समाचारं

नवीन उच्चता!निधिकम्पनयः कार्यवाही कुर्वन्ति: शीघ्रं प्रीमियमजोखिमम्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूजस्य संवाददाता तियान ज़िन्

यथा यथा सुवर्णस्य मूल्यं वर्धते तथा तथा सुवर्णविषयक उत्पादाः अधिकाधिकनिधिभिः अनुकूलाः भवन्ति ।

जुलाईमासात् आरभ्य क्रयप्रतिबन्धानां अन्तर्गतं ई फण्ड् गोल्ड (एलओएफ) ए क्लास् आरएमबी इत्यस्य शेयर्स् अष्टवारं प्रीमियमजोखिमस्य विषये चेतावनी दत्ताः सन्ति । तस्मिन् एव काले आन्तरिकसूचीकृतसुवर्णस्य ईटीएफ-संस्थासु अपि वर्षे पर्याप्तं शुद्धसदस्यता प्राप्ता ।

विपण्यदृष्टिकोणस्य विषये सामान्यतया निधिकम्पनयः मन्यन्ते यत् मध्यमतः दीर्घकालं यावत् सुवर्णमूल्यानां अस्थिरः ऊर्ध्वगामी स्वरः परिवर्तयितुं कठिनः भवितुम् अर्हति, सुवर्णविनियोगस्य आवश्यकता च वर्धिता अस्ति

ई फंड गोल्ड थीम् (LOF) इत्यनेन जुलाईमासे ८ वारं प्रीमियमजोखिमस्य चेतावनी दत्ता

२४ जुलै दिनाङ्के ई फण्ड् इत्यनेन स्वस्य ई फण्ड् गोल्ड थीम् फण्ड् (LOF) इत्यस्य प्रीमियमजोखिमचेतावनीघोषणा जारीकृता, यत्र उक्तं यत् ए वर्गस्य आरएमबी-शेयरस्य द्वितीयकविपण्यमूल्यं कोषस्य भागस्य शुद्धमूल्यात् महत्त्वपूर्णतया अधिकम् अस्ति २०२४ तमे वर्षे जुलैमासस्य १९ दिनाङ्के निधिभागस्य शुद्धमूल्यं ०.९९३ युआन् आसीत् । निवेशकाः एतेन स्मरणं कुर्वन्ति यत् गौणबाजारव्यवहारेषु मूल्यप्रीमियमस्य जोखिमे ध्यानं दत्तव्यं यदि निवेशकाः उच्चप्रीमियमेन क्रयणं कुर्वन्ति तर्हि अधिकहानिः भवितुम् अर्हति। इति

उपर्युक्तस्य शुद्धसम्पत्त्याः गौणविपण्यमूल्यस्य च मोटा-मोटी अनुमानस्य आधारेण प्रीमियम-दरः १५% समीपे अस्ति ।


ज्ञातव्यं यत् जुलैमासात् आरभ्य अष्टमवारं कोषेण प्रीमियमजोखिमचेतावनी जारीकृता अस्ति । प्रासंगिकघोषणानुसारं कोषस्य एवर्गस्य आरएमबी-भागाः २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्कात् सदस्यतायाः नियमितनियत-राशि-निवेशव्यापारात् च निलम्बिताः सन्ति

उद्योगस्य अन्तःस्थानां मतं यत् अनेकेषां ईटीएफ-अथवा एलओएफ-उत्पादानाम् क्यूडीआईआई-उत्पादानाम् प्रीमियम-दराः अद्यतनकाले वर्धमानाः सन्ति, येन कोषस्य शुद्धमूल्यात् महत्त्वपूर्णतया विचलनं भवति, येन निधि-कम्पनयः बहुधा जोखिम-चेतावनी-घोषणानि निर्गच्छन्ति सामान्यतया यदा उच्चप्रीमियमाः दृश्यन्ते तदा प्रायः अस्याः कारणात् भवति यत् मार्केट् अस्याः दिशि अतीव आशावादी भवति, तथा च यतोहि QDII कोटा प्रतिबन्धितः भवति तथा च क्रयणं प्रतिबन्धितं भवति, यस्य परिणामेण विक्रयात् अधिकं क्रयणं भवति अतः उच्चप्रीमियम-उत्पादानाम् अनुसरणं न अनुशंसितम् , तथा च भवान् विचारयितुं शक्नोति यत् प्रीमियम-दरः अधिकः अस्ति Lowest similar products.

