समाचारं

ग्वाङ्गझौ-नगरस्य बंधकव्याजदराणि "२ युगे" प्रविष्टानि, तथा च "२" बंधकव्याजदराणि फोशान्, नानजिङ्ग् इत्यादिषु स्थानेषु अपि ज्ञातानि सन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः पञ्चवर्षेभ्यः अधिकेभ्यः अवधिभ्यः एलपीआर (Loan Prime Rate) १० आधारबिन्दुभिः न्यूनीकृतः अस्ति तथा बन्धकव्याजदरेषु अपि निरन्तरं न्यूनता अभवत् ।

२३ जुलै दिनाङ्के चाइना बिजनेस न्यूज इत्यनेन ज्ञातं यत् ग्वाङ्गझौ-नगरस्य विदेशीयबैङ्कस्य प्रथमः गृहऋणव्याजदरः "२" यावत् न्यूनीभवति इति अपेक्षा अस्ति । यद्यपि अद्यापि आधिकारिकतया कार्यान्वितं नास्ति तथापि तस्य चर्चा क्रियते, अतीव आशाजनकं च अस्ति।

वस्तुतः जुलाईमासात् आरभ्य गुआङ्गझौ-बैङ्कैः प्रथमगृहऋणस्य व्याजदराणि द्विवारं न्यूनीकृतानि सम्प्रति ३%~३.०५%, ३.१%~३.१५%, ३.३% च इति त्रयः स्तराः सन्ति, ये न केवलं न्यूनाः सन्ति अन्येषु प्रथमस्तरीयनगरेषु, परन्तु केषुचित् द्वितीयतृतीयस्तरीयनगरेषु अपि ।

गुआङ्गझौ-नगरस्य अतिरिक्तं सम्प्रति अनेकेषु नगरेषु बंधकव्याजदराणि "२ युगे" प्रविष्टानि इति अफवाः सन्ति ।

"युग २" अत्र अस्ति!

२०२४ तमस्य वर्षस्य मे-मासस्य १७ दिनाङ्के अचलसम्पत् "पैकेज" नीतिः कार्यान्विता, राष्ट्रियस्तरस्य प्रथमद्वितीयगृहऋणानां व्याजदरनीतेः निम्नसीमा रद्दीकृता, बंधकव्याजदराणां निम्नसीमां नियमयितुं शक्तिं च दत्तवती तदनन्तरं अधिकांशनगरैः प्रथमद्वितीयगृहऋणानां व्याजदरेण न्यूनतमा सीमा अपि पुनः पुनः न्यूनता अभवत्।

२२ जुलै दिनाङ्के अस्मिन् वर्षे द्वितीयवारं ५ वर्षाणाम् अधिककालस्य एलपीआर न्यूनीकृतः तदनुरूपं बन्धकव्याजदरे युगपत् न्यूनता अभवत् । कुलराशिः १० लक्ष युआन्, ३० वर्षाणां पुनर्भुक्तिकालः, मूलधनस्य व्याजस्य च समानं पुनर्भुक्तिविधिः च इति वाणिज्यिकऋणं उदाहरणरूपेण गृहीत्वा अस्मिन् वर्षे व्याजदरे द्वयोः कटौतीयोः अनन्तरं गृहक्रेतृणां मासिकं भुक्तिः न्यूनीकरिष्यते प्रायः २०२.१ युआन्, तथा च ३० वर्षेषु कुलऋणस्य पुनर्भुक्तिः प्रायः ७३,००० युआन् भविष्यति ।

सम्प्रति देशे प्रथमवारं क्रेतुं मुख्यधारायां बंधकव्याजदरः "LPR-75BP" इत्यस्य परितः अस्ति, अथवा 3.2% अस्य LPR न्यूनीकरणानन्तरं मुख्यधारायां बंधकव्याजदरः 3.1% यावत् न्यूनीभवति, यत् इतिहासे न्यूनतमः स्तरः अस्ति तथा "2 युगात्" केवलं एकं पदं दूरम् अस्ति ।

