समाचारं

स्वविकसित नवीन पीढी हरित विमानन ईंधन प्रौद्योगिकी, हरित कार्बन संश्लेषण एन्जिल गोल वित्तपोषण में दसियों लाख युआन पूर्ण |

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |. Xue Xiaowan

सम्पादक |

३६ कार्बनेन ज्ञातं यत् ग्रीनकार्बनसिंथेटिक एनर्जी (शाओक्सिङ्ग) कम्पनी लिमिटेड् इत्यनेन अद्यैव एन्जिल् गोलवित्तपोषणस्य दशकशः युआन् पूर्णाः कृताः अस्य दौरस्य अनन्यतया रेखीयकैपिटलेन निवेशः कृतः, यत्र युण्डाओ कैपिटलः अनन्यवित्तीयसल्लाहकाररूपेण कार्यं करोति स्म धनस्य अस्य दौरस्य मुख्यतया न्यूनतमसामूहिकउत्पादन-एककस्य पायलट-सत्यापन-परियोजनायाः स्थापनायाः, दल-भर्तेः च उपयोगः भविष्यति ।

ग्रीनकार्बनसंश्लेषणस्य स्थापना २०२३ तमस्य वर्षस्य जुलैमासे अभवत् ।इदं प्रक्रियाविकासकः अस्ति यः हरित-इन्धनस्य, हरित-विमान-इन्धनं, नाफ्था-इत्यादीनां रासायनिककच्चामालस्य च उत्पादनं करोति ३६ कार्बनः ज्ञातवान् यत्, .कम्पनी स्वतन्त्रतया हरित ऊर्जायाः उत्पादनार्थं फिशर-ट्रोप्श संश्लेषणप्रौद्योगिक्याः नूतना पीढी विकसितवती अस्ति अस्य उत्पादेषु मुख्यतया स्थायिविमाननईंधन (SAF), बायोडीजल, बायो-नाफ्था, उच्चमूल्यवर्धितानि फिशर-ट्रोप्श उत्पादाः अन्ये च उत्पादाः सन्ति


कम्पनी द्वारा प्रदत्त फोटो

गतवर्षे यूरोपीयसङ्घस्य ReFuelEU विमाननविनियमानाम् औपचारिकरूपेण स्वीकरणेन सह विश्वे SAF इत्यस्य व्यापकं ध्यानं प्राप्तम् अस्ति। यूरोपीयसङ्घस्य नीतीनां अनिवार्यआवश्यकतानां अनुसारं २०२५ तमे वर्षे एसएएफस्य न्यूनतमः मिश्रणानुपातः २%, २०३० तमे वर्षे ६%, २०३५ तमे वर्षे २०%... २०५० तमे वर्षे ७०% च अस्ति ।

तस्मिन् एव काले पारम्परिकजेट्-इन्धनस्य स्थाने हरित-जेट्-इन्धनस्य विकासाय अपि घरेलुनीतयः प्रोत्साहयन्ति । उदाहरणार्थं "२०३० तः पूर्वं कार्बन-शिखर-कार्ययोजना" स्पष्टतया उक्तवती यत् वयं पारम्परिक-इन्धनस्य स्थाने उन्नत-जैव-तरल-इन्धनस्य, स्थायि-विमान-इन्धनस्य इत्यादीनां प्रबलतया प्रचारं करिष्यामः, अन्त्य-उपयोग-इन्धन-उत्पादानाम् ऊर्जा-दक्षतायां सुधारं करिष्यामः |.

सशक्त आन्तरिकविदेशनीतिभिः चालिताः विश्वस्य प्रमुखाः विमानसेवाः क्रमशः स्पष्टं एसएएफ-उपयोगलक्ष्यं प्रस्तावितवन्तः । पारम्परिकविमान-इन्धनस्य खरब-स्तरीय-विपण्यस्य सन्दर्भेण अनुमानितम् अस्ति यत् एसएएफ शतशः अरब-रूप्यकाणां विपण्यमागधां प्रवर्तयिष्यति - यत् एसएएफ-संस्थायाः उत्पादन-आपूर्ति-अन्तयोः कृते नूतनान् अवसरान्, आव्हानानि च आनयति |. वर्तमान समये एसएएफ-उत्पादने एचईएफए, फिशर-ट्रोप्श संश्लेषणं, अल्कोहलस्प्रे संश्लेषणं, विद्युत् छिद्रणं इत्यादयः तकनीकीमार्गाः सन्ति ।

