समाचारं

न्यून-उच्चतायाः आर्थिक-उद्योगः तीव्र-वृद्धेः स्वागतं करोति : औद्योगिक-ड्रोन्-इत्यस्य विकास-लाभांशस्य कृते विविधाः राजधानीः स्पर्धां कुर्वन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता चेन् झी इत्यनेन शङ्घाईतः समाचारः दत्तः

यथा यथा देशः न्यून-उच्च-आर्थिक-उद्योगानाम् विकासाय सक्रियरूपेण समर्थनं करोति तथा तथा सर्वेषां वर्गानां पूंजी अस्मिन् नूतने मार्गे त्वरितम् आगच्छति |.

तथ्याङ्कानि दर्शयन्ति यत् गतवर्षस्य अन्ते केवलं औद्योगिक-ड्रोन्-क्षेत्रे चीनदेशे कुलम् ७४ इक्विटी-वित्तपोषण-कार्यक्रमाः अभवन्, यत्र निवेशस्य वित्तपोषणस्य च परिमाणं ७.६५२ अरब-युआन् आसीत् विशेषतः यदा न्यून-उच्चतायाः आर्थिक-उद्योगः स्वस्य विकासं त्वरयति तदा औद्योगिक-ड्रोन्-पट्टिकायां इक्विटी-वित्तपोषणं गतवर्षे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत् ३.३३ अरब-युआन्-रूप्यकाणि प्राप्तवान्

अस्य पृष्ठतः औद्योगिक-ड्रोन्-इत्यस्य वर्धमानः पेलोड्, दीर्घकालं यावत् पूर्ण-भार-सहिष्णुता च आपत्कालीन-उद्धारः, आपत्कालीन-सञ्चारः, वन-अग्नि-निवारणम्, सामग्री-वितरणं, विद्युत्-उत्थापनम्, रसद-समर्थनम्, वैज्ञानिक-संशोधन-माउण्टिङ्ग् इत्यादिषु अनेकेषु परिदृश्येषु व्यापकरूपेण उपयुज्यन्ते व्यापक उद्योग विकास स्थान।

विशेषतः भारी-उद्योगिक-ड्रोन्-विभागे पूंजीनिवेश-उत्साहः अपि अधिकः अस्ति ।

अप्रैलमासे चोङ्गकिंग् तुओहाङ्ग टेक्नोलॉजी कम्पनी लिमिटेड्, या भारी-कर्तव्य-मानवरहित-हेलिकॉप्टरस्य अनुसन्धानं विकासं च विशेषज्ञतां प्राप्नोति, गोल्डन् रेन बोगोर् इत्यस्मात् श्रृङ्खला ए इक्विटी वित्तपोषणं दशकोटियुआन् प्राप्तवान्

ज्ञातव्यं यत् अत्र अपि भारी-कर्तव्य-औद्योगिक-ड्रोन-अनुसन्धान-विकास-कम्पनयः सन्ति, येषु उद्यम-पुञ्ज-संस्थाभिः प्रस्तावितां निवेश-जैतून-शाखायाः अङ्गीकारः कृतः, सूचीकृत-कम्पनयः इत्यादीनां औद्योगिक-पूञ्जीं "आलिंगयितुं" चयनं कृतम्

अद्यतने, ग्रीन ऊर्जा Huichong (600212.sh) Jiaxing Zhongchuang विमानन प्रौद्योगिकी कं, लिमिटेड (अतः "Zhongchuang विमानन" इति उच्यते) इत्यस्य होल्डिंग अधिग्रहणं कर्तुं 62.7 मिलियन युआन् व्ययस्य निर्णयं कृतवान् अधिग्रहणं सम्पन्नं कृत्वा ल्वनेङ्ग हुइचोङ्ग् चीनचुआङ्ग विमाननस्य ५७% इक्विटी धारयिष्यति ।

