समाचारं

बीजिंग न्यूज शर्करा-रहित-पेय-विकास-प्रतिवेदनम् : सोडा-विस्तारः निरन्तरं भवति, शर्करा-रहित-चायः प्रतिमानं हलचलं करोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शर्करारहिताः पेयाः अधिकाधिकग्राहिणां प्रियाः अभवन् । सम्प्रति विपण्यां शर्करारहितपेयानां मध्ये सुक्रोज, ग्लूकोज, माल्टोज, फ्रुक्टोज इत्यादीनां परिष्कृतशर्कराः न सन्ति, तथैव शर्करा-अल्कोहल्, ओलिगोसैक्राइड् इत्यादीनां मधुरकारकाणां प्रयोगं कुर्वन्ति ये पेयाः येषु शर्करारूपेण रक्तशर्करायाः सान्द्रता न वर्धते विकल्पाः ।

शर्करारहितं पेयं मुख्यतया शर्करारहितं कार्बोनेटेड् पेयं (शर्करारहितं सोडा), शर्करारहितं चायपेयम्, शर्करारहितं कॉफीपेयम्, शर्करारहितं वनस्पतिपेयम् च भिन्नप्रकारानुसारं विभक्तं भवति शर्करा-रहितं कार्बोनेटेड् पेयम्, शर्करा-रहितं चाय-पेयम् सम्प्रति विपण्यां सर्वाधिकं मुख्यधारायां शर्करा-रहितं पेयम् अस्ति तेषु शर्करा-रहितं स्पार्कलिंग्-जलं सोडा-शर्करा-रहित-पट्टिकायां "स्वास्थ्य-युद्धं" वर्धितवान् अस्ति शर्करारहितचायस्य शर्करारहितपेयविपण्ये स्पर्धा अधिका अभवत् ।

शर्करा-विकल्प-पेयस्य उद्योग-विकासस्य प्रवृत्तिषु च केन्द्रीकृत्य बीजिंग-समाचार-संस्थायाः "२०२४-शर्करा-रहित-पेय-विकास-प्रतिवेदनम्" प्रारब्धम्, यत् बाजार-आकारस्य, श्रेणी-विकासस्य, उद्योगस्य अटङ्कस्य, विकास-प्रवृत्तेः च आयामात् उद्योगस्य अवसरान् चुनौतीं च प्रस्तुतं करोति . बीजिंग न्यूज तथा ऑफलाइन खुदरा निगरानी एजेन्सी माओयिंग मॉनिटरिंग डेटा दर्शयति यत् पेयकम्पनीनां वर्तमान मुख्यशर्करा मुक्त सोडा मूल्यपरिधिः ३ युआनतः ५ युआनपर्यन्तं केन्द्रितः अस्ति एषा मूल्यपरिधिः उपभोक्तृणां कृते अपि सर्वाधिकं स्वीकार्यः श्रेणी अस्ति। तदतिरिक्तं विपण्यभागस्य दृष्ट्या कोका-कोला, पेप्सी, युआन्की-वनं च उद्योगे सर्वदा शीर्षत्रयेषु सन्ति, तुल्यकालिकरूपेण स्थिराः च सन्ति ।

【उद्योग विकास】

1. शर्करारहिताः पेयाः वृद्धिगतिम् निर्वाहयन्ति

२०१८ तमे वर्षे युआन्की-वनस्य जन्मनः सङ्गमेन चीनस्य स्पार्कलिंग-जल-उद्योगस्य मार्केट-आकारस्य विस्तारः निरन्तरं भवति, येन सुगन्धित-स्पार्कलिंग-जल-उद्योगे ० शर्करायाः ० कैलोरी-इत्यस्य च स्वस्थप्रवृत्तिः आरब्धा तदतिरिक्तं कोका-कोला, पेप्सी इत्यादयः प्रमुखाः निर्मातारः -कोला, नोङ्गफू स्प्रिंग् च उद्योगे प्रवेशं कृतवन्तः, येन उद्योगः द्रुतविकासस्य चरणे धकेलितः अस्ति ।

iiMedia Consulting इत्यस्य आँकडानि दर्शयन्ति यत् चीनस्य शर्करा-रहितस्य पेय-उद्योगस्य विपण्य-आकारः २०१६ तः २०२२ पर्यन्तं वर्षे वर्षे वर्धितः अस्ति, ३.१२ अरब युआन् तः १९.९६ अरब युआन् यावत् वर्धितः अस्ति, २०२५ तमे वर्षे ६१.५६ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति भविष्ये चीनस्य शर्करारहितस्य पेयस्य विपण्यस्य निरन्तरं वृद्धिः भविष्यति ।

