समाचारं

कारविक्रेतुः रोमान्टिकमृत्युः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठःदेदी


घरेलुपारम्परिकव्यापारिणां विषये अद्यतनवार्ता वास्तवमेव चक्करप्रदम् अस्ति।


विगतदिनद्वये उपभोक्तृभिः एकं निश्चितं विलासपूर्णं ब्राण्ड् 4S भण्डारं मे-जूनमासे आदेशितानां कारानाम् वितरणं अङ्गीकृतम्, विक्रेतारः च मूल्यवृद्धिं याचितवन्तः येन सम्भाव्यकारस्वामिनः कारस्य वितरणं ग्रहीतुं शक्नुवन्ति।


मासस्य प्रथमार्धे यात्रीकारविक्रये प्रथमस्थाने राजस्वक्षेत्रे द्वितीयस्थाने च चीनग्राण्ड् ऑटोमोबाइलकम्पनी लिमिटेड् २० व्यावसायिकदिनानि यावत् १ युआन् इत्यस्मात् न्यूनं बन्दं जातम्, येन सूचीविच्छेदनखण्डः आरब्धः।



जूनमासस्य अन्ते आरभ्य गुआंगहुई-समूहः तस्य पृष्ठतः मूल-प्रबन्धनं च ए-शेयर-शैल-युद्धे पुनः क्रयणं, शेयर-धारकतायां वृद्धिं, अन्येषां च पलायन-साधनानाम् माध्यमेन विजयं प्राप्तुं प्रयतन्ते अप्रत्याशितरूपेण तस्मिन् विषये पूंजी-बजारस्य विश्वासः इति वक्तुं न शक्यते अयुक्तः भवतु इति अनुमानितम्, किमपि नास्ति इत्यस्मात् अपि श्रेष्ठम् इति वक्तुं शक्यते।


अस्य अर्थः अस्ति यत् गुआंगहुई अपि पाङ्गडा ऑटो इत्यस्य पदचिह्नानि अनुसृत्य अस्ति, यस्य प्रशंसा १० वर्षपूर्वं चीनस्य ४एस भण्डारस्य राजा इति कृतम् आसीत्, सः समूहः २०१९ तमे वर्षे दिवालिया भूत्वा पुनर्गठनं कृतवान्, २०२३ तमे वर्षे जूनमासे दुःखदरूपेण सूचीतः बहिः अभवत्


चीन ग्राण्ड् ऑटोमोबाइलः Nth बृहत् व्यापारी भवितुम् अर्हति यस्य विषये अहं विगतवर्षद्वये श्रुतवान् यः सूचीविच्छेदनं, दिवालियापनं, वज्रपातं, पलायनं च कर्तुं प्रवृत्तः अस्ति।


यदा प्रथमवारं कम्पनी गोलाबारीयुद्धे प्रविष्टा तदा केचन अन्तःस्थजनाः शोचन्ति स्म यत् "बहवः जनाः अवदन् यत् चीन-ग्राण्ड्-आटोमोबाइल-इत्यस्य पतनम् अराजक-प्रबन्धनस्य आन्तरिक-भ्रष्टाचारस्य च कारणेन अभवत् । वस्तुतः सर्वाणि समस्यानि सर्वदा एव सन्ति, प्रत्येकस्य विक्रेतुः ताः सन्ति, न केवलं ग्राण्ड हुई।यदा विपण्यं उत्तमम् अस्ति तदा सर्वविधाः समस्याः समस्या न भवन्ति अधुना यदा व्यापारिणः धनं न अर्जयन्ति तदा लघुसमस्याः अपि वाहनविपण्ये प्रतिदिनं मूल्ययुद्धानि प्रचलन्ति मृत्योः कर्षितः ।


२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं चीन-ग्राण्ड्-आटोमोबाइल-संस्था राष्ट्रव्यापिरूपेण कुलम् ७३५ व्यावसायिक-विक्रय-स्थानानि, प्रायः ७००-४S-भण्डाराणि च संचालयति । अस्मिन् वर्षे प्रथमत्रिमासे कम्पनीयाः कुलसञ्चालनआयः २७.७९ अरब युआन् आसीत्, तस्याः शुद्धलाभः च ७०.९४०५ मिलियन युआन् आसीत् - अल्पलाभः, यः अन्ततः चरमकारविपण्यस्य, कथाः श्रोतुं प्रीयमाणस्य पूंजीविपण्यस्य च कृते नष्टः अभवत् .


