समाचारं

बीजिंगप्रतिनिधिकार्यालयं समाप्तं कुर्वन्तु?फ्रेंक्लिन् टेम्पल्टनः प्रतिवदति स्म यत् कार्यालयस्य पञ्जीकरणं निरस्तं कर्तुं वा बन्दं कर्तुं वा नियामकानाम् कृते आवेदनं न कृतवान् इति ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता ली यू शेन्झेन्-नगरात् वृत्तान्तं दत्तवान्

वैश्विकसंपत्तिप्रबन्धनविशालकायः फ्रेंक्लिन् टेम्पल्टनः स्वस्य बीजिंगप्रतिनिधिकार्यालयं बन्दं करिष्यति वा?

अधुना एव फ्रेंक्लिन् टेम्पल्टनः चीनदेशस्य प्रमुखं प्रबन्धनिदेशकं च यू किङ्ग् इत्यस्मै जुलैमासस्य आरम्भे निष्कासितवान् इति सूचना अभवत् । अफवाहानुसारं फ्रेंक्लिन् टेम्पल्टनः सम्पूर्णं बीजिंगप्रतिनिधिकार्यालयं समाप्तं करिष्यति, यत् सम्प्रति प्रासंगिकप्रक्रियायां वर्तते, चीनीयबाजारे तस्य सम्बद्धव्यापारः च शङ्घाईप्रतिनिधिकार्यालये स्थानान्तरितः भविष्यति।

जुलै-मासस्य २४ दिनाङ्के २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् फ्रेंक्लिन् टेम्पल्टनस्य बीजिंग-प्रतिनिधिकार्यालयः अद्यापि सामान्यतया कार्यं कुर्वन् अस्ति, तत्सहकालं च, कार्यालयस्य पञ्जीकरण-विच्छेदनार्थं वा बन्दीकरणाय वा नियामक-संस्थायाः कृते आवेदनं न कृतवान्

फ्रेंक्लिन् टेम्पल्टनस्य प्रासंगिकाः जनाः अवदन् यत् चीनीयविपण्ये पूर्वं अधुना च विशालाः अवसराः सन्ति, फ्रेंक्लिन् टेम्पलटनः चीनीयविपण्यस्य पूर्णतया अन्वेषणं निरन्तरं करिष्यति, चीनीयविपण्ये व्यापारस्य समर्थनं अनुभविभिः स्थानीयदलैः निरन्तरं भविष्यति।

बीजिंग-प्रतिनिधिकार्यालयः अद्यापि सामान्यतया कार्यं कुर्वन् अस्ति ।

२०२२ तमस्य वर्षस्य अगस्तमासे वैश्विकनिवेशप्रबन्धनसंस्था फ्रेंक्लिन् टेम्पल्टन इत्यनेन यू किङ्ग् इत्यस्य प्रबन्धनिदेशकः चीनदेशस्य प्रमुखः च नियुक्तः इति घोषणा कृता । यू किङ्ग् मुख्यभूमिचीनदेशे समूहस्य व्यावसायिकविकासस्य सामरिकदिशायाः च समग्ररूपेण नेतृत्वं कर्तुं उत्तरदायी भविष्यति, यत्र विविधसंपत्तिप्रबन्धनव्यापारस्य निर्माणं कुर्वन् सार्वजनिकबाजारनिवेशसमाधानं प्रति केन्द्रितः भविष्यति।

सार्वजनिकसूचनाः दर्शयन्ति यत् यू किङ्ग् इत्यस्य जन्म १९६४ तमे वर्षे अभवत्, तस्य स्नातकोत्तरपदवी अस्ति, वित्तमन्त्रालयस्य वित्तीयविभागे च बहुवर्षेभ्यः कार्यं कृतवान् फ्रेंक्लिन् टेम्पल्टन इत्यत्र सम्मिलितुं पूर्वं यू किङ्ग् इत्यनेन नोमुरा ओरिएण्ट् इन्टरनेशनल् सिक्योरिटीज इत्यस्य अध्यक्षः, नोमुरा सिक्योरिटीज इत्यस्य बीजिंग प्रतिनिधिकार्यालयस्य प्रबन्धनिदेशकः, चीनपुनर्बीमासमूहस्य उपाध्यक्षः च अभवत्

कार्यकारीपरिवर्तनस्य विषये फ्रेंक्लिन् टेम्पल्टनः अवदत् यत् - "जून २०२४ तमे वर्षे चीनदेशस्य प्रमुखरूपेण कार्यं कृतवान् यू किङ्ग् इत्यनेन अनुबन्धकालः सम्पन्नः कृत्वा राजीनामा दत्तः। चीनीयबाजारे अस्माकं व्यवसायः अनुभविना स्थानीयदलेन समर्थितः भविष्यति। . फ्रेंक्लिन् टेम्पल्टनः चीनीयविपण्यस्य पूर्णतया अन्वेषणं निरन्तरं करिष्यति।"