आवासऋणस्य व्याजदराणां युगपत् न्यूनीकरणस्य विषये एकस्य प्रमुखस्य राज्यस्वामित्वस्य बैंकस्य एकः व्यक्तिः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् बैंकः ऋणग्राहकस्य ऋणस्य स्थितिः, पुनर्भुक्तिक्षमता इत्यादीनां आधारेण व्यक्तिगत आवासऋणस्य व्याजदरस्तरं यथोचितरूपेण निर्धारयति, तथा च नियामकमूल्यनिर्धारणस्य आधारेण ऋणभेदं कार्यान्वितं करोति। तदतिरिक्तं सः स्मरणं कृतवान् यत् एलपीआर न्यूनीकरणानन्तरं विद्यमानस्य बंधकऋणग्राहकानाम् व्याजदराणि तत्क्षणं न्यूनीकृतानि न भविष्यन्ति .

अवगम्यते यत् बीजिंग, शाङ्घाई, शेन्झेन् इत्यादिषु प्रथमस्तरीयनगरेषु प्रथमगृहऋणस्य व्याजदरः अद्यैव ३.४% यावत् न्यूनीकृतः, हाङ्गझौ इत्यादिषु स्थानेषु प्रथमगृहऋणस्य व्याजदरः ३.१५% यावत् न्यूनीकृतः अस्ति । .

ग्वाङ्गझौ-नगरे जुलाई-मासस्य मध्यभागे प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः प्रथमगृहऋणस्य व्याजदरं ३.४% तः ३.२% यावत् न्यूनीकर्तुं अग्रतां प्राप्तवन्तः, यदा तु संयुक्त-शेयरबैङ्कानां प्रथमगृहऋणस्य व्याजदरः ३.१५% यावत् अभवत् । , विदेशीयवित्तपोषितबैङ्कानां च ३% यावत् अपि न्यूनीकृतः अस्ति ।

एलपीआर १० आधारबिन्दुभिः न्यूनीकृत्य प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां प्रथमगृहऋणव्याजदरः ३.१% यावत् न्यूनीकृतः, केचन संयुक्त-शेयरबैङ्काः, नगरस्य वाणिज्यिकबैङ्काः च ३.०५% यावत् न्यूनीकृतवन्तः परन्तु तस्मिन् एव काले केचन संयुक्त-शेयर-बैङ्काः, नगर-वाणिज्यिक-बैङ्काः च प्रथम-गृह-ऋणस्य व्याज-दरं ३.३% इति धारयन्ति, अतः त्रीणि गीयर्-निर्माणानि भवन्ति

नीतिसंयोजनं निर्मास्यति इति अपेक्षा अस्ति

वस्तुतः न केवलं गुआङ्गझौ, अपितु फोशान्, नानजिङ्ग् इत्यादिषु स्थानेषु अपि "२" बंधकव्याजदराणि ज्ञापितानि सन्ति ।

मीडिया-रिपोर्ट्-अनुसारं नानजिङ्ग्-नगरे षट्-प्रमुख-राज्यस्वामित्वयुक्तेषु बङ्केषु प्रथम-गृह-ऋण-व्याज-दरः न्यूनतमः ३.०५% अस्ति, तथा च न्यूनतम-द्वितीय-गृह-ऋण-व्याज-दरः अपि ३.०५% यावत् न्यूनीकृतः अस्ति केषाञ्चन बङ्कानां व्याजदरः २.९५% यावत् न्यूनः भविष्यति ।

तदतिरिक्तं एचएसबीसी फोशान् इत्यस्य एकस्याः शाखायाः बंधकप्रबन्धकः अवदत् यत् प्रथमवारं वाणिज्यिकऋणस्य व्याजदरः "एलपीआर-९५बीपी" अस्ति ।