1


वस्तुतः चीन-ग्राण्ड्-आटोमोबाइल-इत्यस्मात् अपि अधिकं दुःखदः बहवः समवयस्काः सन्ति ।


२०२३ तमस्य वर्षस्य आँकडानि दर्शयन्ति यत् देशे न्यूनातिन्यूनं आर्धं व्यापारिणः धनं न अर्जयन्ति, केवलं २७.३% व्यापारिणः वार्षिकविक्रयलक्ष्यं प्राप्तवन्तः, ४३.५% व्यापारिणः धनहानिम् अनुभवन्ति


अस्मिन् वर्षे जीवितुं सुकरं नास्ति इति बहवः कारव्यापारिणः शोचन्ति स्म यत् "लघुहानिः धनं प्राप्तुं तुल्यम् अस्ति । यदि अन्ये मूल्यानि कटयन्ति तर्हि भवद्भिः अनुसरणं कर्तव्यम्, ग्राहकानाम् आकर्षणार्थं क्रियाकलापाः धारयितुं नूतनाः उपायाः अन्वेष्टव्याः" इति भण्डारः" इति ।


गतवसन्तकाले, २.डोंगफेङ्ग सिट्रोएन् एकदा १२०,००० युआन् इत्यस्य टेबल-टॉप् मूल्यं ४S-भण्डारं जनसङ्ख्यां जनयति स्म । केवलं अर्धवर्षेण अनन्तरं अनेकेषां संयुक्तोद्यमब्राण्ड् 4S-भण्डारस्य टर्मिनल्-मूल्यानि पूर्ववर्षद्वयस्य अपेक्षया ५०-६०% न्यूनानि सन्ति ।


अस्मिन् वर्षे एकलक्षं २०,०००कैमरी, १५०,०००तिगुआन एल, एकलक्षात् न्यूनाःसिल्फी...माध्यमानां उपभोक्तृणां च आश्चर्यं न कृतवान्।


अनेके विक्रेतारः अद्यापि गतवर्षस्य काराः स्टॉक् मध्ये धारयन्ति यथाशीघ्रं विक्रेतुं ते केवलं मूल्यानि न्यूनीकर्तुं वा क्रयकरस्य छूटं अपि निरन्तरं कर्तुं शक्नुवन्ति तथा च तान् सेकेण्ड हैण्ड् कार इव व्यवहारं कर्तुं शक्नुवन्ति।


न बहुकालपूर्वं, कुत्रचित् शाण्डोङ्ग-नगरेचेरी विक्रेता प्रकटितवान् यत् - अनेकस्थानीयभण्डारस्य इन्वेण्ट्री-दबावः अतीव अधिकः अस्ति । तस्य दुकानं पूर्वमेव ३०० ​​कारैः परिपूर्णम् अस्ति, येषु चतुर्थांशाधिकाः गतवर्षस्य सन्ति।


तस्य प्रतिक्रियारूपेण सः केवलं उन्मत्ततया लघुविज्ञापनचालानवृत्तं निर्मातुम् अर्हति स्म, तत्सहकालं च माध्यमान् अन्वेष्टुं शक्नोति स्म, उत्तरस्य शक्तिद्वारा शीघ्रं कारं विक्रेतुं आशां कुर्वन्, यद्यपि सः प्रतिकारं कतिपयानि सहस्राणि युआन् हानिम् अकुर्वत्



केचन आन्तरिकव्यापारिणः शिकायतुं प्रवृत्ताः यत् अस्मिन् वर्षे तेषां उद्घाटितस्य नूतनस्य ऊर्जाब्राण्ड् 4S भण्डारस्य त्रयः मासाः यावत् ३० लक्षं युआन् हानिः अभवत्।


विक्रयलक्ष्यं प्राप्तुं प्रयतन्ते चेदपि बहवः भण्डाराः लाभस्य छूटं प्राप्तुं असमर्थाः भवन्ति यतोहि मुख्यं आधारं मूल्यानि न्यूनीकर्तुं वा हानिरूपेण कारविक्रयणं वा भवति यदि बहवः विक्रेतारः छूटं प्राप्नुवन्ति चेदपि ते मूल्यनिवृत्तेः हानिः पूरयितुं न शक्नुवन्ति।


यथा कथ्यते यत् भवन्तः यथा यथा अधिकं विक्रयन्ति तथा तथा अधिकं हानिः भवति तथा च भवन्तः अधिकं विक्रयन्ति।


