समाचारं

आर्थिक दैनिकः : श्रमिकवर्गस्य समूहानां कठोरगृहाणां आवश्यकतानां पूर्तये किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयन्तु

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" अचलसम्पत्क्षेत्रस्य प्रमुखव्यवस्थाः अभवन् मम देशः कठोर-सुधारित-आवास-आवश्यकतानां अधिकतया पूर्तये अचल-सम्पत्-विकासस्य नूतन-प्रतिरूपस्य निर्माणं त्वरयिष्यति |

"निर्णयः" किरायेण क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनां त्वरितुं प्रस्तावयति । चिरकालात् मम देशस्य आवासस्य आपूर्तिः विक्रयस्य, पट्टेः अल्पस्य च आधिपत्यं वर्तते । किराये क्रयणं च द्वयोः उपरि बलं दत्तं तत् सूचयति यत् भविष्ये अपि आवासभाडायाः विकासस्य प्रचारः निरन्तरं भविष्यति। किफायती आवासः द्वयोः प्रकारयोः विभक्तः अस्ति : आवंटन-प्रकारस्य किफायती आवासः तथा आवंटन-भाडा किफायती आवासः तेषु आवंटन-भाडा किफायती आवासः सार्वजनिक-भाडा-आवासः, किफायती-भाडा-आवासः च अन्तर्भवति सार्वजनिकभाडागृहं मुख्यतया नगरीयगृहाणां आयकठिनतायुक्तानां परिवारानां च कृते भवति, यदा तु किफायतीभाडागृहं मुख्यतया नवनागरिकाणां युवानां च कृते भवति आवाससुरक्षाव्यवस्थायां निरन्तरं सुधारः भवति तथापि आवासभाडाविपण्ये अपि महती प्रगतिः अभवत् । केचन नगराणि आवासभाडानां विधानं कर्तुं व्यावसायिकं, बृहत्-परिमाणं, ब्राण्ड्-कृतं च आवास-भाडा-उद्यमानां संवर्धनं कर्तुं प्रयत्नाः निरन्तरं कुर्वन्ति, आवास-भाडा-विपण्यस्य क्रियाकलापः च निरन्तरं वर्धते

श्रमिकवर्गस्य जनानां कठोरगृहाणां आवश्यकतानां पूर्तये किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयन्तु। किफायती आवासस्य योजना निर्माणं च आवासव्यवस्थायाः आपूर्तिव्यवस्थायाः च उन्नयनार्थं तथा च विपण्यस्य सुरक्षायाश्च सम्बन्धस्य पुनर्निर्माणार्थं प्रमुखः सुधारः अस्ति वर्षेषु अस्माकं देशे किफायतीगृहनिर्माणं तुल्यकालिकरूपेण पश्चात्तापं जातम्, आवासप्रदायस्य न्यूनभागः, माङ्गं पूरयितुं असफलः, स्पष्टदोषाः च सन्ति विशेषतः प्रथम-द्वितीय-स्तरीयनगरेषु उच्च-गृहमूल्यानां कारणात् केचन कार्य-आय-समूहाः वाणिज्यिक-आवास-निर्माणं कर्तुं न शक्नुवन्ति । वर्तमान समये किफायती आवाससुधारस्य केन्द्रं किफायती आवासस्य आवंटनस्य नूतनानां मार्गानाम् विस्तारः अस्ति । आवंटनप्रकारस्य किफायती आवासस्य केन्द्रबिन्दुः द्वयोः समूहयोः रक्षणं भवति : एकः वेतनप्राप्तः आयसमूहः यस्य आवासकठिनतानां समाधानं न कृतम् अस्ति तथा च आयः अधिकः नास्ति यत् नगरेण परिचयस्य आवश्यकता अस्ति।

नगरीयग्रामीणनिवासिनां विविधाः उन्नताः च आवासस्य आवश्यकताः मम देशस्य अचलसम्पत्विपण्यस्य कृते महत्त्वपूर्णा समर्थकशर्ताः सन्ति यत् भविष्ये अद्यापि विकासाय विस्तृतं स्थानं भवति। ये युवानः प्रथमं समाजे प्रविशन्ति, प्रथमं भाडे, ततः क्रयणं, प्रथमं लघु ततः बृहत्, तेषां उच्चगुणवत्तायुक्तजीवनवातावरणस्य अपेक्षापर्यन्तं गृहसुधारस्य माङ्गल्यं निरन्तरं भविष्यति। अतः अस्माभिः "उत्तमगृहाणां" निर्माणस्य प्रचारः करणीयः यस्य विषये जनानां नूतनाः अपेक्षाः सन्ति एषः न केवलं जनानां आवासस्य स्थितिं सुधारयितुम् आजीविकायाः ​​विषयः अस्ति, अपितु अचलसम्पत्विपण्यस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं विषयः अस्ति .