वर्तमान समये पञ्चवर्षेषु प्रथमवारं व्यक्तिगतगृहस्य कृते भविष्यनिधिऋणस्य व्याजदरः २.८५% अस्ति, तथा च वाणिज्यिकऋणस्य भविष्यनिधिऋणस्य च व्याजदराणि अतीव समीपे सन्ति

"भविष्यत्काले अद्यापि बंधकव्याजदरेषु अधः गमनस्य स्थानं वर्तते। न्यूनतमं नास्ति, केवलं न्यूनम् एव।"

ली युजिया इत्यस्य मतं यत् एकतः देशे सर्वत्र आवासीयव्यवहारस्य परिमाणं संकुचितं भवति गुआंगझौ-नगरस्य प्रथमहस्त-आवास-अनलाईन-हस्ताक्षर-मात्राम् उदाहरणरूपेण गृहीत्वा, २०१६ तमे वर्षे चरम-स्थाने, ग्वाङ्गझौ-नगरे प्रथम-हस्त-आवासस्य ऑनलाइन-हस्ताक्षर-क्षेत्रम् 14 मिलियन वर्गमीटर् अतिक्रान्तवान्, गतवर्षस्य 8 मिलियन वर्गमीटर् इत्यस्य तुलने , अस्य वर्षस्य प्रथमार्धे 3.4 मिलियन वर्गमीटर् आसीत्, "अद्यापि क्षयः अतीव विशालः अस्ति"; भिक्षवः न्यूनाः च तण्डुलाः", बैंक-उद्योगः बंधक-व्यापारे अधिक-प्रतिस्पर्धायाः दबावस्य सामनां कुर्वन् अस्ति, तथा च ग्राहकानाम् आकर्षणार्थं बंधक-व्याज-दरं न्यूनीकर्तुं एकमात्रः उपायः अस्ति

अद्यैव "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" (अतः परं "निर्णयः" इति उच्यते) इत्यस्य पूर्णपाठः प्रकाशितः, यस्मिन् प्रस्तावः कृतः यत् "प्रत्येकं नगरं सर्वकारः अचलसम्पत्बाजारस्य नियमने स्वायत्ततायाः सह पूर्णतया सशक्तः भविष्यति, नगरविशिष्टनीतिः कार्यान्वितः भविष्यति, तथा च प्रासंगिकनगरेभ्यः आवासक्रयणप्रतिबन्धनीतिं रद्दीकर्तुं वा न्यूनीकर्तुं वा, साधारणआवासीयभवनानां गैरसामान्यनिवासीभवनानां च मानकानि रद्दीकर्तुं इत्यादिषु अनुमतिं प्राप्स्यति।

सिनोलिङ्क् सिक्योरिटीज इत्यस्य विश्लेषकः फाङ्ग पेङ्ग इत्यस्य मतं यत् व्याजदरेषु कटौती अचलसम्पत्बाजारनीतीनां कार्यान्वयनस्य प्रथमं सोपानम् अस्ति तथा च सकारात्मकं संकेतं प्रकाशयति यत् तदनन्तरं नीतयः यथा डिस्टॉकिंग् तथा च वृद्धिः अनुकूलनं कार्यान्विताः भविष्यन्ति तथा च भौतिक आयतनं यथाशीघ्रं निर्मितं भविष्यति। ऋण-शिथिलता, नगर-विशिष्ट-माङ्ग-पक्ष-नीतिः, डिस्टॉकिंग् इत्यादीनां नीतीनां संयुक्तप्रयत्नेन उच्च-ऊर्जा-नगरेषु विपण्यस्य क्रमेण पुनर्प्राप्त्यर्थं स्थिरीकरणे च सहायतार्थं नीति-संयोजनं निर्मितं भविष्यति इति अपेक्षा अस्ति

विद्यमानबन्धकऋणानां पुनः न्यूनीकरणस्य कियत् सम्भावना अस्ति ?

