समाचारं

इन्वेस्को रिसर्च : ऊर्जासंक्रमणं दीर्घकालीननिवेशकानां कृते प्राथमिकताविषयः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरे अस्माकं संवाददाता तान ज़िजुआन् इत्यस्मात् प्रतिवेदनम्

जापानदेशे समृद्धिद्वारा प्रकाशितं नवीनतमं "इन्वेस्को वैश्विकसार्वभौमसंपत्तिप्रबन्धनसंशोधनम्" (अतः परं "संशोधनम्" इति उच्यते) दर्शयति यत् भूराजनीतिकतनावः महङ्गानि अतिक्रान्तवान् तथा च सार्वभौमनिवेशकानां कृते सर्वाधिकं चिन्ताजनकः विषयः अभवत्, तथा च सार्वभौमनिवेशकाः अधिकं सावधानाः अभवन् उदयमानबाजारेषु निवेशव्याजः वर्धते।

शोधस्य अनुसारं ८३% उत्तरदातृणां मतं यत् भूराजनीतिकतनावः आगामिवर्षे वैश्विक-आर्थिक-वृद्धेः मुख्यं जोखिमम् अस्ति, यत् २०२३ तमे वर्षे ७२% आसीत्, यत् प्रमुखशक्तीनां मध्ये प्रतिस्पर्धायाः सम्भाव्यव्यापार-व्यवधानस्य च चिन्तां प्रतिबिम्बयति सार्वभौमधननिधिः उदयमानविपणयः सम्भाव्यलाभार्थिनः इति पश्यन्ति, नियरशोरिंग् इत्यादिप्रवृत्तिभ्यः अवसरान् उद्धृत्य। अतः ६७% सार्वभौमधननिधिः अपेक्षन्ते यत् आगामिषु वर्षत्रयेषु उदयमानविपणानाम् प्रदर्शनं विकसितविपणानाम् सममूल्यम्, अथवा तस्मात् अपि अधिकं प्रदर्शनं भविष्यति

चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता ज्ञातवान् यत् इन्वेस्को इत्यस्य शोधं सार्वभौमनिवेशकक्रियाकलापानाम् एकं मानदण्डं जातम् अस्ति बङ्काः ।

इन्वेस्को एशिया पूर्वजापानस्य मुख्यकार्यकारी मार्टिन् फ्रैङ्क् इत्यनेन उक्तं यत्, “अस्मिन् वर्षे शोधकार्य्ये उत्तरदातृभिः उक्तं यत् तेषां कृते जटिलनिवेशपरिदृश्यस्य सामना निरन्तरं भवति, यस्मिन् तात्कालिकतमः भूराजनीतिकजोखिमः अस्ति, परन्तु जलवायुपरिवर्तनं वर्धमानं सार्वजनिकऋणं च प्रभावः महत्त्वपूर्णः भविष्यति यतः महङ्गानि क्रमेण केन्द्रीयबैङ्कस्य लक्ष्यस्तरं प्रति आगच्छन्ति, एते दीर्घकालीनजोखिमाः च अधिकं प्रमुखाः भविष्यन्ति।"

सुवर्णस्य आकर्षणं वर्धते

इन्वेस्को रिसर्च इत्यनेन उक्तं यत् विभिन्नदेशानां केन्द्रीयबैङ्काः अपि भूराजनीतेः प्रभावं अनुभवन्ति, भण्डारस्य विविधतां कर्तुं विविधजोखिमानां निवारणाय च स्वसुवर्णधारणानि अधिकाधिकं वर्धयन्ति।

"संशोधनेन" ज्ञायते यत् आर्धाधिकाः (५६%) केन्द्रीयबैङ्काः मन्यन्ते यत् केन्द्रीयबैङ्कभण्डारस्य सम्भाव्यशस्त्रीकरणेन सुवर्णं अधिकं आकर्षकं भवति, यदा तु ४८% मन्यन्ते यत् अमेरिकीऋणस्य वर्धनेन सुवर्णस्य आकर्षणं सुदृढं जातम्

