समाचारं

चीनदेशे जापानीकारानाम् विक्रयः मन्दः अस्ति जापानस्य बृहत्तमा इस्पातकम्पनी बाओस्टील् इत्यनेन सह संयुक्त उद्यमात् निवृत्ता अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजाल संवाददाता पु झेनु चीनस्य बृहत्तमा इस्पातकम्पनी जापानस्य बृहत्तमा इस्पातकम्पनी च वाहनपत्रव्यापारे प्रायः २० वर्षीयं संयुक्तं उद्यमं समाप्तुं प्रवृत्ताः सन्ति।

२३ जुलै दिनाङ्के बाओशान् आयरन एण्ड् स्टील कम्पनी लिमिटेड् (अतः "बाओस्टील् कम्पनी लिमिटेड्" इति उच्यते) इत्यनेन घोषितं यत् बोर्डस्य सभायां "बाओस्टील् निप्पोन् स्टील् ऑटोमोटिव शीट् इत्यस्मिन् ५०% इक्विटी इंटरेस्ट् इत्यस्य अधिग्रहणस्य प्रस्तावः" पारितः Co., Ltd. (अतः परं "BNA" इति उच्यते)। प्रस्तावः दर्शयति यत् उभयपक्षैः सहमतिः प्राप्तस्य अनन्तरं बाओस्टील् कम्पनी लिमिटेड् निप्पोन् स्टील कम्पनी लिमिटेड् इत्यस्य ५०% भागं १.७५८ अरब युआन् कृते अधिग्रहणं करिष्यति Baosteel Co., Ltd. इत्यस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः रूपेण विद्यमानाः सन्ति।

सूचनाः दर्शयति यत् बीएनए उच्चस्तरीय-वाहन-इस्पात-प्लेट्-उत्पादने विक्रये च विशेषज्ञतां प्राप्नोति तथा च निप्पोन् स्टील-इत्यस्य प्रत्येकस्य ५०% भागः अस्मिन् वर्षे अगस्त-मासस्य २९ दिनाङ्के समाप्तः भविष्यति

निक्केई एशिया इत्यनेन ज्ञापितं यत् चीनस्य स्थानीयविद्युत्कारनिर्मातृणां उदयात् चीनीयविपण्ये जापानीवाहननिर्मातारः निप्पोन् स्टीलस्य मुख्यग्राहकाः सन्ति। एतस्याः पृष्ठभूमितः निप्पोन् स्टील् इत्यस्य मतं यत् चीनदेशे व्यापारस्य विस्तारः अतीव कठिनः भविष्यति, अतः अमेरिकादेशे भारते च निवेशसम्पदां केन्द्रीकरणस्य योजना अस्ति

यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् चीनदेशे जापानीकारानाम् विपण्यभागः २०२१ तः २०२३ पर्यन्तं क्रमशः २२.६%, २०%, १७% च आसीत् अस्मिन् वर्षे प्रथमार्धे जापानीकारानाम् भागः अपि १४.९ % यावत् न्यूनीकृतः ।

बाओस्टील कम्पनी लिमिटेड चीन बाओवु इत्यस्य मूल उद्यमः अस्ति विश्व इस्पात संघेन प्रकाशितस्य "विश्व इस्पात सांख्यिकी २०२४" इत्यस्य अनुसारं चीन बाओवु २०२३ तमे वर्षे १३ कोटि टन उत्पादनेन विश्वे प्रथमस्थानं प्राप्स्यति। निप्पोन् स्टील् जापानस्य बृहत्तमा इस्पातकम्पनी अस्ति यत् ४३.६६ मिलियनटनस्य उत्पादनेन विश्वे चतुर्थस्थाने अस्ति ।

विगतदशकेषु बाओस्टील् कम्पनी लिमिटेड् तथा निप्पोन् स्टील इत्येतयोः सम्बन्धः शत्रुः मित्रं च अस्ति । तथ्याङ्कानि दर्शयन्ति यत् कम्पनीयाः सज्जतायाः समये बाओस्टील् इत्यनेन निप्पोन् स्टील इत्यस्य पूर्ववर्ती निप्पोन् स्टील इत्यस्मात् उपकरणानां, प्रौद्योगिक्याः, आधुनिकप्रबन्धनप्रणालीनां च सम्पूर्णसमूहाः प्रवर्तन्ते तस्मिन् एव काले सहस्राधिकाः बाओस्टील् तकनीकी-सञ्चालन-कर्मचारिणः पूर्वदिशि जापानदेशं प्रति गतवन्तः प्रशिक्षणं तथा प्रशिक्षणं च निप्पोन् स्टील आयरन एण्ड् स्टील इत्यनेन बाओस्टील् इत्यस्य निर्माणे भागं ग्रहीतुं मार्गदर्शनार्थं च बहूनां तकनीकीविशेषज्ञाः प्रेषिताः।