ग्रीनकार्बन् सिन्थेसिस् इत्यस्य संस्थापकः जिओ लाइफिङ्ग् इत्यनेन परिचयः कृतः यत् कम्पनी स्वतन्त्रतया उन्नतं फिशर्-ट्रोप्श प्रक्रियां विकसितवती ।अर्थात् "तृतीयपीढीयाः फिशर-ट्रोप्श" पारम्परिक-फिशर-ट्रोप्श-आधारित-उत्प्रेरकस्य प्रक्रिया-मार्गस्य च अनुकूलनं करोति:एकतः उत्प्रेरकस्य उपयोगदक्षतां आयुषः च सुधारं करोति, येन वर्तमानस्य हरितविमानन-इन्धन-उत्पादनस्य आवश्यकतानां कृते अधिकं उपयुक्तं भवति, अपरतः, एतत् अवगच्छति यत् उपकरणं लघुकृतं कर्तुं शक्यते, तस्य मूल्यं न्यूनं भवति, येन सः अधिकं भवति जैवद्रव्यविपण्यस्य लक्षणानाम् अनुकूलम्।

अग्रपङ्क्तिदृष्ट्या कच्चामालस्य स्रोताः विविधाः सन्ति ।जैवद्रव्यं (मुख्यतया भूसा), पशुपालनस्य अपशिष्टं, नगरीयघनअपशिष्टं इत्यादयः सर्वे एसएएफ-उत्पादनार्थं हरितकार्बनसंश्लेषणस्य कच्चामालाः भवितुम् अर्हन्ति । पूर्वप्रक्रिया-उपचारस्य अनन्तरं, यथा जैवद्रव्यं, ठोस-अपशिष्टं च गैसीकरणम्, तथा च समुचित-गैस-घटक-समायोजनस्य अनन्तरं, संश्लेषण-वायुस्य समुचितः अनुपातः निर्मितः भवितुम् अर्हति, अन्ते च फिशर-ट्रोप्श-संश्लेषण-प्रक्रियायाः माध्यमेन अन्ततः एसएएफ-उत्पादनं भवति Xiao Lifeng इत्यनेन परिचयः कृतः यत् Fischer-Tropsch उत्प्रेरकप्रक्रियायाः पूर्वपीढी विदेशे वाणिज्यिककारखाने उत्पादनक्षमतायाः कृते सत्यापिता अस्ति तुलने फिशर-Tropsch प्रक्रियायाः नूतनपीढीयाः कार्यक्षमतायाः मूल्ये च अधिकाः लाभाः सन्ति

तकनीकीमार्गस्य चयनस्य विषये वदन् जिओ लाइफङ्गः अवदत् यत् फिशर-ट्रोप्श संश्लेषणस्य चयनं औद्योगिकशृङ्खलायाः उपरितः अधः च व्यापकविचारस्य परिणामः अस्ति विशेषतः, अग्रे-अन्त-प्रक्रियायाः व्ययः नियन्त्रणीयः अस्ति, सम्प्रति, एतत् अनेकैः घरेलु-अन्त-उत्पादन-प्रक्रिया-निर्मातृभिः सह सहकार्यं कृतवान् उदाहरणार्थं, परिपक्व-गैसीकरण-प्रौद्योगिक्याः माध्यमेन, फिशर-ट्रोप्श-सहितं उत्तमं मेलनं प्राप्तवान् सम्बन्ध। अधिकं महत्त्वपूर्णं यत्,हरितकार्बनसंश्लेषण ऊर्जायाः तकनीकीमार्गेण कच्चामालस्रोतानां आयतनं एसएएफ-उत्पादनस्य आवश्यकतानां पूर्तये पर्याप्तं भवति, अपि च हरितडीजलस्य अन्येषां हरितरासायनिककच्चामालस्य आवश्यकतां पूरयितुं अपि अधिकं शक्नोति