आँकडानुसारं झोङ्गचुआङ्ग विमाननदलः २००८ तमे वर्षात् मानवरहितहेलिकॉप्टर-उड्डयननियन्त्रणप्रौद्योगिक्याः गहनं शोधं विकासं च कुर्वन् अस्ति ।अस्य १० वर्षाणाम् अधिकः अनुसन्धानविकासस्य अनुभवः अस्ति तथा च सम्प्रति चीनदेशस्य कतिपयेषु कम्पनीषु अन्यतमः अस्ति यस्याः सन्ति मानवरहितहेलिकॉप्टर-उड्डयन-नियन्त्रण-प्रणालीं, उड्डयन-उद्यमं च विकसितुं क्षमता ।

“एतेन कम्पनीः भिन्न-भिन्न-अनुप्रयोग-परिदृश्यानां आधारेण तत्सम्बद्धानि भारी-उद्योगिक-ड्रोन्-इत्येतत् शीघ्रं विकसितुं शक्नुवन्ति ।” वर्तमान समये कम्पनीयाः ZC500 श्रृङ्खलायाः औद्योगिकड्रोनानां अधिकतमभारः अधिकतमं च उड्डयनभारः क्रमशः 260KG तथा 650KG यावत् भवति, तथा च आपत्कालीन-उद्धारः, आपत्कालीनसञ्चारः, वन-अग्नि-निवारणं, सामग्री-वितरणं, विद्युत्-उत्थापनम् इत्यादिषु परिदृश्येषु व्यापकरूपेण उपयोगः कृतः अस्ति

सः पत्रकारैः उक्तवान् यत् झोङ्गचुआङ्ग विमानसेवा ग्रीन ऊर्जा हुइचोङ्ग इत्यस्य "चयनस्य" कारणं अस्ति यत् सूचीकृता कम्पनी उत्पादनक्षमताविस्तारार्थं वित्तीयसमर्थनं निरन्तरं दातुं शक्नोति, द्वितीयं च, ग्रीन एनर्जी हुइकोङ्गस्य बहवः ग्राहकसमूहेषु अपि भारी-कर्तव्य-औद्योगिक-मानवरहित-विमानानि सन्ति . अन्वेषणम् । पूर्वं एताः कम्पनयः केवलं "पर्वतान् छित्त्वा मार्गान् स्वच्छं कर्तुं" जनशक्तिं प्रयोक्तुं शक्नुवन्ति स्म तथापि भारी-उद्योगिक-ड्रोन्-इत्यनेन सामग्रीं परिवहनं कृत्वा ते न केवलं जनशक्ति-परिवहन-व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, अपितु... कार्मिकसुरक्षादुर्घटनानां जोखिमः।

ग्रीन एनर्जी हुइचोङ्ग्-नगरस्य एकः व्यक्तिः पत्रकारैः सह अवदत् यत् तेषां झोङ्गचुआङ्ग-विमाननस्य होल्डिंग्-अधिग्रहणं कर्तुं निर्णयः कृतः इति कारणं अस्ति यत् ते भविष्ये भारी-उद्योगिक-ड्रोन्-इत्यस्य व्यापक-विकास-संभावनायाः विषये आशावादीः आसन्, विपणन-सशक्तिकरणस्य, वित्तीय-समर्थनस्य च माध्यमेन। ते आशान्ति यत् उत्तरं सूचीकृतकम्पनीनां कृते नूतनव्यापारवृद्धिबिन्दुः भवितुम् अर्हति।

संवाददाता ज्ञातवान् यत् सम्प्रति बहवः राजधानीः भारी-उद्योगिक-ड्रोन-पट्टिकायाः ​​विषये आशावादीः सन्ति अन्यत् महत्त्वपूर्णं कारकम् अस्य पटलस्य भविष्यस्य "विदेशं गमनस्य" आशावादी सम्भावना अस्ति - यदि रूस-युक्रेन-सङ्घर्षस्य समाप्तिः सम्बन्धित-राष्ट्रीयविभागानाम् कृते... relax the drone export management policy , चीनस्य भारी-शुल्क-औद्योगिक-ड्रोन्स् वैश्विक-बाजारे अधिकं व्यावसायिक-वृद्धि-स्थानं प्राप्तुं विभिन्नेषु परिदृश्येषु स्वस्य प्रौद्योगिकी-लाभानां समृद्ध-सञ्चालन-अनुभवस्य च उपरि निर्भराः भविष्यन्ति |.