वृद्धिशील-कमीकरणस्य सङ्गमेन विद्यमान-बंधक-ऋणानां बिन्दु-जोडित-भागस्य अधिक-कमीकरणस्य विषये चर्चा क्रमेण तापिता अस्ति

गतवर्षस्य अगस्तमासे चीनस्य जनबैङ्केन वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन च आधिकारिकतया "विद्यमानप्रथमगृहऋणस्य व्याजदराणि न्यूनीकर्तुं प्रासंगिकविषयेषु सूचना" जारीकृता, तथा च विद्यमानबन्धकव्याजदरेषु राष्ट्रव्यापी न्यूनीकरणं आरब्धम्

गतवर्षस्य नवम्बर्-मासस्य ६ दिनाङ्के चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागेन एकं दस्तावेजं जारीकृतं यत् २२ खरब-युआन्-अधिकस्य विद्यमान-बंधक-ऋणानां व्याजदराणि न्यूनीकृतानि, यत्र औसतेन ०.७३ प्रतिशताङ्कानां न्यूनता अभवत्, यस्य लाभः अधिकः अभवत् ५ कोटिगृहाणि १५ कोटिजनाः च, तथा च ऋणग्राहकानाम् व्याजव्ययस्य १६० अरब~ १७० अरब युआन् न्यूनीकृत्य, औसतगृहेषु प्रतिवर्षं ३,२०० युआन् न्यूनता भवति

अतः, किं सम्भवति यत् विद्यमानाः बंधकबिन्दवः द्वितीयवारं न्यूनीकृताः भविष्यन्ति?

फाङ्ग पेङ्गस्य मतं यत् यथा यथा नवनिर्गतबन्धकानां व्याजदराणां पतनं निरन्तरं भवति तथा तथा वर्तमाननवीनबन्धकव्याजदराणां पूर्वविद्यमानबन्धकव्याजदराणां च मध्ये अन्तरं क्रमेण विस्तारं प्राप्नोति, भविष्ये च विद्यमानबन्धकव्याजदराणां अनुसरणं कर्तुं शक्यते

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः यान युएजिन् इत्यनेन अपि उक्तं यत् नूतनानां बंधकव्याजदराणां विद्यमानबन्धकव्याजदराणां च मध्ये विशालः अन्तरः वर्षस्य उत्तरार्धे विद्यमानबन्धकव्याजदराणां न्यूनीकरणं कार्यसूचौ स्थापयितुं शक्नोति।

Xingtu Financial Research Institute इत्यस्य उपनिदेशकः Xue Hongyan इत्यनेन China Business News इत्यस्मै उक्तं यत् केन्द्रीयबैङ्कस्य आँकडानुसारं विद्यमानस्य बंधकस्य व्याजदराणि गतवर्षे गहनतया न्यूनीकृतानि आसन्, तेषां व्याजव्ययस्य प्रतिवर्षं गृहक्रेतृणां रक्षणं भविष्यति, यस्य व्याजव्ययस्य प्रायः 6.7% भागः भवति २०२३ तमे वर्षे वाणिज्यिकबैङ्कानां कुलशुद्धलाभः । बैंक-उद्योगे वर्तमान-व्याज-दर-प्रसारः न्यून-स्तरस्य अस्ति, अस्मिन् वर्षे व्याज-दरेषु द्विवारं कटौतिः कृता इति विचार्य, यावत् शीघ्रं ऋण-परिशोधस्य अन्यः बृहत्-परिमाणस्य तरङ्गः न भवति, तावत् केन्द्रीय-बैङ्कः पुनः वाणिज्यिक-मार्गदर्शनं करिष्यति इति असम्भाव्यम् | विद्यमान बंधकव्याजदरेषु सघनरूपेण न्यूनीकरणाय बङ्काः।

(अयं लेखः China Business News इत्यस्मात् आगतः)