समाचारं

बहुराष्ट्रीय औषधकम्पनयः परिवर्तनं याचन्ते!ओउ गैलनः : सामूहिकक्रयणोत्तरयुगे बाजारप्रतिमानस्य अनुकूलतायै चीनदेशे व्यापारप्रतिमानानाम् नवीनीकरणं

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता जी युआन्युआन्, हान लिमिंग् च शङ्घाईतः वृत्तान्तं दत्तवन्तौ

यथा यथा वैश्विकचिकित्साक्षेत्रस्य विकासः निरन्तरं भवति तथा तथा औषध-उद्योगेन परिवर्तनशील-विपण्य-स्थितीनां अनुकूलनं करणीयम् ।

केन्द्रीकृतक्रयणं उदाहरणरूपेण गृहीत्वा, IQVIA विश्लेषणस्य अनुसारं, 2023 तमस्य वर्षस्य अन्ते मम देशे चिकित्सासाधनानाम् 4 राष्ट्रियस्तरीयाः सामूहिकक्रयणाः, 58 प्रान्तीयगठबन्धनकेन्द्रीकृतक्रयणाः, 72 प्रान्तीय, नगरपालिकागठबन्धनस्य, नगरपालिकाकेन्द्रीकृतक्रयणाः च कृताः सन्ति . तेषु २०२३ तमे वर्षे २४ प्रान्तीयगठबन्धनकेन्द्रीकृतक्रयणानि भविष्यन्ति, येषु १६ प्रमुखवर्गेषु ४० तः अधिकाः प्रजातयः सन्ति, ये पूर्वकुलं अतिक्रान्ताः सन्ति विगतपञ्चवर्षेषु केन्द्रीकृतक्रयणनियमाः अधिकाधिकं सौम्याः पारदर्शिनः च अभवन्, परन्तु समूहीकरणं, कार्यान्वयननियमाः, निष्पादनप्रबन्धनं च अद्यापि निगमक्रीडायां प्रमुखबिन्दवः सन्ति २०२४ तमे वर्षे कवरेजस्य विस्तारः, समाविष्टानां श्रेणयः च अद्यापि केन्द्रीकृतक्रयणकार्यस्य केन्द्रबिन्दुः भविष्यति । अनहुई, गुआंगडोङ्ग, हेबेई इत्यादयः प्रान्ताः प्रान्तीयगठबन्धनरूपेण प्रगतिम् त्वरितं करिष्यन्ति, तथा च हस्तक्षेपकारी उत्पादाः, इन विट्रो निदान अभिकर्मकाः, शल्यचिकित्सा उपभोग्यवस्तूनि च केन्द्रीभूतानि भविष्यन्ति। चिकित्सासुधारस्य अन्तर्गतं नवीनसामान्यत्वेन केन्द्रीकृतक्रयणस्य उद्योगस्य विकासे गहनः प्रभावः निरन्तरं भविष्यति।

अस्मिन् परिस्थितौ बहुराष्ट्रीय औषधकम्पनीनां चीनदेशे अपि स्वस्य सामरिकविन्यासस्य समायोजनस्य आवश्यकता वर्तते । 21st Century Business Herald इत्यस्य संवाददातृणा सह साक्षात्कारे Ou Gallon इत्यनेन उक्तं यत् चीनदेशः अधुना वैश्विक औषधनवाचारस्य सहकार्यस्य च उच्चभूमिः अस्ति अन्तिमेषु वर्षेषु कर्करोगचिकित्सा, जीनचिकित्सा,... digital health.