"सम्प्रति, भारी-कर्तव्य-औद्योगिक-ड्रोन-उद्योगस्य विकासाय एकः प्रमुखः आव्हानः अस्ति यत् यथा यथा पेलोड् वर्धते तथा तथा तदनुरूपः उड्डयन-नियन्त्रण-प्रणाली, ड्रोन्-संरचना, विद्युत्-प्रणाली च सम्पूर्णं शरीरं प्रभावितं कर्तुं शक्नोति, येन नूतनानां पुनरावृत्तीनां आवश्यकता भवति। उन्नयनम्। " एकः उद्यमपुञ्जसाझेदारः यः चिरकालात् ड्रोन्-पट्टिकायां ध्यानं ददाति सः संवाददातृभ्यः सूचितवान् ।"

हुआङ्ग हैई इत्यनेन दर्शितं यत् कम्पनी प्रौद्योगिकीसंशोधनविकासभण्डारस्य परिदृश्यस्य अनुप्रयोगस्य च अनुभवस्य बृहत् परिमाणं संचितवती अस्ति, यत् औद्योगिकड्रोनानां प्रभावीभारं निरन्तरं वर्धयितुं साहाय्यं करिष्यति तथा च उपयोगे अत्यन्तं उच्चस्थिरतां सुरक्षां च दर्शयति, चीनस्य भारी-कर्तव्यस्य सहायतां करिष्यति औद्योगिक ड्रोन उद्योगं उच्चवृद्धिं प्राप्तुं।

भारी-उद्योगिक-ड्रोन्-इत्यस्य राजधानी-“स्पर्धा” पटलस्य उपविभाजनं करोति

अन्तिमेषु वर्षेषु न्यून-उच्चतायाः आर्थिक-उद्योगस्य तीव्र-उत्थानेन अधिकाधिकं पूंजी औद्योगिक-ड्रोन्-पट्टिकायाः ​​विकास-संभावनासु ध्यानं दातुं आरब्धा अस्ति

"वास्तवतः खरब-डॉलर-मूल्यकं न्यून-उच्चता-आर्थिकक्षेत्रे भविष्यस्य अनुप्रयोग-परिदृश्यानां प्रायः ८०% औद्योगिक-ड्रोन्-इत्येतत् भवितुम् अर्हति इति उपर्युक्तः उद्यमपुञ्जसंस्थायाः भागीदारः यः दीर्घकालं यावत् ड्रोन्-पट्टिकायां ध्यानं ददाति इति सूचितवान् कारणं यत् औद्योगिक-ड्रोन्-इत्येतत् येषु परिदृश्येषु प्रयोक्तुं शक्यते, तेषु परिदृश्येषु विपण्य-अपेक्षाम् अतिक्रान्ताः भवितुम् अर्हन्ति । यथा, द्वीपानां स्थलानां च मध्ये भौतिकपरिवहनं, पर्वतीय-पठारक्षेत्रेषु च तथा च दूरस्थेषु क्षेत्रेषु विद्युत्-उत्थापनं, आपत्कालीन-उद्धारः, वन-अग्नि-निवारणं च

संवाददाता अवलोकितवान् यत् एतेन अन्तिमेषु वर्षेषु औद्योगिक-ड्रोन्-अनुसन्धान-विकास-कम्पनीभ्यः निवेश-जैतून-शाखानां विस्ताराय अधिकाधिकं पूंजी प्रेरिता अस्ति गतवर्षे एव अस्मिन् खण्डे इक्विटी-वित्तपोषणस्य राशिः अभिलेख-उच्चतां प्राप्तवान्, यत्र ३.३३ अरब-युआन्-रूप्यकाणि अभवत् ।