व्यावसायिकप्रतिरूपस्य दृष्ट्या जिओ लिफेङ्ग् इत्यनेन ३६ कार्बन् इत्यस्मै ज्ञातं यत् हरितकार्बनसंश्लेषणस्य व्यावसायिकीकरणं चरणबद्धरूपेण भविष्यति । प्रारम्भिकपदे कम्पनी मुख्यतया अपस्ट्रीम-कच्चामाल-विशालकायैः सह सहकार्यं कृत्वा हरित-विमान-इन्धनस्य उत्पादनं करोति यत् घरेलु-विदेशीय-प्रमाणीकरण-आवश्यकताम् पूरयति अग्रिमचरणस्य केन्द्रं सामूहिकं उत्पादनं प्रवर्धयितुं, प्रदर्शनपरियोजनानां निर्माणं, एसएएफ-उत्पादानाम्, तकनीकीप्रक्रियासंकुलानाञ्च वाणिज्यिकविक्रयसहकार्यं अधिकं प्रवर्धयितुं, समग्ररूपेण स्किड-माउण्टेड्-उपकरणानाम् माध्यमेन विदेशेषु विपण्येषु प्रवेशः च भवति

निवेशकदृष्टिकोणः : १.

रेखीयराजधान्याः भागीदारः ज़ेङ्ग यिंगझेः - यतः बृहत्विमानानाम् कृते विद्युत्करणस्य हाइड्रोजनीकरणस्य च माध्यमेन अल्पकाले एव कार्बन उत्सर्जनस्य न्यूनीकरणं कठिनं भवति, अतः विमानन उद्योगस्य कार्बन उत्सर्जनसमस्यायाः समाधानार्थं स्थायिविमाननईंधनं (SAF) मूलसाधनं जातम् अतः अन्तर्राष्ट्रीयवायुपरिवहनसङ्घस्य IATA इत्यस्य महत् प्रभावः अस्ति स्पष्टतया प्रावधानाः योजयन्तु। अपशिष्टतैलस्य आधारेण एचईएफए मार्गः सम्प्रति एसएएफस्य मुख्यधारायां उत्पादनपद्धतिः अस्ति तथापि अपशिष्टतैलस्य आपूर्तिः सीमितः अस्ति तथा च भविष्ये एसएएफस्य आपूर्तिमागधां पूरयितुं न शक्नोति नूतनानां उत्पादनपद्धतीनां तत्कालीनावश्यकता वर्तते।

हरितकार्बनसंश्लेषणदलः दीर्घकालं यावत् अत्याधुनिक-फिशर-ट्रोप्श-उत्प्रेरक-प्रणालीनां विकासे केन्द्रितः अस्ति, यत्र लक्षणं, उत्प्रेरक-परीक्षणं, अनुकूलनं च, रिएक्टर-संरचनायाः डिजाइनं च अन्यक्षमतां च ध्यानं दत्तम् अस्ति and obtained good test results, which is expected to जैवद्रव्यस्य गैसीकरणस्य आधारेण एसएएफ-व्ययस्य महती न्यूनता अभवत् वयं हरितकार्बनस्य उद्योगेन सह साकं गत्वा सर्वाधिकं मुख्यधारायां उत्पादनमार्गं भवितुं प्रतीक्षामहे।

युण्डाओ कैपिटलस्य संस्थापकः भागीदारः काओ जिशानः : युण्डाओ कैपिटलः दीर्घकालं यावत् हरित ऊर्जायाः अवसरेषु केन्द्रितः अस्ति स्थायिविमाननईंधनं प्रणालीगतं उच्चछतयुक्तं वृद्धिशीलं अवसरं वर्तते यत् ऊर्जाक्षेत्रे दुर्लभम् अस्ति। अपशिष्टस्य ग्रीसस्य HEFA पद्धतिः सर्वाधिकं परिपक्वा अस्ति, परन्तु व्ययस्य न्यूनीकरणे स्पष्टः अटङ्कः अस्ति युण्डाओ कैपिटल इत्यस्य कामना अस्ति यत् हरितकार्बनसंश्लेषणदलः हरितऊर्जाविकासस्य वैश्विकतरङ्गे अधिकं मूल्यं योगदानं करोतु।