"शर्करा-कमीकरणं शर्करा-नियन्त्रणं च" इति प्रवृत्तेः अन्तर्गतं शर्करा-रहित-पेय-विपण्यं लाभांश-कालस्य आरम्भं करोति, तत्सम्बद्धाः कम्पनयः च स्वस्य विन्यासं निरन्तरं वर्धयन्ति नूतनपेयस्पार्कलिंग् जलस्य उद्भवेन "स्वस्थपेयपदार्थानाम्" लोकप्रियता किञ्चित्पर्यन्तं वर्धिता अस्ति तथा च अधिकानि कम्पनयः विपण्यभागं ग्रहीतुं आकर्षितवन्तः


2. महिलाः शर्करारहितं पेयं प्राधान्येन पश्यन्ति

मोटापाः एकः स्वास्थ्यसमस्या अस्ति यस्याः समाधानं कर्तुं बहवः युवानः उपभोक्तारः च इच्छन्ति, अतः स्वास्थ्यसचेतनानां महिलानां कृते शर्करारहिताः पेयाः अपि प्रथमः विकल्पः अस्ति । iiमीडिया-दत्तांशैः ज्ञायते यत् चीनदेशे शर्करा-रहित-पेय-उपभोक्तृणां महिला-उपभोक्तृणां अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति, यः ६०% यावत् आयुः-समूहः २२-४० वर्षेषु केन्द्रितः अस्ति, ८२.१%, युवानां प्रवृत्तिः च स्पष्टा अस्ति

शर्करा-रहित-पेय-उपभोक्तृ-समूहेषु मध्यम-उच्च-आय-समूहेषु उच्चः अनुपातः अस्ति, यत्र मासिक-आयः अधिकतया ५,००१-१०,००० युआन्-परिधिषु केन्द्रितः अस्ति, तदनन्तरं ५,००० युआन्-पर्यन्तं न्यूनः च, १०,००१-१५,००० च युआन्, क्रमशः २०.०%, २६.५% च भागं धारयति ।


3. शर्करारहितस्य सोडायाः व्यापकाः सम्भावनाः सन्ति

शर्कराविकल्पोत्पादानाम् उद्भवेन कार्बोनेटेड् पेयकम्पनीनां कृते शर्करारहितसोडानां कृते नूतना दिशा उद्घाटिता अस्ति। कोका-कोला इत्यस्य उदाहरणरूपेण १९८२ तः २०१७ पर्यन्तं कोका-कोला इत्यनेन शर्करा-रहिताः उत्पादाः विकसितुं प्रयत्नः कृतः ये क्लासिक-कोका-कोला-स्वादस्य समीपे एव आसन्, परन्तु क्रमशः डायट् कोक्, कोक् जीरो, शुगर-फ्री कोक् च प्रक्षेपणं कृतवान् स्वादः अद्यापि शास्त्रीय-उत्पादानाम् अपेक्षया महत्त्वपूर्णतया भिन्नः आसीत् . परन्तु एतेन अद्यापि कोकं पिबितुं इच्छन्तः परन्तु शर्करां नियन्त्रयितुम् इच्छन्तः उपभोक्तारः निवारयितुं न शक्नुवन्ति ।