“व्यापारवातावरणस्य निरन्तरं अनुकूलनार्थं चीनस्य उपायानां श्रृङ्खला चीनदेशे जडं स्थापयितुं बहुराष्ट्रीयऔषधकम्पनीनां आत्मविश्वासं निरन्तरं वर्धयति to social awareness Fecusing on the health of women and their familys, O'Gallon sees that there are still many unput health needs in China, तथा च केचन प्रमुखाः विषयाः यथा जनसंख्यायाः वृद्धत्वं, जन्मदरस्य न्यूनता च आव्हानानि स्थापयन्ति चीनस्य चिकित्सायाः अपि च समाजस्य स्थायिविकासः "ओगालोन् अवदत्।"

रोगीनां आवश्यकतानां तथा विपण्यपरिवर्तनस्य गहनदृष्टिकोणानां आधारेण बहुराष्ट्रीयऔषधकम्पनीनां कृते अधुना निजीचिकित्सालयेषु, औषधविक्रेतासु औषधेषु, औषधखुदराविक्रये च निवेशं वर्धयितुं सहितं व्यावसायिकसहकार्यप्रतिमानं निरन्तरं अनुकूलितुं आवश्यकता वर्तते। तदतिरिक्तं वर्तमानविपण्यस्य समक्षं स्थापितानां स्वास्थ्यचुनौत्यस्य समाधानं ज्ञातुं अनेकैः स्थानीयऔषधसाझेदारैः सह सहकार्यसम्झौतेषु हस्ताक्षरं कर्तुं आवश्यकम् अस्ति।

चिकित्सायाः उपलब्धिः सुदृढं कुर्वन्तु

चीनस्य औषधविपण्यस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत्, अवसराः, आव्हानानि च सह-अस्तित्वम् अस्ति । ओ'गैलनः 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​पत्रकारैः सह अवदत् यत् यथा यथा केन्द्रीकृतक्रयणं गुणवत्तायां सुधारं करोति तथा च व्याप्तेः विस्तारं करोति तथा तथा निगमप्रतिस्पर्धा अधिकाधिकं तीव्रा अभवत्, तथा च मूलऔषधनिर्मातृणां चयनं अधिकं कठिनं जातम् अनेक बहुराष्ट्रीयकम्पनीनां चीनीयव्यापारप्रतिमानं आवश्यकम्।

एकतः ओगालोन् कम्पनी केन्द्रीकृतक्रयणकार्य्ये सक्रियरूपेण भागं गृह्णाति । २०२३ तमे वर्षे ओगालोन् प्रथमवारं स्वतन्त्रकम्पनीरूपेण राष्ट्रियौषधक्रयणे भागं गृहीतवान्, अवसादस्य चिकित्सायाः उत्पादानाम् सफलतया चयनं च कृतवान् यद्यपि एतत् चयनं केवलं कतिपयान् प्रान्तान् एव आच्छादयति, तथापि मात्राक्रयणस्य दौरेन सह, ओगालोन् अद्यापि मात्राक्रयणस्य लाभानाम् आधारेण विपण्यां तिष्ठितुं शक्नोति तथा च वैद्यानां रोगिणां च चिकित्साविकल्पान् प्रदातुं शक्नोति

अपरपक्षे ओगालोन्-नगरे अपि बहवः मौलिकाः शोध-उत्पादाः सन्ति, ये केन्द्रीकृत-क्रयणे असफलाः भूत्वा चीनीय-रोगिणां बहूनां संख्यायां सेवां कुर्वन्ति ओगालोन् निरन्तरव्यापारप्रतिरूपनवाचारस्य माध्यमेन उत्पादानाम् सुलभतां किफायतीत्वं च निरन्तरं सुधारयितुम्, उत्पादानाम् स्थायिआपूर्तिं सुनिश्चित्य, संग्रहणोत्तरयुगे विपण्यसंरचनायाः अनुकूलतां च कर्तुं प्रतिबद्धः अस्ति

“तस्मिन् एव काले वयं पश्यामः यत् चीनीयविपण्ये अद्यापि बहूनां अपूरितानां रोगीनां आवश्यकताः सन्ति, परन्तु केवलं नवीनं उत्पादं प्रदातुं पर्याप्तं नास्ति, कम्पनीभ्यः अपि सर्वैः पक्षैः सह हस्तं मिलित्वा अधिकं सम्पूर्णं पारिस्थितिकीतन्त्रं निर्मातुं आवश्यकता वर्तते . २०२० तमे वर्षे चीनदेशे वंध्यतायाः प्रकोपः १८% यावत् अभवत्, तथा च सहायकप्रजननप्रौद्योगिकी वंध्यतायाः चिकित्सायाः स्वस्थजनसंख्याविकासस्य च प्रवर्धनार्थं सर्वाधिकं प्रभावीविधिषु अन्यतमरूपेण वैश्विकरूपेण मान्यतां प्राप्तवती अस्ति परन्तु चीनदेशे २०२१ तमे वर्षे सहायकप्रौद्योगिक्याः प्रवेशस्य दरः ८.२% अस्ति, यदा तु अमेरिकादेशे यूरोपे च अस्मिन् एव काले प्रवेशस्य दरः ३०% अधिकः अस्ति