२० शताब्द्याः आरम्भे सह...एकः टोयोटा , जीएसी टोयोटा इत्यादीनां जापानी संयुक्त उद्यमकारकम्पनीनां स्थापना चीनदेशे टोयोटा इत्यस्य आपूर्तिकर्ता निप्पोन् स्टील इत्यनेन अपि चीनदेशे उत्पादनक्षमतां स्थापयितुं आरब्धा अस्ति तथा च बाओस्टील् इत्यनेन सह सहकार्यं कृतम् अस्ति। २००४ तमे वर्षे बाओस्टील् कम्पनी लिमिटेड्, निप्पोन् स्टील्, लक्जम्बर्ग् इस्पातविशालकायः आर्सेलरमित्तल् च संयुक्तरूपेण बीएनए-संस्थायाः स्थापनां कृतवन्तः, यत्र त्रयः पक्षाः क्रमशः ५०%, ३८%, १२% च भागं धारयन्ति स्म २०११ तमे वर्षे आर्सेलरमित्तल् इत्यनेन निप्पोन् स्टील इत्यनेन सह इक्विटी-हस्तांतरण-सम्झौतेः वार्ता कृता, तस्य १२% भागाः शुल्कं स्वीकृत्य उत्तरार्द्धे स्थानान्तरितम् ।

तथ्याङ्कानि दर्शयन्ति यत् जापानदेशात् आयातानां इस्पातप्लेटानां प्रसंस्करणं कृत्वा जापानीवाहननिर्मातृणां चीनीयकारखानानां आपूर्तिं कर्तुं बीएनए-संस्थायाः दायित्वम् अस्ति, अस्मिन् क्रमे निप्पोन् स्टील् इत्यनेन चीनदेशे स्वव्यापारस्य विस्तारः कृतः, बाओस्टील् कम्पनी लिमिटेड् इत्यनेन च स्वस्य इस्पातनिर्माणप्रौद्योगिक्याः सुधारः कृतः .उभयपक्षे तस्मात् लाभः भवति।

परन्तु निप्पोन् स्टील-बाओस्टील्-योः मध्ये अन्तिमेषु वर्षेषु स्पर्धा अधिकाधिकं तीव्रा अभवत् । २०२० तमस्य वर्षस्य जुलैमासे जापानदेशे विक्रियमाणानां टोयोटा-कम्पनीनां संकरवाहनानां शुद्धविद्युत्वाहनानां च बाओस्टील्-कम्पनी-लिमिटेड्-उत्पादानाम् आंशिकरूपेण उपयोगः आरब्धः । जापानदेशे निर्मितयात्रीकारयोः चीनदेशस्य कम्पनीद्वारा निर्मितस्य अ-उन्मुखस्य सिलिकॉन्-इस्पातस्य उपयोगः प्रथमवारं कृतः इति अवगम्यते

तस्मिन् समये टोयोटा मोटर् इत्यनेन उक्तं यत् बाओस्टील् कम्पनी लिमिटेड् इत्यनेन प्रदत्तानां उत्पादानाम् गुणवत्ता जापानदेशे उत्पादितानां उत्पादानाम् अपेक्षया दुर्गता नास्ति । विद्युत्वाहनानां क्रमिकप्रसारस्य पृष्ठभूमितः टोयोटा मोटरः आपूर्तिकम्पनीनां विविधीकरणं प्रवर्धयिष्यति।

परन्तु बाओस्टील् कम्पनी लिमिटेड् टोयोटा मोटर इत्यस्मात् आदेशं जित्वा निप्पोन् स्टील इत्यस्य विषये असन्तुष्टिः उत्पन्ना । २०२१ तमे वर्षे निप्पोन् स्टील् इत्यनेन घोषितं यत् यतः बाओस्टील् कम्पनी लिमिटेड् इत्यनेन विद्युत्चुम्बकीय इस्पातप्लेट् इत्यनेन सह सम्बद्धानां निप्पोन् स्टील कम्पनी लिमिटेड् इत्यस्य पेटन्टस्य उल्लङ्घनं कृत्वा विद्युत्वाहननिर्माणार्थं टोयोटा मोटर इत्यस्य आपूर्तिं कर्तुं विद्युत्चुम्बकीय इस्पातप्लेट् इत्यस्य उत्पादनं कृतम्, तस्मात् बाओस्टील् कम्पनी इत्यस्य विरुद्धं मुकदमा कृतः , लिमिटेड् तथा टोयोटा मोटर कार्पोरेशन इत्यनेन जापानस्य टोक्यो-जिल्लान्यायालये द्वयोः कम्पनीयोः पृथक् पृथक् क्षतिपूर्तिः करणीयः इति ।

अवगम्यते यत् अ-उन्मुखं सिलिकॉन-इस्पातं, नवीन-ऊर्जा-वाहन-चालन-मोटर-कृते अपूरणीय-कोर-सामग्रीरूपेण, नूतन-ऊर्जा-वाहन-विपण्ये इस्पात-कम्पनीनां कृते तीव्रतम-प्रतिस्पर्धा-दिशासु अन्यतमम् अस्ति २०२३ तमस्य वर्षस्य नवम्बरमासे बाओस्टील् इत्यनेन उक्तं यत् घरेलुनवीन ऊर्जावाहनानां ड्राइव् मोटर् इत्यस्य आर्धाधिकाः बाओस्टील् इत्यस्य अ-उन्मुखस्य सिलिकॉन् इस्पातस्य उपयोगं कुर्वन्ति ।

ज्ञातव्यं यत् नवम्बर् २०२३ तमे वर्षे निप्पोन् स्टील इत्यनेन टोयोटा मोटर इत्यस्य विरुद्धं "दावान् माफी" इति रूपेण स्वस्य पेटन्ट उल्लङ्घनमुकदमस्य समाप्तिः घोषिता, परन्तु बाओस्टील् कम्पनी लिमिटेड इत्यनेन सह तस्य मुकदमा अद्यापि वर्तते