युआन्की-वनस्य लोकप्रियतायाः कारणात् सोडा-पेय-पट्टिका "स्पार्कलिंग-जल"-पट्टिकारूपेण शाखाः कृता अस्ति, येन सोडा-पेय-विपण्यं अग्रे कूर्दनं प्राप्तुं धक्कायति ज़ियान् कन्सल्टिङ्ग् इत्यनेन प्रकाशितस्य "२०२४-२०३० तमे वर्षे चीनस्य स्पार्कलिंग् वाटर उद्योगस्य आपूर्ति-माङ्ग-स्थितेः विकास-प्रवृत्तेः च शोध-प्रतिवेदनस्य अनुसारं २०२३ तमे वर्षे मम देशस्य स्पार्कलिंग-जलस्य माङ्गं २०१७ तमे वर्षे १८५.९२ मिलियन-बोतलेभ्यः २३४.४ मिलियन-बोतलेभ्यः यावत् वर्धते, तथा च विपण्यस्य आकारः २०१७ तमे वर्षे १८५.९२ मिलियनं शीशीभ्यः २०२३ तमे वर्षे २३४.४ मिलियनं शीशीभ्यः वर्धते ।२०१७ तमे वर्षे राजस्वं ९७६ मिलियन युआन् तः १.४६५ अब्ज युआन् यावत् वर्धितम्, तथा च उत्पादनं २०१७ तमे वर्षे १८७.१४ मिलियनं शीशीभ्यः २३५.८७ मिलियनं शीशकेभ्यः वर्धितम् उत्पाद-नवीनीकरणे, विपणन-रणनीतिषु, चैनल-विस्तारेषु च उद्यमानाम् निरन्तर-प्रयत्नानाम्, स्वस्थ-भोजन-प्रवृत्तीनां लोकप्रियतायाः, विपण्य-माङ्गस्य च निरन्तर-वृद्धेः च सह मम देशस्य चमचमाइत-जल-उद्योगः निरन्तरं वर्धमानः, विकासः च भविष्यति, भविष्यस्य उज्ज्वल-संभावनाभिः सह |.


【बाजारसंरचना】

1. “Two Joys + Vitality” इति दृढतया शीर्षत्रयेषु स्थानं प्राप्नोति

सोडा-उद्योगे पारम्परिकाः कार्बोनेटेड् पेयानि, स्पार्कलिंग् जलं, स्पार्क्लिंग् जलं च सन्ति । यथा यथा अधिकाधिकाः पेयब्राण्ड्-संस्थाः स्पार्कलिंग्-जल-विभागे प्रविशन्ति तथा तथा स्पार्क्लिंग्-जलं उद्योगस्य प्रवृत्तिः अभवत् । स्पार्कलिंग् जलं धक्कायमानानां पारम्परिकपेयकम्पनीनां अतिरिक्तं केचन सीमापारकम्पनयः अपि पाई इत्यस्य एकं खण्डं प्राप्तुं आगच्छन्ति।

बीजिंग न्यूज तथा ऑफलाइन खुदरा निगरानी एजेन्सी माओयिंग मॉनिटरिंग डाटा दर्शयति यत् जून २०२३ तः शर्करारहितस्य सोडा (कार्बोनेटेड् पेयम्, स्पार्कलिंग् जलं, सोडा जलं च समाविष्टम्) शीर्षत्रयविपण्यभागाः तुल्यकालिकरूपेण स्थिराः सन्ति, यथा कोका-कोला, युआन्की च Forest , PepsiCo, येषु कोका-कोला दृढतया प्रदर्शनं कृतवान्, एकदा 40% समीपे युआन्की वनस्य विपण्यभागः यदा कदा उतार-चढावम् अकरोत् ग्रीष्मकालीनविक्रयऋतुः । तदतिरिक्तं सोडाजलस्य उत्पादानाम् योजनकारणात् नोङ्गफुस्प्रिंग, वाहाहा, मिंगरेन् इत्यादीनां ब्राण्ड्-समूहानां विपण्यभागः अपि शीर्षदशसु स्थानं प्राप्तवान् अस्ति

उद्योगस्य अन्तःस्थैः सूचितं यत् स्पार्कलिंग् जलस्य उत्पादानाम् उत्पादप्रतिस्पर्धा उच्चा भवति तथा च बोतलजलस्य, कार्बोनेटेड् पेयस्य, रसस्य अपि च कार्यात्मकपेयस्य लाभं संयोजयितुं शक्नुवन्ति, तथा च उपभोक्तृणां स्वास्थ्यस्य, उत्तेजना, स्वादस्य, कार्यस्य इत्यादीनां मूलभूतानाम् आवश्यकताः एकस्मिन् बोतले प्रस्तुतुं शक्नुवन्ति of water. , अधिकं लोकप्रियम् ।