"अस्य अन्तरस्य पृष्ठतः सामाजिकरूढिवादाः सन्ति, तथैव एकीकृतनिदान-चिकित्सा-मानकानां अभावः, अधिकव्ययः च इत्यादयः विविधाः कारकाः सन्ति।"

"चीनदेशे वंध्यतायाः वर्तमानस्थितेः विषये शोधप्रतिवेदने" दर्शितं यत् २०२३ तमे वर्षे मम देशे वंध्यतायाः दरः प्रायः १८.२% भविष्यति तेषु ये जनाः सहायकप्रजननप्रौद्योगिक्याः उपयोगाय उपयुक्ताः सन्ति ते कुलबांझजनसंख्यायाः प्रायः २०% भागं धारयन्ति ("२०१८ सहायकप्रजननउद्योगसंशोधनप्रतिवेदनम्" चिकित्सासहायकप्रजननप्रौद्योगिकी (सामान्यतया इन् विट्रो निषेचनचिकित्सा इति ज्ञायते) the most common infertility treatment परिवाराणां पालनम् आशां जनयति।

राष्ट्रीयस्वास्थ्यआयोगस्य आँकडानुसारं मम देशस्य सहायकप्रजननप्रौद्योगिक्याः विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत्, यत्र तकनीकीसेवाचक्रस्य कुलसंख्या १० लक्षं अधिका अस्ति, प्रतिवर्षं जन्म प्राप्यमाणानां शिशवानां संख्या च ३,००,००० तः अधिका अस्ति

२०२३ तमे वर्षात् राष्ट्रियचिकित्साबीमेन विभिन्नेषु प्रान्तेषु सहायकप्रजननप्रौद्योगिक्याः प्रतिपूर्तिं सक्रियरूपेण प्रवर्धितम् अस्ति तथा च प्रौद्योगिक्याः सुलभतायां सुधारः कृतः आधिकारिकसूचनाः दर्शयति यत् २०२३ तमे वर्षात् आरभ्य बीजिंग, गुआंगक्सी, गान्सु, आन्तरिकमङ्गोलिया इत्यादिभिः चतुर्भिः प्रान्तैः चिकित्साबीमाप्रतिपूर्तिषु सहायकप्रजननप्रौद्योगिकी समावेशिता अस्ति ततः परं अनेकेषां प्रान्तानां चिकित्साबीमाविभागाः सक्रियरूपेण अनुवर्तनं कृतवन्तः १५ जुलैपर्यन्तं शङ्घाई, झेजियांग, जियांग्क्सी, शाण्डोङ्ग, किङ्ग्हाई, हैनान्, हेबेई, जियांगसु, अनहुई, झिंजियांग, झिंजियांग निर्माणकोर् (झिन्जियांग निर्माणसहितम्) सहितं ११ प्रान्ताः Corps ) इत्यनेन क्रमशः एतत् प्रौद्योगिकी चिकित्साबीमाप्रतिपूर्तिव्याप्तौ समावेशितम् अस्ति ।