2


वर्ष २०१३, २.टेस्लाबीजिंग-शॉपिङ्ग्-मल्-पार्कव्यू-ग्रीन-नगरे प्रथमं भण्डारं उद्घाटितवान्(अधुना निमीलितम्) २., चीनदेशे कारब्राण्ड् इत्यस्य प्रथमः प्रत्यक्षतया संचालितः भण्डारः अपि अस्ति - चीनदेशस्य प्रथमस्य 4S भण्डारस्य जन्मनः १४ वर्षाणि अभवन् ।



टेस्ला-संस्थायाः प्रत्यक्षविक्रय-प्रतिरूपेण चीन-देशस्य नूतन-ऊर्जा-ब्राण्ड्-कृते द्वारं, असंख्य-जालकाः च उद्घाटिताः सन्ति ।


पञ्चवर्षेभ्यः अनन्तरं वेई जिओली इत्यस्य नेतृत्वे नूतनाः शक्तिब्राण्ड्-संस्थाः टेस्ला-संस्थायाः पूर्णतया शिक्षितुं, 4S-भण्डारं त्यक्त्वा, स्वकीयानि कार-निर्माणं कृत्वा, तान् विक्रेतुं, पारम्परिक-व्यापारिणां कोणेषु यत्नपूर्वकं शिकारं कर्तुं स्वस्य प्रत्यक्ष-भण्डारस्य उपयोगं कर्तुं च निश्चयं कृतवन्तः


विदेशीयनिवेशकाः, व्यापारिणः च मिलित्वा धनं प्राप्तुं कार्यं कुर्वन्ति इति संयुक्तोद्यमानां स्वर्णयुगं सदा गतः।


केवलं कतिपयेषु वर्षेषु कारव्यापारिणां लाभान्तरं निरन्तरं संपीडितं भवति, परिचालनदबावः च वर्धितः——


२०१८ तमे वर्षे प्रकाशितस्य शीर्षशतस्य चीनीयवाहनविक्रेतृसमूहानां क्रमाङ्कनं दर्शयति यत् यद्यपि विक्रयस्य संख्या अद्यापि वर्धमाना अस्ति, तथा च राजस्वं विक्रयमात्रा च कष्टेन एव विपणात् अधिकं प्रदर्शनं कृतवान्, तथापि शीर्ष १०० मध्ये आउटलेट्-सङ्ख्या, कुल-सञ्चालन-आयः च द्वयोः अपि न्यूनता अभवत्, तथा सम्पूर्णः उद्योगः द्रुतविकासस्य चरणात् संरचनात्मकसमायोजनं परिवर्तनं च कृतवान् अस्ति। लाभप्रदतायाः दृष्ट्या डीलराणां सकललाभमार्जिनं २०१७ तः ०.६% न्यूनीकृत्य ८.५% यावत् अभवत्; विक्रयोत्तरप्रवेशानां कुलसंख्या अपि न्यूनीभवति, ग्राहकमथनदरः च वर्धमानः अस्ति ।


वित्तीय-आदि-व्युत्पन्न-व्यापाराणां दृष्ट्या अपि वृद्धेः मन्दतायाः अथवा किञ्चित् न्यूनतायाः लक्षणं दृश्यते ।


3


अपि च २०१८ तमे वर्षात् आरभ्य चीनीयव्यापारिणः चट्टानं प्रति गन्तुं आरब्धवन्तः ।


प्रथमः विशालः समूहः अस्ति यः एकदा "4S इत्यस्य राजा" आसीत् तस्य निधिः प्रायः भग्नः आसीत् । २०१७ तमे वर्षे शीर्ष १०० मध्ये चतुर्थस्थानात् विक्रयस्य परिमाणं नवमस्थानं यावत् न्यूनीकृतम् ।


तस्मिन् एव वर्षे गुआङ्गुइ-आटोमोबाइल-इत्यस्य प्रदर्शनम् अपि शिखरं पतनं च आरब्धम्, पूंजीशृङ्खलाः अपि कठिनाः आसन् ।


सेप्टेम्बरमासे संस्थापकः सन गुआङ्गक्सिन् जू जियिन् इत्यस्य दर्शनार्थं एवरग्राण्डे समूहं गतः । कतिपयेभ्यः दिनेभ्यः अनन्तरं एवरग्राण्डे इत्यनेन गुआन्ग्हुई इत्यनेन सह सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतम् , रसदादिक्षेत्राणि ।


एकः निश्चितः विलासिता-ब्राण्ड् 4S-भण्डारः २०१९ तमे वर्षे "विद्वद्भिः सह कदापि गडबडं न कुर्वन्तु" इति बुद्धिमान् वचनं पूर्णतया अवगच्छत् ।


