समाचारं

मौताई वर्षस्य उत्तरार्धस्य कृते मौटाई मद्यविक्रयरणनीतिं प्रकाशयति, तथा च केचन उत्पादप्रक्षेपणानि गतिशीलरूपेण समायोजितानि सन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


पूर्वं वर्षस्य प्रथमार्धे विविधलक्ष्याणां समाप्तेः घोषणां कृतवती क्वेइचो मौटाई इत्यनेन वर्षस्य उत्तरार्धे स्वस्य मुख्योत्पादानाम् कार्यलक्ष्याणि विक्रयरणनीतयः च प्रकटितानि।

२४ तमे दिनाङ्के नण्डुवान वित्तसमाजस्य-मद्यस्य नवीन उपभोगसूचकाङ्कस्य शोधदलस्य संवाददातारः अवलोकितवन्तः यत् क्वेइचौ मौताई इत्यनेन क्वेइचो मौतै इत्यस्य कृते २०२४ तमस्य वर्षस्य अर्धवार्षिकं विपण्यकार्यसभा आयोजिता अस्ति। समागमे क्वेइचो मौताई इत्यनेन प्रकटितं यत् वर्षस्य प्रथमार्धे कम्पनी उच्चाधारेन बृहत् परिमाणेन च स्थिरवृद्धिं प्राप्तवती वर्षस्य उत्तरार्धे क्वेइचो मौताई मौताई मद्यस्य विपणने नूतनानि परिवर्तनानि करिष्यति। नूतनग्राहकसमूहान् नूतनान् परिदृश्यान् च लक्ष्यं कृत्वा। इदमपि नूतनं विपणनविचारं विक्रयरणनीतिः च अस्ति यत् झाङ्ग डेकिन् इत्यनेन मौताई इत्यत्र कार्यभारं स्वीकृत्य त्रयः मासाः अनन्तरं क्वेइचो मौटाई इत्यस्य कृते प्रस्ताविता।

अस्मिन् वर्षे उत्तरार्धे विक्रयस्थितेः विषये उपर्युक्तसभायां उक्तं यत् अस्य वर्षस्य उत्तरार्धं उद्योगसमायोजनस्य अस्य दौरस्य माध्यमेन गन्तुं महत्त्वपूर्णः अवधिः अस्ति, अपि च २०२४ तमस्य वर्षस्य लक्ष्यं पूर्णं कर्तुं महत्त्वपूर्णः अवधिः अस्ति कार्याणि । अतः Kweichow Moutai इत्यस्य मतं यत् अग्रिमे समये अस्माभिः "समयः" "संभावना" च स्पष्टतया द्रष्टव्या, अस्य चक्रस्य यात्रायै च "Tao" "Skills" इत्येतयोः उपयोगः करणीयः

विशेषतः वर्षस्य उत्तरार्धे मौटाई इत्यस्य विपणनरणनीतिः Kweichow Moutai इत्यस्य मुख्यतया परिवर्तनं प्रतिबिम्बयति । तेषु उपरि उल्लिखितः “ताओ” सक्रियरूपेण “नवव्यापारे” परिणतुं वर्तते ।प्रथमं, ग्राहकसमूहपरिवर्तनस्य दृष्ट्या वयं एकशृङ्गान्, विशेषनवीनकम्पनयः, लघुदिग्गजाः अन्ये च उद्यमाः लक्ष्यं करिष्यामः, तथा च नवीन ऊर्जा, जैवप्रौद्योगिकी, डिजिटलप्रौद्योगिक्याः इत्यादिषु उदयमानानाम् उद्योगेषु नवीन उपभोक्तृसमूहानां रूपेण संवर्धनं करिष्यामः , वयं सम्भाव्य उद्योगान् लक्ष्यं करिष्यामः, भविष्ये उद्योगः व्यावसायिक उपभोगं विकसयिष्यति, तथा च सेवापरिवर्तनस्य दृष्ट्या परिवारस्य मित्राणां च समागमः इत्यादीन् दृश्यान् विकसयिष्यति, विपणनविचारः "पक्षिणः" इत्यस्मात् परिवर्तनं भवितुमर्हति एकत्र सङ्घटनं कुर्वन्ति" इति "जनाः एकत्र सङ्घटनं कुर्वन्ति", तथा च सेवासंकल्पना भिन्नविभागितसमूहानां कृते "उत्पादविक्रयणात्" "जीवनविक्रयणं" यावत् स्थानान्तरं करिष्यति। "मार्गः" परिवर्तते।

विपण्यविकासस्य "तकनीकस्य" विषये क्वेइचौ मौताई इत्यनेन उक्तं यत् "चतुर्णां केन्द्रीकरणानां" विषये ध्यानं दातव्यम्: अर्थात् उत्पादाः "एकल-उत्पादानाम्" विषये केन्द्रीभूताः भवेयुः, बृहत् एकल-उत्पादानाम् तनावं वर्धयन्तु, "जैतून-आकारस्य" च सुदृढं कुर्वन्तु । संरचना "सहकार्य" इत्यत्र ध्यानं दातव्या, प्रत्येकस्मिन् चैनले ग्राहकसमूहानां विशेषतानां विश्लेषणं करणीयम्, ऑनलाइन तथा ऑफलाइन, सार्वजनिकक्षेत्रस्य निजीक्षेत्रस्य च इत्यादीनां मध्ये सम्बन्धस्य संतुलनं करणीयम्, निवेशसमन्वयस्य, संसाधनसमन्वयस्य, नीतिस्य च माध्यमेन पारिस्थितिकीशास्त्रस्य निर्माणं करणीयम् समन्वयः;ब्राण्ड्-समूहानां "मूल्ये" ध्यानं दातव्यं, यथा सामग्री-स्तरात् निरन्तरं सुधारः, टर्मिनल् "सेवा" इत्यत्र ध्यानं दातव्यम्;