केन्द्रीयबैङ्काः अपि आगामिवर्षद्वये भण्डारं वर्धयितुं पश्यन्ति, यत् न केवलं दीर्घकालं यावत् भूराजनीतिकतनावः अपितु प्रमुखविपण्येषु निर्वाचनं भवितुं शक्नोति। केन्द्रीयबैङ्काः निर्वाचनपरिणामानां सम्भाव्यप्रभावं पश्यन्ति, यत्र बाजारस्य अस्थिरतां, मुद्रायाः परिवर्तनं, निवेशकानां भावनायां परिवर्तनं च प्रवर्तयितुं शक्यते। अतः ५३% जनाः आगामिवर्षद्वये स्वस्य भण्डारस्य आकारं वर्धयितुं स्वस्य अभिप्रायं प्रकटितवन्तः, केवलं ६% जनाः एव स्वस्य भण्डारस्य न्यूनीकरणस्य अभिप्रायं प्रकटितवन्तः ।

शोधपत्रेण एतदपि उल्लेखितम् यत् "व्याजदराणां विस्तारितावधिपर्यन्तं उन्नतिः" इति संभावना उत्तोलितसम्पत्तिवर्गेषु विवेकपूर्णनिवेशं प्रेरितवती

इन्वेस्को इत्यस्य शोधकार्यं सामान्यदृष्टिकोणं अपि प्रतिबिम्बयति यत् महङ्गानि व्याजदराणि च पूर्वं अपेक्षितापेक्षया उच्चस्तरस्य एव तिष्ठन्ति, यत्र ४३% सार्वभौमधननिधिः, केन्द्रीयबैङ्काः च महङ्गानि केन्द्रीयबैङ्कस्य लक्ष्यात् उपरि भविष्यन्ति इति अपेक्षां कुर्वन्ति, यदा तु ४३% जनाः महङ्गानि अपेक्षन्ते लक्ष्यं प्राप्तुं समर्थाः उत्तरदातृणां अर्धाधिकं (५५%) ।

समग्रतया "संशोधनेन" उक्तं यत् ७१% सार्वभौमधननिधिः केन्द्रीयबैङ्काः च दीर्घकालं यावत् व्याजदराणि बाण्ड्-उपजं च मध्य-एक-अङ्केषु एव तिष्ठन्ति इति अपेक्षां कुर्वन्ति, यस्य नकारात्मकः प्रभावः सार्वभौम-संपत्ति-विनियोग-योजनासु भवति धननिधिषु प्रभावः महत्त्वपूर्णः अस्ति यतः ऋणव्ययस्य विषये अनिश्चितता सार्वभौमधननिधिं अत्यन्तं उत्तोलितस्य विकासोन्मुखनिवेशस्य विषये अधिकं सावधानतां कर्तुं प्रेरयति।

उल्लेखनीयं यत्, आधारभूतसंरचना अग्रिमेषु १२ मासेषु २१% शुद्धसम्पत्त्याः आवंटनस्य अभिप्रायैः सह सर्वाधिकं लोकप्रियः सम्पत्तिवर्गः अस्ति, तदनन्तरं सूचीकृताः इक्विटीः (१९%) तथा निरपेक्षप्रतिफलनिधि/हेजनिधिः (१२%) सन्ति तस्य विपरीतम् सार्वभौमधननिधिनां नकद (-11%), अचलसम्पत् (-6%), निजीइक्विटी (-3%) च निवेशस्य अभिप्रायेषु न्यूनता अभवत् ।

एषा सम्भावना निजीऋणस्य आकर्षणं अपि वर्धितवती, येन पारम्परिकनियत-आयस्य आकर्षकविकल्पः, आकर्षक-उपजः, सार्वजनिकबाजारेषु न उपलब्धाः अवसराः च सन्ति इति सम्पत्तिवर्गः सार्वभौमधननिधिषु तृतीयाधिकं (३६%) स्वस्य निजीऋणनिवेशेषु अपेक्षितापेक्षया अधिकं प्रतिफलं प्राप्तवान्, केवलं ५% जनाः सम्पत्तिवर्गः अपेक्षां न्यूनं कृतवान् इति वदन्ति