एकः महिला स्नातकः छात्रः एसयूवी-वाहनं क्रीतवन् आसीत्, परन्तु भण्डारात् निर्गन्तुं पूर्वं इञ्जिनस्य समस्या आसीत् ।


सा १५ दिवसान् धैर्यपूर्वकं वार्तालापं कृतवती, परन्तु ब्राण्ड् ४एस भण्डारः अधिकं धक्कायति स्म । प्रारम्भिकं धनवापसीप्रस्तावात् प्रतिस्थापनकारं यावत् अन्ते सः केवलं इञ्जिनं परिवर्तयितुं इच्छुकः आसीत्, तस्मात् महिलाकारस्वामिनी रोदनं न्यायस्य आग्रहं च कर्तुं बाध्यता अभवत्


अन्तर्जालमाध्यमेषु सम्बद्धाः भिडियाः वायरल् अभवन्, ततः 4S-भण्डाराः, एकः निश्चितः विलासिता-ब्राण्ड् च शीघ्रमेव जनमतस्य केन्द्रबिन्दुः अभवत् ।


किं अधिकं भयंकरं यत् महिलाकारस्वामिना दर्शितं यत् वाहनस्य क्रयणप्रक्रियायाः कालखण्डे 4S भण्डारः अपि तस्याः कृते कुलम् १५,२०० युआन् अधिकं "वित्तीयसेवाशुल्कं" दातुं प्रवृत्तः आसीत् धनं तस्याः स्थितिं न ज्ञात्वा एव भुक्तम् सर्वथा ।


ततः परं सम्पूर्णे वाहनविक्रय-उद्योगे "वित्तीयसेवाशुल्कस्य" गुप्तनियमः प्रकाशितः । अस्मात् शुल्कात् वास्तविकः लाभः महत् न भवति चेदपि अधिकाधिकाः सम्भाव्यकारस्वामिनः 4S-भण्डारात् दूरं गच्छन्ति ।


यदि तुलना नास्ति तर्हि कोऽपि हानिः नास्ति तस्मिन् एव काले, Wei Xiaoli इत्यस्य प्रत्यक्ष-सञ्चालित-भण्डारः विशेषतया पारम्परिक-4S-भण्डारस्य वेदना-बिन्दवः - उत्तमं वातावरणं, उत्तम-सेवा, उत्तम-रक्षणं, उत्तम-परिधीय-उत्पादानाम्... एतावत् उत्तमम् हैडिलाओ अपि लज्जितः भविष्यति, तथा च एतावत् उत्तमः यत् बहवः नूतनाः बलाः लज्जिताः भविष्यन्ति कारस्वामिनः महतीं श्रेष्ठतायाः भावः अनुभवन्ति।


विशेषतःNIOनिउवु अनुभवकेन्द्रं बहुभिः कारस्वामिभिः प्रशंसकैः च स्वस्य "स्वकीयं वासगृहं" इति गण्यते ते मित्रैः सह अत्र आगमिष्यन्ति यदा तेषां किमपि कार्यं नास्ति तदा नगरस्य पेयस्य चषकं पिबन्ति।


स्वतन्त्रब्राण्ड्-अन्तर्गतं नूतनानि बलानि अपि कृतवान् अस्तिSAIC Audiएतादृशाः नूतनाः संयुक्तोद्यमविलासिताब्राण्ड्-संस्थाः अपि तस्य अनुसरणं कर्तुं उत्सुकाः सन्ति ।


4


२०२० तमे वर्षे सर्वेऽपि जानन्ति अप्रत्याशितकारणानां कारणात्, चीनीयवाहनविपणनस्य नूतन ऊर्जास्रोतानां प्रति व्यापकपरिवर्तनस्य च कारणेन, विक्रेतारः चैनलपरिवर्तनस्य, ट्रैकस्विचिंग् इत्यस्य च द्वयप्रभावं पूर्णतया अनुभवन्ति


एकवर्षे एव २३६२ ४एस-भण्डाराः निरुद्धाः, जालपुटात् निवृत्ताः, अथवा निरुद्धाः । अत्यन्तं प्रसिद्धः जियांग्सु रुण्डोङ्ग समूहः अस्ति, यः विलासिनीकारविशेषज्ञः पूर्वः शीर्षशतविक्रेता अस्ति, तस्य लापरवाहस्य द्रुतगतिना च विस्तारस्य कारणात् राजधानीशृङ्खला भग्नः अभवत्, ततः सा दिवालिया भूत्वा पुनर्गठितः अभवत्