2. उपभोक्तारः 3 तः 5 युआन् यावत् मूल्यस्य उत्पादाः प्राधान्यं ददति।

पारम्परिकपेयस्य मूल्यपरिधिना सह तुलने, यत् ३ युआन् इत्यस्य परिधितः भवति, शर्करारहितस्य सोडायाः मूल्यपरिधिः ३ युआन् तः ५ युआन् यावत् केन्द्रितः भवति अस्मिन् मूल्यपरिधिषु उत्पादानाम् विपण्यभागः मूलतः ४०% तः ५५% पर्यन्तं भवति . तदनन्तरं ३ युआन् इत्यस्मात् न्यूनं मूल्यपट्टिका अस्य मूल्यपट्टिकायाः ​​औसतविपण्यभागः ३०% यावत् भवति ।

Immediate Win’s data इत्यस्य अनुसारं SKUs इत्यस्य संख्या उत्पादस्य विपण्यभागस्य विस्तारे महत्त्वपूर्णतया सहायकं न भवति । उत्पादस्य SKUs इत्यस्य संख्यातः न्याय्यं चेत्, सर्वाधिकं एकाग्रता 7 युआन् इत्यस्मात् उपरि मूल्यपरिधिषु अस्ति, अस्मिन् मूल्यपरिधिषु उत्पादस्य SKUs इत्यस्य अधिकतमसंख्या 506 यावत् भवति, यत्र संयोजनसंकुलाः, बृहत् बोतलस्य उत्पादाः च सन्ति परन्तु अस्मिन् मूल्यपरिधिषु सर्वाधिकं विपण्यभागः केवलं १४.४३% एव अस्ति । अल्पतमसङ्ख्यायुक्तः SKU-सङ्ख्यायुक्तः मूल्यपट्टिका ५ युआन्-७ युआन्-पर्यन्तं भवति, अस्मिन् मूल्यपट्टिकायां SKU-सङ्ख्या अद्यापि १०० न प्राप्ता ।


3. विपण्यभागः निपीडितः भवति

शर्करारहितस्य सोडायाः तीव्रगत्या विकासः भवति चेदपि शर्करारहितस्य चायस्य उद्भवेन विपण्यां निश्चितः प्रभावः अभवत् । माओयिङ्ग-आँकडानां अनुसारं पेय-वर्गस्य अन्तर्गतं सुविधा-भण्डार-चैनेल्-मध्ये शर्करा-रहितस्य सोडायाः विपण्यभागः २०२२ तमस्य वर्षस्य तृतीयत्रिमासे ६.२५% तः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ४.१३% यावत् न्यूनीकृतः अस्ति हाइपरमार्केट्-चैनेल्-मध्ये शर्करा-रहित-सोडा-इत्यपि एतस्याः समस्यायाः सामनां करोति, यत् २०२२ तमस्य वर्षस्य तृतीयत्रिमासे ३.९१% तः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ३.०७% यावत् पतितम्


अस्मिन् काले शर्करारहितचायपेयस्य गतिः प्राप्तुं आरब्धा नील्सन-बुद्धि-रिपोर्ट्-अनुसारं २०२३ तमे वर्षे शर्करा-रहित-चायस्य मात्रा दुगुणा भविष्यति, यत्र ११०% वृद्धि-दरः भविष्यति, यत् न केवलं समग्र-६ इत्यस्मात् अधिकम् अस्ति पेय-उद्योगस्य % वृद्धि-दरः, इदं पेय-तत्पर-चाय-वर्गस्य १९% वृद्धि-दरात् अपि अधिकम् अस्ति, शर्करा-रहित-चायस्य राष्ट्रिय-वितरण-बिन्दुः वर्षे वर्षे ८६%, वृद्धि-दरः अस्ति; यत् तत्पर-पेय-चाय-वर्गस्य १२% वृद्धि-दरात् अपि च समग्र-पेयस्य ६% वृद्धि-दरात् अधिकं भवति .