तस्मिन् एव काले फ्रेंक्लिन् टेम्पल्टन् इत्यनेन बोधितं यत् बीजिंग-प्रतिनिधिकार्यालयः अद्यापि सामान्यतया कार्यं कुर्वन् अस्ति तथा च कार्यालयस्य पञ्जीकरणविच्छेदनार्थं वा बन्दीकरणार्थं वा नियामकसंस्थायाः कृते आवेदनं न कृतवान्। ज्ञातं यत् फ्रेंक्लिन् टेम्पलटनः चीनीयविपण्ये प्रवेशं कृतवती प्रथमासु वैश्विकसम्पत्तिप्रबन्धनकम्पनीषु अन्यतमः अस्ति, यया स्थानीयसाझेदारी स्थापिता अस्ति तथा च चीनीयविपण्ये अभिनवनिवेशोत्पादाः सेवाश्च आनेतुं प्रतिबद्धा अस्ति। तस्य दृष्ट्या चीनीयविपण्ये अतीते अधुना च विशालाः अवसराः सन्ति, फ्रेंक्लिन् टेम्पल्टनः निवेशकानां सर्वोत्तमरूपेण सेवां कर्तुं वैश्विकप्रथानां निवेशविशेषज्ञतायाः च उपयोगेन विविधमार्गाणां संरचनानां च अन्वेषणं निरन्तरं करिष्यति।

प्रबन्धनाधीनसम्पत्तौ १.६ खरब डॉलरः

फ्रेंक्लिन् टेम्पल्टनः अमेरिकीसंस्थापकपितुः बेन्जामिन फ्रेंक्लिन् इत्यस्य सम्मानार्थं नामितः वैश्विकनिवेशप्रबन्धकः अस्ति, यः स्वस्य स्टॉक् तथा बाण्ड् म्युचुअल् फण्ड् उत्पादानाम् कृते प्रसिद्धः अस्ति ।

फ्रेंक्लिन् टेम्पल्टनस्य वर्तमानकाले ३० तः अधिकेषु देशेषु कार्यालयानि सन्ति तथा च तस्य ७५ वर्षाणां निवेशस्य अनुभवः अस्ति ३१ मार्च २०२४ यावत्, फर्मस्य कुलसम्पत्तयः प्रबन्धनाधीनरूपेण (फ्रेंकलिन टेम्पलटनस्य तथा विशेषज्ञनिवेशप्रबन्धकानां संयुक्तसम्पत्त्याः सहितम् ) प्रायः १.६ खरब डॉलरः अस्ति

ज्ञातं यत् एषा कम्पनी दशकैः चीनीयविपण्ये गभीररूपेण संलग्नः अस्ति तथा च क्रमशः शङ्घाई-बीजिंग-नगरयोः पूर्णतया विदेशीयस्वामित्वयुक्तं उद्यमं प्रतिनिधिकार्यालयं च स्थापितवती अस्ति तदतिरिक्तं, समूहस्य दीर्घकालं यावत् स्थापितौ संयुक्तोद्यमौ अपि अस्ति, यथा गुओहाई फ्रेंक्लिन् फण्ड् मैनेजमेण्ट् कम्पनी, चाइना लाइफ् फ्रेंक्लिन् एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् च

अस्मिन् वर्षे जूनमासे हाङ्गकाङ्ग-नगरे २०२४ तमे वर्षे ग्रीनविच्-आर्थिक-मञ्चः आयोजितः आसीत्, फ्रेंक्लिन्-टेम्पल्टनस्य अध्यक्षा, मुख्यकार्यकारी च जेन्नी-जॉन्सन्-महोदयः मञ्चे अवदत् यत् चीनदेशः विश्वस्य द्वितीयः बृहत्तमः अर्थव्यवस्था अस्ति, अस्मिन् वर्षे अपि तस्य अर्थव्यवस्थायाः वृद्धिः भविष्यति, सम्भवतः It पूर्ववत् द्रुतं न भविष्यति, परन्तु तदपि ५% वृद्धिः भविष्यति । एतादृशप्रमाणस्य अर्थव्यवस्थायाः कृते एषः महती वृद्धिः अस्ति । फ्रेंक्लिन् टेम्पल्टनस्य चीनदेशे निवेशं कर्तुं रुचिं विद्यमानाः बहवः वैश्विकग्राहकाः सन्ति ।

तदतिरिक्तं जेन्नी जॉन्सन् इत्यनेन अपि दर्शितं यत् अचलसम्पत्संकटस्य प्रतिक्रियारूपेण चीनस्य नीतयः अतीव व्यावहारिकाः सन्ति तथा च आर्थिकपुनरुत्थानस्य अङ्कुराः पोषिताः सन्ति "चीनविपण्ये निराशावादः पूर्णतया मुक्तः अभवत् तथा च निवेशकाः चीनीयविपण्ये पुनः आगच्छन्ति" इति ."