"ओउगालोन् देशस्य प्रमुखसहायकप्रजननकेन्द्रेण सह रोगज्ञानप्रवर्धनं सुदृढं कर्तुं, प्राथमिकचिकित्सासंस्थासु शीघ्रपरीक्षणं शीघ्रं च पत्ताङ्गीकरणं प्रवर्धयितुं, रोगिणां समये रेफरलं चिकित्सां च प्राप्तुं सहायतां कर्तुं चिकित्सासङ्घस्य + डिजिटलीकरणस्य उपयोगस्य अन्वेषणार्थं अपि कार्यं कुर्वन् अस्ति। भविष्ये , we वयं सर्वैः पक्षैः सह विजय-विजय-स्थितिं प्राप्तुं, उच्चगुणवत्तायुक्तानां औषधानां वा चिकित्सासेवानां व्यापकप्रवेशं प्रवर्धयितुं, सामान्यजनस्य कृते बहुमूल्यं चिकित्साविकल्पं प्रदातुं च कार्यं निरन्तरं करिष्यामः" इति ओउगालोन् अवदत्।

स्थानीय एजेण्टैः सह सहकार्यं सुदृढं कुर्वन्तु

२०२१ तमे वर्षे ओगालोन् एमएसडीतः विभक्तः अभवत्, चीनदेशे महिलास्वास्थ्यस्य, क्लासिकब्राण्ड्-इत्यस्य च मूलव्यापारद्वयस्य गहनविकासाय स्थापितः ।

सार्वजनिकसूचनाः दर्शयति यत् चीनदेशे ओगालोनस्य मुख्योत्पादक्षेत्रेषु स्त्रीरोगविज्ञानं प्रजननक्षमता च नियमनं, प्रजननं, श्वसनं, हृदयं, पुरुषाणां स्वास्थ्यं, वेदना, अस्थिस्वास्थ्यं च अष्टरोगक्षेत्रेषु समाधानं प्रदातुं शक्यते बाजारस्तरस्य मुख्यं ध्यानं तृतीयक-अस्पतालेभ्यः, सामुदायिक-अस्पतालेभ्यः, निजी-अस्पतालेभ्यः, अफलाइन-औषधालयेभ्यः, ऑनलाइन-औषधालयेभ्यः, ऑनलाइन-अफलाइन-एकीकृत-औषध-मञ्चेभ्यः च चिकित्सा-सेवायाः व्यापक-सुलभतां प्रवर्तयितुं वर्तते

ओगालोन् इत्यनेन उक्तं यत् चीनदेशः ओगालोन् इत्यस्य विश्वे द्वितीयः बृहत्तमः विपण्यः अस्ति तथा च ओगालोन् इत्यस्य वैश्विकरणनीतिकनीचायाः महत्त्वपूर्णः भागः अस्ति । चीनदेशः प्रतिवर्षं वैश्विकव्यापारस्य १४% अधिकं भागं गृह्णाति, येन बहुराष्ट्रीयऔषधकम्पनीषु चीनीयव्यापारस्य सर्वाधिकं अनुपातं विद्यमानानाम् कम्पनीषु अन्यतमम् अस्ति

"अस्माकं स्थापनातः आरभ्य चीनदेशे द्रुतविकासं प्राप्तवन्तः, स्थिरव्यापारवृद्धिं च प्राप्तवन्तः। वयं उद्योगे प्रथमासु बहुराष्ट्रीयऔषधकम्पनीषु अपि अन्यतमाः स्मः येषु पूर्णकालिकं औषधविक्रेतादलं स्थापितं। वयं रोगस्य नूतनानां परिदृश्यानां सक्रियरूपेण अन्वेषणं कुर्मः प्रबन्धनं तथा च खुदरा-उद्योगे व्यावसायिक-विकासस्य कुञ्जी-विषये ध्यानं दत्त्वा, तेभ्यः अनुकूलितशैक्षिक-संसाधनं प्रदातुं, भागिनानां सह 'विन-विन'-व्यापारं प्राप्तुं च" इति ओउगालोन् अवदत्