अद्यतनकाले सुवर्णस्य मूल्यं निरन्तरं वर्धते, सुवर्णविषयकनिधिः अपि "वृद्धिः" अस्ति ।

विन्ड्-आँकडानां अनुसारं २३ जुलैपर्यन्तं वर्षे २६ (केवलं मुख्यसङ्केतः) सुवर्णविषयकनिधिनां औसतप्रतिफलनं प्रायः १५% आसीत् तेषु अनेके आन्तरिकरूपेण सूचीकृतानां शङ्घाई-सुवर्ण-ईटीएफ-समूहानां शुद्धमूल्यं वर्षे १६% अधिकं वर्धितम् ।

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे आरभ्य सुवर्णस्य ईटीएफ-संस्थाः स्पष्टतया निधिभिः अनुकूलाः सन्ति । २३ जुलैपर्यन्तं १५ गोल्ड ईटीएफ इत्यस्य कुल आकारः ५० अरब युआन् इत्येव अधिकः अभवत्, यत् गतवर्षस्य अन्ते ७०% अधिकं वृद्धिः अभवत् तेषु अनेकेषां निधिनां परिमाणं दुगुणाधिकं जातम् ईटीएफ दश अरबं स्तरं अग्रणी उत्पादं प्राप्तवान्, नवीनतमः स्केलः क्रमशः २३.६२६ अरब युआन्, ११.७३२ अरब युआन् च प्राप्तवान्, ई फंड गोल्ड ईटीएफ अपि ८.८ अरब युआन् अतिक्रान्तवान्। निधिभागेषु परिवर्तनं दृष्ट्वा निधिभागेषु गतवर्षस्य अन्ते ४८% अधिकं वृद्धिः अभवत्, यस्य अर्थः अस्ति यत् सुवर्णस्य ईटीएफ-संस्थाः वर्षे कुलम् १५ अरब युआन्-अधिकं शुद्धसदस्यतां प्राप्तवन्तः

सुवर्णस्य दीर्घकालीनविनियोगस्य आवश्यकता वर्धते

अधुना एव गतसप्ताहे सुवर्णस्य मूल्यं सर्वकालिकं उच्चतमं स्तरं प्राप्तवान्। विपण्यदृष्टिकोणस्य विषये सामान्यतया निधिकम्पनयः मन्यन्ते यत् मध्यमतः दीर्घकालं यावत् सुवर्णमूल्यानां अस्थिरः ऊर्ध्वगामी स्वरः परिवर्तयितुं कठिनः भवितुम् अर्हति, सुवर्णविनियोगस्य आवश्यकता च वर्धिता अस्ति

जीएफ फण्ड् इत्यस्य मतं यत् अल्पकालीनवित्तपोषणकारकाणां कारणात् सुवर्णस्य मूल्येषु अन्तिमेषु दिनेषु सुधारः अभवत् । मध्यमतः दीर्घकालं यावत् सुवर्णमूल्यानां वृद्धेः समर्थनं कुर्वन् चालकशक्तिः परिवर्तिता नास्ति । ७०% अधिकाः केन्द्रीयबैङ्काः आगामिषु १२ मासेषु सुवर्णभण्डारं वर्धयितुं योजनां कुर्वन्ति, चीनदेशात् प्रबलमागधा च सुवर्णमूल्यानां दीर्घकालं यावत् ऊर्ध्वगामिप्रवृत्तिरेखाबलं प्रदाति अपरपक्षे फेडरल् रिजर्व्-संस्थायाः व्याजदरे कटौतीयाः पुनः पुनः अपेक्षायाः कारणात् अल्पकालीनसुवर्णमूल्येषु पुनः पुनः उतार-चढावः अभवत् तथापि प्रवृत्तिरेखायाः ऊर्ध्वगामिबलस्य अस्तित्वात् सुवर्णमूल्यानां मध्ये विषमता वर्तते व्याजदरेषु कटौतीनां व्याजदराणां च अपेक्षाः अर्थात् यदा व्याजदरे कटौतीयाः अपेक्षाः पतन्ति तथा च अमेरिकीबन्धकव्याजदराणि वर्धन्ते तदा सुवर्णस्य मूल्यानि सीमितदमनस्य अधीनाः भवन्ति यदा व्याजदरेषु कटौतीनां अपेक्षाः तापयन्ति तथा च व्याजदराणि पतन्ति तदा सुवर्णस्य मूल्यानि पुनः उत्थापिताः भविष्यन्ति तीक्ष्णतया वा नूतनानि उच्चानि अपि प्राप्नुवन्ति।