परन्तु अधिकांशजना: २०२३ तमे वर्षे शीतं अनुभविष्यन्ति।


प्रथमं फरवरीमासे ताइझोउ-नगरस्य बृहत्तमस्य कार-विक्रेतुः झेजिआङ्ग-झोङ्गटोङ्ग्-इत्यस्य १९ ४एस-भण्डाराः रात्रौ एव बन्दाः अभवन् ।


एषा कम्पनी मुख्यतया जगुआर,भूमियानम्,औदी, २.निसानफोर्डब्यूकहोङ्गकी, होङ्गकी इत्यादीनां पारम्परिकब्राण्ड्-सहितः एकः स्थानीयः शक्तिकेन्द्रः २०२२ तमस्य वर्षस्य आरम्भे AIWAYS इत्यस्मिन् कोटि-कोटि-डॉलर्-रूप्यकाणां निवेशं कृत्वा बोर्डस्य अध्यक्षः अभवत्


ललाट……


ततः जूनमासे पूर्वं उल्लिखितः विशालः समूहः दुःखदरूपेण सूचीकृतः अभवत् ।


5


२०२० तः अस्मिन् वर्षे प्रथमार्धपर्यन्तं १०,००० तः अधिकाः लघुमध्यम-आकारस्य विक्रेतारः अथवा ४एस-भण्डाराः निरुद्धाः, जालपुटात् निवृत्ताः, अथवा बन्दाः अभवन्


विशेषतः अस्मिन् वर्षे प्रथमार्धे चीनदेशे प्रायः २००० 4S भण्डाराः जालपुटात् निवृत्ताः सन्ति । केवलं सार्धचतुर्वर्षेषु कारविक्रेतृभण्डारस्य संख्या २०१८ तमे वर्षे चरमस्थानेन एकतृतीयभागं न्यूनीकृता अस्ति ।


अस्मिन् वर्षे जनवरीमासे १९९७ तमे वर्षे स्थापितः शीर्षशतविक्रेता गुआङ्गडोङ्ग योङ्गआओ इति संस्थायाः विस्फोटः अभवत् ।बीजिंग हुण्डाई, युएडा किआ, ९.डोंगफेंग होण्डा,डोंगफेङ्ग सिट्रोएन्, २.बेन्जवोल्वोशेवरलेट्Lynk & Coकमलम्तथाजगत् पृच्छतुअन्येषां बहूनां ब्राण्ड्-समूहानां ८० तः अधिकाः ४एस-भण्डाराः बन्दाः अभवन् ।


वज्रपातस्य रात्रौ डोङ्गगुआन् लिआओबु ऑटोमोबाइल सिटी इत्यस्य द्वारे बहुविधाः टो ट्रकाः दृश्यन्ते स्म ।



कम्पनीद्वारं पिहितम् आसीत्, कोऽपि कार्ये नासीत्, कोऽपि दूरभाषस्य उत्तरं न दत्तवान् । अनेके आपूर्तिकर्ताः, कर्मचारीः, कारस्वामिनः च आक्रोशितवन्तः यत् ते योङ्गाओ इत्यनेन वञ्चिताः अभवन् - बहूनां कर्मचारिणां कृते कतिपयान् मासान् वेतनं ऋणी आसीत्, आपूर्तिकर्तानां कृते धनं ऋणं आसीत्, अनेके उपयोक्तारः च तेषां कारं दातुं असमर्थाः अभवन्


ते केवलं योङ्ग'आओ मुख्यालयस्य प्रवेशद्वारे अथवा प्रथमतलस्य लॉबी इत्यत्र एव परितः गत्वा तस्य विषये चर्चां कर्तुं शक्नुवन्ति।


तस्मिन् समये एकः अन्तःस्थः मीडिया-माध्यमेभ्यः अवदत् यत् - कम्पनी दिवालियापनस्य, परिसमापनस्य च जोखिमं आरब्धवती आसीत्, तथा च ८० तः अधिकाः कार-ब्राण्ड्-भण्डाराः एतादृशीः आसन् क्रयकरं न क्रीतवन्तः पञ्जीकरणं प्रतीक्षमाणाः काराः ।


जियांग्सु-नगरे बहुकालपूर्वं प्रसिद्धतमः सेन्फेङ्ग-समूहः अपि आसीत् - विक्रयपरामर्शदाता अद्यापि एकस्मिन् दिने कारविक्रयणं कृत्वा परिश्रमं कुर्वन् आसीत्, परन्तु परदिने सः सहसा ज्ञातवान् यत् मालिकः तस्य पत्नी च पलायितौ!