यदा ओगालोन् विक्रयदलस्य निर्माणं कुर्वन् अस्ति तदा सः स्थानीय-एजेण्ट्-सहितं विजय-विजय-स्थितिं प्राप्तुं अपि कार्यं कुर्वन् अस्ति इति सूचना अस्ति यत् निकटभविष्यत्काले कम्पनीयाः अधिकं सहकार्यं भविष्यति। "वयं सक्रियरूपेण अधिकैः एजेण्ट्-साझेदारैः सह सहकार्यं अन्विष्यामः, स्थापयामः च, येन अधिकानि समय-सिद्धानि, क्लासिक-उच्चगुणवत्तायुक्तानि च औषधानि चीनस्य विशाले चिकित्सा-बाजारे तिष्ठितुं शक्नुवन्ति, स्वास्थ्य-परिणामेषु च सुधारं कर्तुं शक्नुवन्ति।

चीनीयविपण्ये बहुराष्ट्रीयऔषधकम्पनीनां परिचालनप्रतिरूपे परिवर्तनं जातम् इति अपि एतस्य कारणम् अस्ति । IQVIA विश्लेषणस्य मतं यत् वर्तमानकाले बहुराष्ट्रीयऔषधकम्पनीनां चीनीयबाजारे चतुर्णां व्यावहारिकसमस्यानां सामना कर्तुं आवश्यकता वर्तते-

प्रथमं, यथा यथा चीनीयविपण्यस्य विस्तारः परिपक्वः च भवति तथा बहुराष्ट्रीयऔषधकम्पनयः अस्मिन् विशाले विपण्ये अधिकप्रभावितेण कथं प्रवेशं कर्तुं शक्नुवन्ति इति आव्हानस्य सम्मुखीभवन्ति। यतो हि चीनदेशे प्रथम-द्वितीय-तृतीय-स्तरीयनगरेषु विशालाः चिकित्सालयाः सन्ति, तथा च प्रत्येकस्य चिकित्सालयस्य कवरेजस्य, प्रवेशस्य च कृते बहुसंसाधनानाम्, समयस्य च आवश्यकता भवति, अतः वितरकाणां चयनं सहकार्यस्य आदर्शरूपेण विशेषतया महत्त्वपूर्णम् अस्ति विक्रयणं विपण्यविस्तारं च।

द्वितीयं, औषधविपण्ये व्ययनियन्त्रणनीतीनां प्रभावः। चीनदेशे चिकित्साबीमायाः कृते सर्वकारेण अतीव कठोरव्ययनियन्त्रणनीतयः सन्ति, येन बहुराष्ट्रीयऔषधकम्पनीनां उत्पादमूल्यनिर्धारणस्य, विपण्यरणनीत्याः च प्रमुखा आव्हानं भवति अस्मिन् वातावरणे अनुकूलतां प्राप्तुं औषधकम्पनीभिः सर्वकारस्य चिकित्साबीमावार्तालापस्य मूल्यनियन्त्रणस्य च आवश्यकतानां अनुपालनाय स्वव्यापारप्रतिमानं समायोजयितुं आवश्यकम् अस्ति

तदतिरिक्तं अनुपालनविषयाणां महत्त्वम्। चीन इत्यादिषु वर्धमानविनियमितविपण्यवातावरणे बहुराष्ट्रीयऔषधकम्पनीनां सर्वेषां कार्याणि स्थानीयकायदानानां नियमानाञ्च अनुपालनं करणीयम् इति सुनिश्चितं कर्तुं आवश्यकम्। अस्मिन् स्थानीयानुभवयुक्तैः अनुपालनदलैः सह कार्यं कृत्वा यूरोपीय-अमेरिकन-विपण्येषु विदेशीय-कम्पनीनां अनुभवात् शिक्षितुं च चीनीय-विपण्ये अनुपालन-मानकानां पूर्तये सहायतां कर्तुं च अन्तर्भवति

अन्ते सहकार्यस्य आवश्यकता वर्तते। चीनीयविपण्यस्य जटिलतायाः विशालक्षमतायाः च सम्मुखे एकस्याः कम्पनीयाः कृते एव सर्वान् आव्हानान् सामना कर्तुं कठिनम् अस्ति । अतः साझेदारीस्थापनं बाह्यसंसाधनानाम्, मार्गाणां च उपयोगः बहुराष्ट्रीयऔषधकम्पनीनां सफलतायाः प्रमुखरणनीतिषु अन्यतमं भविष्यति।