूतनमुकुटमहामारीकारणात् माङ्गल्याः पतनं च विहाय) वैश्विकविद्युत्मागधायां प्रबलवृद्धिः २०२५ पर्यन्तं निरन्तरं भविष्यति, यदा वृद्धेः दरः अद्यापि ४% परिमितं भविष्यति ।

वैश्विकविद्युत्मागधायां वर्धमानस्य कारणानि विशेषतः चीनदेशे, भारते, अमेरिकादेशे च उष्णतरं मौसमं, सशक्तं आर्थिकवृद्धिः च अन्तर्भवति इति प्रतिवेदने दर्शितम्। अस्मिन् वर्षे चीनस्य विद्युत्माङ्गवृद्धिः अपि ६% अधिका भविष्यति यतोहि सेवाक्षेत्रे तथा स्वच्छऊर्जानिर्माणसहितविविधौद्योगिकक्षेत्रेषु सशक्तक्रियाकलापः अस्ति।

४७० अरब गेमिंग दिग्गजः प्रायः ५% उत्थापितवान् ।

२४ जुलै दिनाङ्के गेमिङ्ग् दिग्गजः नेटईज-एस इत्यनेन ब्लू-चिप्-लाभानां नेतृत्वं कृतम्, समापनपर्यन्तं नेटईज-एस ४.५७% वर्धमानं १४८.८ हॉगकॉग डॉलरं यावत् अभवत्, यत्र १.२३२ अरब हॉगकॉग डॉलरस्य कारोबारः, नवीनतमः कुलविपण्यमूल्यः ४७९.८४४ अरब हांगकाङ्ग डॉलरः च अभवत्


समाचारानुसारं नेटईजस्य मोबाईलक्रीडा "Eternal Tribulation" इति श्वः (जुलाई २५) सार्वजनिकं बीटा आरभ्यते, आरक्षणस्य संख्या च ४ कोटिः अतिक्रान्तवती अस्ति। एचएसबीसी रिसर्च इत्यस्य अनुमानं यत् तृतीयत्रिमासे मोबाईल गेमस्य कुलराजस्वं २.४ अरब युआन् यावत् भविष्यति, प्रथमे १२ मासेषु राजस्वं च प्रायः ११ अरब युआन् यावत् भविष्यति

Xiaomo इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितं यत् नेटईजः अस्मिन् वर्षे स्वस्य व्यस्ततमं विमोचनमासं आरभ्यत इति अपेक्षा अस्ति तथा च २०२४ तमस्य वर्षस्य जुलैमासे त्रीणि बहुप्रतीक्षितानि गेम्स् प्रारम्भं करिष्यति: "Eternal Tribulation Mobile Game" (जुलाई २५), "Yanyun Sixteen" "Sound" PC version ( २६ जुलै), "विश्वस्य सप्तदिनानि" (वैश्विकरूपेण १० जुलै दिनाङ्के प्रदर्शितम्) । एतेषां नूतनानां क्रीडाणां विमोचनेन २०२४ तमस्य वर्षस्य उत्तरार्धे क्रीडाराजस्ववृद्धिः त्वरिता भवेत् तथा च वर्तमानस्तरात् स्टॉकमूल्यं ऊर्ध्वं चालनीयम् । बैंकेन उक्तं यत् "फैन्टासी वेस्टवर्ड जर्नी" इत्यस्य पीसी संस्करणस्य विषये अद्यतनसंशोधनेन अपि ज्ञातं यत् क्रीडायाः अन्तः मुद्रीकरणं स्थिरं जातम्, येन पुरातनक्रीडाणां राजस्वप्रवृत्तेः विषये निवेशकानां चिन्ता न्यूनीभवति। इति

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)