कर्मचारिणः भ्रमिताः दृश्यन्ते स्म, तेषु बहवः कम्पनीं स्वस्य इति मन्यन्ते स्म, ते कष्टानां मध्ये परस्परं साहाय्यं कर्तुं आशां कुर्वन्तः स्वस्य आधिकारिभ्यः धनं ऋणं दातुं अपि उपक्रमं कृतवन्तः आसन्।


6


अस्मिन् वर्षे जूनमासे घरेलुव्यापारिणां सूचीचेतावनीसूचकाङ्कः ६२.३% आसीत्, यत्र निरपेक्षसूची २.५-३ मासाः आसीत् ।


इदं विक्रीतस्य प्रत्येकस्य नूतनस्य कारस्य कृते भण्डारणस्थाने त्रीणि यूनिट्-स्थापनस्य बराबरम् अस्ति - मूलतः १० वर्षपूर्वस्य ऐतिहासिकशिखरस्य समानम् अस्ति आर्थिकदबावस्य कल्पनं कर्तुं शक्यते


अनेकाः ब्राण्ड्-संस्थाः अवगतवन्तः यत् तेषां विक्रेतारः दिवालियापनस्य, वज्रपातस्य च मध्ये एकीकृताः सन्ति वा अभवन्, तेषां साहाय्यस्य उपायाः अवश्यं अन्वेष्टव्याः, अन्यथा शीतं प्रत्यक्षतया स्वयमेव प्रसारितं भविष्यति


गतवर्षस्य अन्ते,एकः टोयोटाउत्पादनस्य महत्त्वपूर्णं न्यूनीकरणे अग्रणी अभवत् : डिसेम्बरमासे ६६,००० वाहनानि यावत्, अस्मिन् वर्षे जनवरीमासे ६०,००० वाहनानि यावत्, फरवरीमासे ३८,००० वाहनानि यावत् अधः समायोजितम्



एतेन बृहत्-परिमाणेन दीर्घकालीनेन च उत्पादनस्य न्यूनीकरणेन अनेके टोयोटा-विक्रेतारः तस्य विषये श्रुत्वा प्रसन्नाः अभवन् । एकदा एकः डीलर-प्रबन्धकः स्पष्टं कृतवान् यत् "यिफेङ्ग् इत्यनेन एतत् अतीव तर्कसंगततया कृतम् । अस्मान् सूची-समस्यां सहितुं साहाय्यं कर्तुं मूलतः निर्धारितं विक्रय-लक्ष्यं त्यक्त्वा उत्पादनं न्यूनीकृतवान्


यदि अस्थायीरूपेण सूचीं निवृत्तं भवति चेदपि अद्यापि 4S भण्डाराः बहवः ब्राण्ड् च सन्ति ये परिमाणस्य मूल्यस्य व्यापारं कुर्वन्ति, तथा च ते यथा यथा अधिकं विक्रयन्ति तथा तथा तेषां हानिः अधिका भवति।


प्रथमाः प्रतिक्रियां दत्तवन्तः बीबीए-जनाः आसन् यद्यपि ते स्वमूल्यानां कटने स्वदेशीयब्राण्ड्-समूहानां अनुसरणं कृतवन्तः तथापि ते अस्मिन् वर्षे प्रथमार्धे समाने स्तरे एव तिष्ठितुं समर्थाः अभवन् ।


अतः अस्मात् मासात् आरभ्य बीबीए-जनाः स्वस्य व्यापारिणां च दबावं न्यूनीकर्तुं मात्रां न्यूनीकर्तुं मूल्यस्य रक्षणं च कर्तुं निश्चयं कृतवन्तः, येन लेखस्य आरम्भे घटितः "लघुः" दुर्घटना अभवत्


सम्प्रति इति गम्यतेबीएमडब्ल्यू X श्रृङ्खलायाः मूल्यं सर्वत्र वर्धितं, छूटं च द्विवारं समायोजितम् अस्ति । अनेके बीएमडब्ल्यू विक्रेतारः अपि ब्राण्ड् इत्यस्य नूतनानां कार्याणां विषये निःश्वासं गृहीतवन्तः । अन्ततः वर्षस्य प्रथमार्धे गम्भीराः हानिः नग्ननेत्रेण दृश्यते, पुनः प्राप्त्यर्थं मूल्यानां समायोजनं कृत्वा उत्तमसञ्चालनं विक्रयानन्तरं अनुरक्षणसेवाः च प्रदातुं श्रेयस्करम्।