अचलसम्पत्विपण्यस्य नियमने प्रत्येकं नगरसर्वकारस्य स्वायत्ततां पूर्णतया ददातु। अचलसम्पत्विनियमनस्य मुख्यदायित्वं नगरसरकाराः वहन्ति । नगरसर्वकाराणां जनसंख्यायाः स्थितिः, आपूर्तिमागधा, सुरक्षाआवश्यकता च आधारीकृत्य आवासविकासयोजनानि सज्जीकर्तुं कार्यान्वितुं च, नगरविशिष्टनीतयः कार्यान्वितुं, अचलसम्पत्नीतीनां अनुकूलनं कर्तुं, अचलसम्पत्विपण्यं स्थिरीकर्तुं च आवश्यकता वर्तते "निर्णयः" एतत् बोधयति यत् प्रासंगिकनगरेभ्यः आवासक्रयणप्रतिबन्धनीतीः रद्दीकर्तुं न्यूनीकर्तुं वा, साधारण-असामान्यनिवासस्थानानां कृते मानकानि रद्दीकर्तुं वा अनुमतिः अस्ति क्रयप्रतिबन्धनीतीनां रद्दीकरणेन न्यूनीकरणेन वा गृहक्रयणस्य सीमां समाप्तुं वा न्यूनीकर्तुं वा सहायकं भविष्यति तथा च आवासस्य उपभोगं प्रवर्धयिष्यति। आवासक्रयणप्रतिबन्धनीतिं रद्दं कर्तव्यं वा न्यूनीकर्तुं वा नगरसर्वकारेभ्यः विशिष्टपरिस्थित्याधारितं समये समायोजनं कर्तुं आवश्यकम् अस्ति। यदि साधारण-असामान्यनिवासस्थानानां मानकानि रद्दीकृतानि भवन्ति तर्हि तस्य अर्थः अस्ति यत् असामान्यनिवासस्थानानि साधारणनिवासस्थानानां अपेक्षया अधिकं करं न दास्यन्ति एतेन असामान्यनिवासस्थानानां क्रयव्ययस्य न्यूनीकरणे सहायकं भविष्यति तथा च आवासमाङ्गस्य विमोचनं प्रवर्तते। विशेषतः सुधारस्य माङ्गं।

अचलसंपत्तिविकासवित्तपोषणपद्धतिषु तथा वाणिज्यिकआवासपूर्वविक्रयव्यवस्थासु सुधारः। अचलसम्पत्करव्यवस्थायां सुधारं कुर्वन्तु। अचलसम्पत्विकासस्य वित्तपोषणविधिषु सुधारं कर्तुं अस्माभिः "उच्चऋणं, उच्चकारोबारः, उच्चउत्तोलनं च" इति पूर्वप्रतिरूपस्य दोषाः समाप्ताः भवेयुः अस्मिन् वर्षे आरभ्य प्रासंगिकविभागाः अचलसम्पत्वित्तपोषणसमन्वयतन्त्रस्य स्थापनां प्रवर्तयन्ति यत् अचलसम्पत्वित्तपोषणक्षेत्रे विद्यमानानाम् कठिनतानां समस्यानां च समन्वयं समाधानं च करोति, अचलसम्पत्परियोजनानां सूचीं प्रस्तावयन्ति ये वित्तपोषणसमर्थनं दातुं शक्नुवन्ति, वित्तीयसंस्थासु च धक्कायन्ति प्रशासनिकक्षेत्रस्य अन्तः अचलसम्पत्परियोजनानां उचितवित्तपोषणआवश्यकतानां पूर्तये। वाणिज्यिक-आवासस्य विक्रय-पूर्व-व्यवस्था एकः आवास-विक्रय-प्रतिरूपः अस्ति यस्य सामान्यतया अचल-सम्पत्-विकास-कम्पनीभिः दीर्घकालं यावत् प्रयुक्तम् अस्ति, एतेन मम देशस्य अचल-सम्पत्त्याः विपण्यस्य द्रुत-विकासः प्रवर्धितः, परन्तु "प्रथमं धनं दत्त्वा ततः गृहं समर्पयितुं" । अवश्यं केचन दोषाः सन्ति। वाणिज्यिक आवासस्य विक्रयपूर्वव्यवस्थायाः सुधारस्य प्रतिक्रियारूपेण प्रासंगिकविभागैः स्पष्टं कृतम् यत् यदि परिस्थितयः अनुमतिं ददति तर्हि विद्यमानगृहविक्रयणं कर्तुं शक्यते। सम्प्रति अनेकेषु नगरेषु विद्यमानगृहानां प्रायोगिकविक्रयणं पूर्वमेव कृतम् अस्ति, वाणिज्यिकगृहाणां विक्रयपूर्वव्यवस्थायाः सुधारः अपि अधिकं त्वरितः भविष्यति इति अपेक्षा अस्ति अचलसम्पत्करव्यवस्थायां सुधारः अचलसम्पत्त्याः कृते दीर्घकालीनतन्त्रस्य निर्माणस्य महत्त्वपूर्णः भागः अस्ति यत् अचलसम्पत्विकासस्य, लेनदेनस्य, धारणानां च सर्वेषु पक्षेषु करस्य अधिकलचीलानि सटीकानि च उपायानि भविष्यन्ति।

सम्प्रति मम देशस्य स्थावरजङ्गमविपण्यं अद्यापि समायोजनचक्रे अस्ति तथा च सकारात्मकपरिवर्तनं भवति। सर्वे स्थानीयताः विद्यमानस्य भण्डारस्य पचनस्य, वृद्धि-अनुकूलनस्य च संयोजनस्य पालनम् करिष्यन्ति, नवीन-अचल-सम्पत्-नीतिषु अधिकं कार्यान्वयनम्, सुधारं च करिष्यन्ति, आवासस्य वितरणं प्रभावीरूपेण सुनिश्चितं करिष्यन्ति, विद्यमान-व्यापारिक-आवास-भूमि-सम्पदां च पुनः सजीवं करिष्यन्ति |. नवीनं नगरीकरणं अद्यापि प्रगच्छति, अद्यापि अचलसम्पत्त्याः उच्चगुणवत्तायुक्तविकासाय पर्याप्तं स्थानं वर्तते, अचलसम्पत्विपण्यस्य स्थिरं स्वस्थं च विकासं अपेक्षितुं शक्यते। (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः काङ्ग शु)