तस्मिन् एव काले औद्योगिक-ड्रोन्-उद्योगः अधुना एव आरब्धः इति कारणतः अस्मिन् पटले उद्यम-पुञ्जस्य वर्तमान-इक्विटी-निवेशः मुख्यतया प्रारम्भिक-चरणस्य निवेशः एव तथ्याङ्कानि दर्शयन्ति यत् गतवर्षस्य अन्ते यावत् घरेलु औद्योगिक-ड्रोन्-उद्योगे वित्तपोषण-परिक्रमाः मुख्यतया एन्जेल्-गोलेषु, ए-गोलेषु च अभवन्, ये क्रमशः १४, १९ च अभवन्

हुआङ्ग हैई इत्यनेन पत्रकारैः उक्तं यत् झोङ्गचुआङ्ग विमानसेवा प्रारम्भे औद्योगिकड्रोन् उड्डयननियन्त्रणप्रणालीनां विकासे एव केन्द्रीभूता आसीत्, विगतकेषु वर्षेषु क्रमेण औद्योगिकड्रोन्-उत्पादने सम्मिलितुं आरब्धम्

तस्य मतेन यदा उद्यमाः उड्डयननियन्त्रणप्रणालीनां अनुसन्धानविकासक्षमतासु निपुणाः भवेयुः तदा एव औद्योगिकड्रोन्-विमानाः भिन्न-भिन्न-परिदृश्येषु उपयोगाय "सक्षमाः" भवितुम् अर्हन्ति, उच्चतर-सुरक्षा-विश्वसनीयतां च प्रदर्शयितुं शक्नुवन्ति अस्य पृष्ठतः अस्ति यत् भिन्न-भिन्न-अनुप्रयोग-परिदृश्यानां कृते, भारी-कर्तव्य-औद्योगिक-ड्रोन्-इत्येतत् विशेष-उपकरणैः भारितस्य आवश्यकता वर्तते, परन्तु एते उपकरणाः अपेक्षितां भूमिकां कर्तुं शक्नुवन्ति वा इति मुख्यतया उड्डयन-नियन्त्रण-प्रणाल्याः "प्रबन्धनस्य" उपरि निर्भरं भवति - किञ्चित्पर्यन्तं, flight control system प्रदर्शनं बहुधा प्रभावितं करोति यत् विभिन्नेषु परिदृश्येषु औद्योगिकड्रोन्-इत्यस्य वास्तविक-अनुप्रयोग-प्रभावाः अपेक्षां पूरयितुं शक्नुवन्ति वा इति ।

उद्यमपुञ्जसंस्थानां पूर्वोक्ताः भागिनः ये दीर्घकालं यावत् ड्रोन्-पट्टिकायां ध्यानं ददति, ते पत्रकारैः सह अवदन् यत् तेषां पूर्वं औद्योगिक-ड्रोन्-अनुसन्धान-विकास-कम्पनीनां सङ्ख्यायाः निरीक्षणं कृत्वा तेषां सामर्थ्यं मुख्यतया ड्रोन्-इत्यस्य संरचनात्मक-निर्माणे निर्माणे च केन्द्रीकृतम् इति ज्ञातम् | , परन्तु कोर उड्डयननियन्त्रणप्रणाली, शक्तिप्रणाली अद्यापि बाह्यरूपेण क्रेतुं आवश्यकं भवति, यस्य परिणामेण कतिपयानां अनुप्रयोगपरिदृश्यानां कृते तेषां उत्पादानाम् "योग्यता" अपेक्षितापेक्षया न्यूना भवति