योजितशर्कराविकल्पानां स्थितिं दृष्ट्वा २०२४ तमस्य वर्षस्य एप्रिलमासतः मेपर्यन्तं शर्करारहितशर्कराविकल्पयुक्तानां एसकेयूनां संख्या, विपण्यभागः च क्रमशः १२ तथा ३.४८% आसीत्, तथा च उत्पादानाम् संख्या आसीत् शर्कराविकल्पं विना 107. ,90.56% आसीत्। पेयस्य ग्रेडिंग् इत्यस्य कार्यान्वयनेन शर्करा-विकल्पानां युद्धं शर्करा-रहित-चाय-वर्गे निवसति इति भासते, परिमाणस्य, विपण्य-भागस्य च दृष्ट्या शर्करा-विकल्प-युक्तानां अपेक्षया शर्करा-विकल्प-रहित-एस.के.यू.

【विकास प्रवृत्ति】 .

यथा यथा उपभोक्तारः उत्पादेषु “शर्करायाः” विषये अधिकाधिकं चिन्तिताः भवन्ति तथा तथा शर्करारहितपेयेषु वृद्धेः स्थानं अद्यापि वर्तते ।

कोकाकोलाद्वारा प्रकाशितस्य २०२४ तमस्य वर्षस्य प्रथमत्रिमासे प्रतिवेदनानुसारं प्रथमत्रिमासे कार्बोनेटेड् पेयस्य रसस्य च वर्गाः उत्तमं प्रदर्शनं कृतवन्तः । विशेषतः वैश्विकरूपेण कार्बोनेटेड् पेयस्य विक्रयः २% वर्धितः । प्रमुखब्राण्डस्य "कोका-कोला" इत्यस्य वैश्विकविक्रये २% वृद्धिः अभवत्; शर्करारहिताः उत्पादाः सर्वाधिकवृद्धिदरयुक्ताः उत्पादाः अभवन् ।

ज़ियान् कन्सल्टिङ्ग् इत्यस्य प्रतिवेदनानुसारं चीनस्य स्पार्कलिंग् जलविपण्यं भविष्ये अपि वर्धते एव । यथा यथा उपभोक्तारः स्वस्थभोजनस्य विषये अधिकं चिन्तिताः भवन्ति तथा तथा शर्करारहिताः स्पार्कलिंग् पेयाः लोकप्रियतां प्राप्नुयुः एव ।

【निगमन】

२०१८ तमे वर्षे युआन्की-वनेन शर्करा-रहितस्य स्पार्कलिंग्-जलस्य प्रक्षेपणात् आरभ्य, यत् शीघ्रमेव लोकप्रियं जातम्, अनेकेषां पेय-कम्पनीनां प्रवेशपर्यन्तं, श्वेतशर्करायाः स्थाने शर्करा-विकल्पानां उपयोगं कुर्वन् सोडा-वर्गः विकासस्य अवसरान् प्रारभत ततः शर्करारहितचायस्य उदयेन शर्करारहितस्य सोडायाः विकासे केचन प्रतिबन्धाः अभवन्, परन्तु समग्रं विपण्यं अद्यापि वर्धमानम् आसीत्

भविष्यं दृष्ट्वा प्रौद्योगिकी-नवाचारः शर्करा-रहितस्य सोडा-बाजारस्य स्थायि-विकासं अपि प्रवर्धयिष्यति, पेय-कम्पनीभिः बुद्धिः, ऊर्जा-संरक्षणं, पर्यावरण-संरक्षणं च इत्यादीनां नवीन-प्रौद्योगिकीनां प्रवर्तनेन शर्करा-रहित-सोडा-उत्पादन-दक्षता भविष्यति | उन्नतः भविष्यति, ऊर्जायाः उपभोगः न्यूनीकरिष्यते, उपयोक्तृ-अनुभवः च सुदृढः भविष्यति । शर्करारहितसोडाविपण्ये व्यक्तिगतमागधा अपि महत्त्वपूर्णासु प्रवृत्तिषु अन्यतमा भविष्यति।

(उपर्युक्तानां चार्ट्स् कृते आँकडास्रोताः: Win Now, iiMedia Consulting, Zhiyan Consulting)

बीजिंग न्यूज खाद्यसमाचारविभागेन निर्मितम्

तु चोङ्गहाङ्ग द्वारा पर्यवेक्षित

मुख्य सम्पादक लिआओ अलिंग

वाङ्ग जियाङ्ग द्वारा लिखित

समन्वयक सम्पादक किन शेंगनान

सन जियान्फेई तथा लु ज़िक्सिओङ्ग इत्यनेन डिजाइनं कृतम्

प्रूफरीडर लियू बाओकिंग