६३% निवेशकाः बोधयन्ति यत् ते निजीऋणं पारम्परिकनियतआयस्य अतिरिक्तं आकर्षकविविधीकरणविकल्परूपेण पश्यन्ति, ५३% निवेशकाः च पारम्परिकऋणात् तस्य मूल्यं श्रेष्ठम् इति मन्यन्ते

मार्टिन् फ्रैङ्क् अवदत्: "सार्वभौमधननिधिनां कृते 'व्याजदराणि दीर्घकालं यावत् उच्चानि तिष्ठन्ति' इति वातावरणं प्रमुखं प्रतिमानपरिवर्तनम् अस्ति। २००७ तः २००८ पर्यन्तं 'महानमन्दी' इति कारणात् वैश्विकवित्तीयस्थितयः सामान्यतया शिथिलाः एव अभवन् , केचन निवेशव्यावसायिकाः न कृतवन्तः उच्चमहङ्गानि तुल्यकालिकरूपेण बाध्यतां च अनुभवितवन्तः, तथा च वयं द्रष्टुं शक्नुमः यत् एषा गतिशीलता सार्वभौमधननिधिषु निवेशस्य दृष्टिकोणं कथं परिवर्तयति, विशेषतः निजीऋणेषु एतेन सूचीकृतानां इक्विटीनां जोखिमान् अपि प्रभावितं भवति।”.

दीर्घकालीननिवेशकानां कृते ऊर्जासंक्रमणं प्राथमिकताविषयः

इन्वेस्को-संशोधनेन ज्ञायते यत् ऊर्जासंक्रमणं सार्वभौमधननिधिनां, केन्द्रीयबैङ्कानां च कृते आव्हानानि अवसरानि च निरन्तरं सृजति।

अध्ययनस्य अनुसारं ऊर्जासंक्रमणं अधिकाधिकं आकर्षकनिवेशस्य अवसररूपेण दृश्यते, यत्र ३०% सार्वभौमधननिधिः केन्द्रीयबैङ्काः च उच्चप्राथमिकतायुक्तविनियोगविषयरूपेण पश्यन्ति, अपरं २७% नवीकरणीय ऊर्जायाः किञ्चित् रूपं धारयन्ति तथा च स्वच्छ प्रौद्योगिकी निवेश।

मार्टिनफ्रैङ्क् इत्यनेन उक्तं यत्, “एशियायां वयं पश्यामः यत् निवेशकाः स्वस्य पोर्टफोलियो प्रबन्धनपरिचयेषु ईएसजी (पर्यावरण, सामाजिकं, निगमशासनं च) कारकं अधिकतया समावेशयन्ति तथा च निवेशप्रक्रियायाः समये भौतिकजलवायुजोखिमानां विश्लेषणमपि कुर्वन्ति, परन्तु ते अपि सामान्यतया पारम्परिक ऊर्जासम्पत्त्याः प्रत्यक्षविनिवेशं परिहरन्ति करिष्यन्ति वैश्विकनिवेशकाः वर्तमाननिवेशपरिदृश्यस्य प्रति कथं प्रतिक्रियां ददति इति विषये निर्भरं भवति” इति ।

मार्टिनफ्रैङ्क् इत्यनेन अपि उक्तं यत्, "निवेशकानां 'समग्र' निवेशपद्धतिं स्वीकुर्वीत इति अपेक्षा अस्ति। नवीकरणीय ऊर्जा तथा पारम्परिक ऊर्जा सम्पत्तिः आवंटनविभागस्य भागः भविष्यति, ऊर्जाकम्पनीभिः सह निरन्तरं अन्तरक्रियाः संचारः च अन्तिमपर्यन्तं परिवर्तनस्य कुञ्जी भविष्यति realization of net zero." भवतः लक्ष्यस्य मार्गे एकः अत्यावश्यकः प्रक्रिया।”

(सम्पादक: मेंग किंग्वेई समीक्षा: हाओ चेंग प्रूफरीडर: झाई जून)