हुआन गोल्ड ईटीएफ कोषस्य प्रबन्धकः जू ज़ियान् इत्यनेन उक्तं यत् अस्मिन् वर्षे सुवर्णेन अन्येभ्यः प्रमुखेभ्यः सम्पत्तिवर्गेभ्यः महत्त्वपूर्णतया अधिकं प्रदर्शनं कृतम्, मुख्यतया त्रयाणां प्रमुखकारकाणां आधारेण: प्रथमं, यथा यथा अमेरिकी महङ्गानि शीतलानि भवन्ति तथा तथा फेडरल् रिजर्व् द्वितीये व्याजदरेषु कटौतीचक्रं आरभ्यत इति अपेक्षा अस्ति वर्षस्य अर्धभागे, तथा च विदेशेषु मौद्रिकवातावरणस्य सुवर्णे तुल्यकालिकरूपेण सकारात्मकः प्रभावः भवति . द्वितीयं, विश्वे केन्द्रीयबैङ्काः सुवर्णक्रयणं कुर्वन्ति, पूर्ववर्षाणाम् अपेक्षया सुवर्णस्य माङ्गल्यं च प्रबलम् अस्ति । तृतीयम्, यथा यथा भूराजनैतिकसङ्घर्षाः निरन्तरं भवन्ति तथा च प्रमुखसम्पत्तिवर्गेषु अनिश्चितता वर्धते तथा तथा सुवर्णस्य महत्त्वपूर्णं आवंटनमूल्यं भवति । दीर्घकालं यावत् अमेरिकादेशः सम्प्रति उच्चऋणस्य उच्चव्याजदराणां च द्वयदबावानां सामनां कुर्वन् अस्ति, येन अमेरिकादेशे वित्तभारः वर्धते भविष्ये अमेरिकीडॉलरस्य ऋणं च प्रभावितं भविष्यति तस्य प्रतिक्रियारूपेण सुवर्णविनियोगस्य आवश्यकता वर्धमाना अस्ति ।

बोशी गोल्ड ईटीएफ इत्यस्य कोषप्रबन्धकः झाओ युन्याङ्गः अवदत् यत् २०२४ तमस्य वर्षस्य तृतीयत्रिमासे स्वर्णेन प्राप्तं भूराजनैतिकसमर्थनं वर्धयितुं शक्नोति। यूरोपीयसंसदनिर्वाचनस्य परिणामाः दर्शयन्ति यत् दक्षिणपक्षीयसैनिकानाम् आधिपत्यं महत्त्वपूर्णतया वर्धमानं वर्तते, येन यूरोक्षेत्रस्य स्थूलदृष्टिकोणे नूतना छाया भवति, सुरक्षितस्थानानां माङ्गं च वर्धते। तस्मिन् एव काले यथा यथा अमेरिकीनिर्वाचनं अधिकं प्रगच्छति तथा तथा तदनन्तरं सुवर्णसम्पत्तयः क्रमेण मन्दगतिशिथिलीकरणात् मुद्रास्फीतितर्कं प्रति परिवर्तयितुं शक्नुवन्ति, सुवर्णस्य ऊर्ध्वगामिविषमता च अधिकं विस्तारं प्राप्स्यति

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)