मर्सिडीज-बेन्ज् तथा ऑडी इत्येतयोः 4S भण्डारयोः अपि टर्मिनल्-छूटं न्यूनीकृतम् अस्ति, यत् ब्राण्ड्-द्वारा मौनरूपेण अनुमोदितः भण्डार-व्यवहारः भवितुम् अर्हति ।


एकः ऑडी-विक्रेता प्रकटितवान् यत् वर्तमान-विपण्य-स्थितयः टर्मिनल्-छूटाः च "सप्ताहेषु" अभिलेखिताः सन्ति, अस्मिन् सप्ताहे च प्राधान्य-नीतयः आगामिसप्ताहे उपलब्धाः न भवेयुः


मर्सिडीज-बेन्ज् इत्यस्य अद्यापि बहु परिवर्तनं न जातम् - C-वर्गस्य कारस्य आरम्भिकमूल्यं अद्यापि २२५,००० युआन् अस्ति, यत् आधिकारिकमार्गदर्शकमूल्यात् प्रायः ११०,००० युआन् न्यूनम् अस्ति । परन्तु केचन विक्रयकर्मचारिणः पूर्वानुमानं कुर्वन्ति यत् "अधमतमः बिन्दुः खलु अतीतः, पश्चात् च उदयः भवेत्" इति ।


बीबीए इत्यस्य प्रदर्शनेन टोयोटा, फोक्सवैगन, होण्डा, वोल्वो इत्यादीनां संयुक्तोद्यमब्राण्ड्-व्यापारिणः अपि कार्यवाही कर्तुं उत्सुकाः अभवन्, अनेके भण्डाराः च स्वस्य टर्मिनल्-पुनःप्रयोगनीतीः स्पष्टीकृतवन्तः


केवलं एतत् यत् विभिन्नेषु प्रदेशेषु विभिन्नसमूहानां भण्डारेषु भिन्न-भिन्न-माडल-कृते भिन्नाः परिस्थितयः सन्ति ।


7


कदाचित् मूल्यम् अतीव न्यूनं भवति तथा च एकस्मिन् समये बृहत् परिमाणं सूचीं दमितं भवति ये केचन व्यापारिणः ये जीवितुं उत्सुकाः सन्ति परन्तु ऋणसूचौ न भवितुं इच्छन्ति ते केवलं "पुत्रं आनयितुं" इति युक्तिं प्रयोक्तुं शक्नुवन्ति । law to eat the owner" केषाञ्चन विक्रेतृणां अभिभूतं कर्तुं येषां दृष्टिः नास्ति। children's brand.


अहम् अस्मिन् वर्षे मे-मासस्य विषये वदामि ।पोर्शेचीनदेशस्य व्यापारिणः जर्मनीदेशस्य मुख्यालयं वरिष्ठकार्यकारीणां स्थाने बाध्यं कुर्वन्ति।


चीनदेशे पोर्शे-कम्पन्योः विक्रयः २०२३ तमे वर्षे १५% न्यूनीभवति चेदपि, वैश्विकविपण्ये विक्रयस्य न्यूनतां दृष्ट्वा एकमात्रः क्षेत्रः अभवत्, तथापि जर्मनीदेशः अद्यापि मूलविक्रयरणनीत्याः पालनम् करोति, सूचीं धारयितुं आग्रहं करोति, चीनीयव्यापारिणः सर्वं सहितुं च आग्रहं करोति


एतेन प्रत्यक्षतया अस्मिन् वर्षे पूर्वं पोर्शे-चीन-विक्रेता-सम्मेलनं जातम् ।


मार्चमासे चीनदेशे जेब्सेन् समूहस्य शततमः भण्डारः ग्वाङ्गझौ तियानहुआन् प्लाजा इति भण्डारः स्वद्वाराणि पिधाय जालपुटात् निर्गतवान् ।



मे-मासे "४४% छूटः" "भवन्तः ४४०,००० युआन्-रूप्यकैः गृहं गन्तुं शक्नुवन्ति" इति "भवतः भव्यः अवसरः" च अभवत् ।विशेषतःतायचान्, क्षयः एकस्मिन् समये ६७% अपि अतिक्रान्तवान्, परन्तु तदपि विक्रेतुं न शक्तवान्, चीनदेशः मेजं विदारयितुं मुख्यालयं च आग्रहं कर्तुं बाध्यः अभवत् यत् ते मांसं न खादन्तः जर्मन-कार्यकारीणां अनुदानं प्रदातुं निष्कासयन्तु, अन्यथा ते कदापि न प्राप्नुयुः याने पुनः ।