उपर्युक्तविक्रयप्रतिरूपात् नन्दुवनवित्तीयसमाचारस्य संवाददाता ज्ञातवान् यत् वर्षस्य उत्तरार्धे मौतई-आदि-उत्पादानाम् विक्रयः अद्यापि कम्पनीयाः प्रमुखः विन्यासक्षेत्रः भविष्यति, विशेषतः मौतई-ग्राहकसमूहेषु, चैनलेषु, परिदृश्येषु च नूतनं समायोजनं कर्तुं , इत्यादीनि टर्मिनल् इत्यत्र विक्रयणं कम्पनीयाः प्रमुखं केन्द्रं जातम् अस्ति ।

वस्तुतः उपर्युक्तविपणनसभायाः आयोजनात् पूर्वं क्वेइचोव मौताई इत्यनेन मौताई इत्यस्य उत्पादविपणनरणनीतिं "शान्ततया" समायोजितं आसीत्, यस्य उत्पादप्रक्षेपणस्य परिवर्तनं अधिकं महत्त्वपूर्णं प्रकटीकरणं आसीत्

भ्रमणकाले नन्दुवान कैशे इत्यस्य एकः संवाददाता अवलोकितवान् यत् क्वेइचौ मौताई इत्यनेन अद्यैव स्वस्य उत्पादवितरणसंरचना समायोजितवती तेषु केषुचित् क्षेत्रेषु फेइटियन मौताई, राशिचक्र मौताई, प्रीमियम मौताई इत्यादीनां मात्रायां भेदाः सन्ति। यथा, व्यापारिणां दृष्ट्या केचन मौटाई-व्यापारिणः अवदन् यत् तेषां कृते पूर्वोक्त-उत्पादानाम् अनुपातस्य अन्तरं वर्तते यथा, निर्यातितानां १०० उत्पादानाम् मध्ये केचन विक्रेतारः तेषु ७० उत्पादाः फेइटियन-मौताई इति रूपेण प्राप्तवन्तः, परन्तु केचन व्यापारिणः प्राप्तवन्तः यत् प्राप्तम् तत् ३० खण्डाः आसन् ।

प्रत्यक्षविक्रयचैनलस्य दृष्ट्या केषुचित् उत्पादेषु गतिशीलसमायोजनमपि भवति, यथा राशिचक्रं Longmao इति नन्दुवानवित्तीयसमाचारस्य एकः संवाददाता ज्ञातवान् यत् i Maotai इत्यत्र विजेता Longmao अन्तिमेषु दिनेषु "स्टॉकमध्ये" अस्ति -sales stores नन्दुवान फाइनेन्शियल न्यूज इत्यस्य एकः कर्मचारी अवदत् यत् वर्तमानकाले गुआंगझौ-नगरे एतत् उत्पादं "स्टॉक-रहितम्" अस्ति तथा च "उपलब्धमात्रेण सूचितं भविष्यति तदतिरिक्तं कर्मचारिणः सदस्यः अपि अवदत् यत् वर्तमानस्य उच्चतमः अस्ति -गुणवत्तायुक्तं माओताई मद्यं प्रत्यक्षतया भण्डारे क्रेतुं शक्यते।

मौटाई इत्यस्य सम्बन्धितप्रक्षेपणस्थितेः आधारेण क्वीचौ मौटाई, यः "बाजारस्य उपभोक्तृणां च आवश्यकतानां परिवर्तनानां च अन्वेषणस्य अतिरिक्तं पूर्वं उत्पादस्य विपण्यमूल्ये उतार-चढावस्य अनुभवं कृतवान्" मौटाई इत्यस्य विपण्यमात्रायाः नियन्त्रणं अपि निरन्तरं कुर्वन् अस्ति, यत्... also makes Moutai Wine मूल्यानि स्थिराः एव तिष्ठन्ति।

अद्यतनस्य मद्यस्य मूल्यं, बैरोङ्ग मद्यस्य मूल्यं च इत्यादीनां मञ्चानां आँकडानां अनुसारं २०२४ तमे वर्षे थोकरूपेण फेइटियन मौताई इत्यस्य मूल्यं २,३९५ युआन्/बोतलम् अस्ति, यत् पूर्वदिनात् ५ युआन् इत्यस्य वृद्धिः अस्ति २,६०० युआन्/शीशी, मूल्यं च अपरिवर्तितं वर्तते .

तदतिरिक्तं नंदुवान वित्तीयसमाजस्य संवाददातारः अवलोकितवन्तः यत् मार्केट्-स्थितेः प्रभावात् क्वेइचौ मौताई २४ जुलै दिनाङ्के अधिकं उद्घाटितवान् ततः मध्याह्नसमाप्तिपर्यन्तं अस्य स्टोक् १,४५१.८८ युआन् प्रतिशेयरं ०.२१% न्यूनीकृतम्

नन्दुवान वित्तीय समाचार संवाददाता बेइबेई