आरम्भे जर्मनपक्षः अद्यापि दूरस्थः दृष्टः, वार्तालापं कर्तुं न अस्वीकृतवान्, यावत् चीनदेशस्य ६५% व्यापारिणः ये समानाः शत्रवः आसन्, तावत् एव पोर्शे अन्ततः स्वप्नात् जागरितः The global directors तान् सान्त्वयितुं आगत्य उक्तवान् यत् ते निश्चितरूपेण व्यापारिभिः सह संवादं करिष्यन्ति वयं मिलित्वा कष्टानि पारयिष्यामः।


अवगम्यते यत् तेषां पद्धतिः बीबीए इत्यस्मात् भिन्ना नास्ति, यत् विक्रेतानां छूटं कठोररूपेण नियन्त्रयितुं भवति तथा च सर्वेषां नूतनानां पुरातनानां च मॉडलानां मूल्यं वर्धयितव्यम्।


तथापि अस्मिन् वर्षे प्रथमार्धे चीनीयविपण्ये पोर्शे इत्यस्य विक्रयः वर्षे वर्षे ३३% न्यूनः अभवत्, पोर्शे चीनस्य शीर्षनेता अपि सहसा कम्पनीं त्यक्तवान्


अंत


यथा वयं सर्वे जानीमः, विक्रेतृणां कठिनजीवनस्य महत्त्वपूर्णं कारणं चीनस्य स्थानीयकारब्राण्ड्-सम्बद्धैः निकटतया सम्बद्धम् अस्ति । विशेषतः नूतनशक्तिः नूतनशक्तिब्राण्ड् च द्रुतगतिना उदयः पुरातनदिनचर्यायाः अनुसरणं न करोति ।


न केवलं ते संयुक्तोद्यमान् आयातितान् ब्राण्ड् च अप्रत्याशितरूपेण गृहीतवन्तः, अपितु ते लघु-लघु-व्यापारिणः अपि "प्रभावितवन्तः" ये २५ वर्षाणि यावत् संयुक्त-उद्यमेषु अवलम्बन्ते स्म


चीनदेशे नूतनानां ऊर्जायानानां संख्या आगामिवर्षद्वये महतीं वृद्धिं प्राप्स्यति इति सर्वेषां चीनजनानाम् मतम्। अनेकाः बृहत्कारकम्पनयः स्वकीयानां बैटरी-निर्माणं कर्तुं समर्थाः सन्ति तथा च अपस्ट्रीम-उद्योगेषु - अधःप्रवाह-विक्रय-मार्गेषु असीमित-प्रवेशः भवति ।


अधुना वयं अधिकाधिकाः नूतनाः ऊर्जावाहनकम्पनयः अपि शनैः शनैः विक्रेताप्रतिरूपं प्रति आगच्छन्ति इति पश्यामः ।


तेङ्गशिहेसमीकरण तेन्दुआतेषां क्रमेण समग्रसमाजस्य कृते निवेशमार्गस्य प्रथमसमूहस्य आरम्भस्य घोषणा कृता अस्ति;अविताअधिकांशः भण्डारः विक्रेतृभ्यः स्थानान्तरितः, प्रथमस्तरीयनगरेषु प्रत्यक्षतया संचालिताः कतिचन भण्डाराः एव अवशिष्टाः ।


Xpeng Motors इतिगतवर्षात् वयं प्रत्यक्षविक्रयस्य अनुपातं समायोजितवन्तः तथा च अधिकृतमताधिकारचैनलः Weilai उपब्राण्ड् Letao अपि एकं डीलर मॉडलं उद्घाटयितुं योजनां करोति...


यदि अधिकाधिकाः विक्रेतारः नूतनाः ऊर्जाब्राण्ड् च उभयदिशि त्वरितम् आगन्तुं आरभन्ते चेदपि ये पतनीयाः ते पतन्ति एव । यतः चीनस्य वाहनविक्रेताविपण्यसंरचना एतादृशी दिशि गच्छति स्म यत् विक्रेतारः नियन्त्रयितुं न शक्नुवन्ति।


अतः मस्कं द्वेष्टि मा।


यद्यपि सः एव प्रत्यक्षविक्रयप्रतिरूपम् आनयत् तथापि अस्य वर्षस्य आरम्भे मूल्ययुद्धस्य आरम्भे तस्य टेस्ला एव अग्रणी अभवत् ।