सम्प्रति उड्डयननियन्त्रणप्रणालीषु विमानमञ्चेषु च स्वयमेव शोधं कर्तुं क्षमतायुक्ताः कतिचन आन्तरिककम्पनयः एव सन्ति इति सः पत्रकारैः सह अवदत्। इदमपि एकं प्रमुखं कारणं यत् औद्योगिक-ड्रोन-पट्टिकायां प्रारम्भिक-इक्विटी-निवेशः अनेकेषां उद्यम-पूञ्जी-संस्थानां वर्चस्वं वर्तते, अद्यापि बहवः उद्यम-पूञ्जी-संस्थाः आशां कुर्वन्ति यत् कम्पनयः प्रथमं स्वस्य आन्तरिक-कौशलं विकसितुं शक्नुवन्ति - स्वतन्त्राणि, नियन्त्रणीयानि, उत्तम-प्रदर्शन-उड्डयन-नियन्त्रण-प्रणालीं च विकसितुं शक्नुवन्ति विद्युत् प्रणाली।

संवाददाता ज्ञातवान् यत् स्वविकसितस्य उड्डयननियन्त्रणप्रणाल्याः, टैण्डम-द्वय-रोटर-संरचनात्मक-निर्माणस्य च धन्यवादेन झोङ्गचुआङ्ग-विमाननस्य जेडसी-श्रृङ्खला औद्योगिक-ड्रोन्-इत्यस्य पेलोड्-इत्येतत् १००-२००KG, १ घण्टायाः अधिकं पूर्ण-भार-सहिष्णुता, विकार-विरोधी च भवति क्षमताम् अस्ति

सम्प्रति चीनदेशः भारी-उद्योगिक-ड्रोन्-प्रौद्योगिकी-संशोधन-विकास-क्षेत्रे अपि विश्वस्य अग्रणीः अस्ति । पाश्चात्यदेशेषु औद्योगिकड्रोन्-इत्यस्य तुलने, येषां भारक्षमता प्रायः १००KG भवति, चीनीय-उत्पादानाम् न केवलं अधिका भारक्षमता भवति, अपितु अनेकेषु व्यावहारिक-अनुप्रयोग-परिदृश्येषु समृद्धः परिचालन-अनुभवः अपि अस्ति

एतेन अधिकाधिकं पूंजी आशावादी भवति यत् भारी-कर्तव्य-औद्योगिक-ड्रोन् शीघ्रमेव वास्तविकं प्रदर्शनं उच्चवृद्धिं च सृजति इति।

"अस्मिन् वर्षे आरभ्य निगमानाम् आदेशानां वृद्धिः निरन्तरं भवति। यतः अधिकाधिकाः कम्पनयः आविष्कृतवन्तः यत् कतिपयेषु व्यापारिकपरिदृश्येषु सामग्रीपरिवहनार्थं वा व्यापारसञ्चालनार्थं वा भारी-उद्योगिक-ड्रोन्-इत्यस्य उपयोगस्य कार्यक्षमता, सुरक्षा च मानवसञ्चालनात् अधिका भवति है पत्रकारं न्यवेदयत्।

औद्योगिकपुञ्जविलयनं अधिग्रहणं च “आलिंगयितुं” कम्पनयः किमर्थं उत्सुकाः सन्ति?

ज्ञातव्यं यत् पूंजी-विविध-स्रोतानां निवेश-अवकाशानां सम्मुखे भारी-कर्तव्य-औद्योगिक-ड्रोन-अनुसन्धान-विकास-कम्पनीषु अपि अधिक-विविध-पूञ्जी-सञ्चालन-विकल्पाः सन्ति

संवाददाता अवलोकितवान् यत् सक्रियरूपेण इक्विटीनिवेशं कुर्वती उद्यमपुञ्जपुञ्जस्य तुलने सूचीबद्धकम्पनी इत्यादीनां औद्योगिकपुञ्जेन अपि विलयस्य अधिग्रहणस्य च माध्यमेन अस्मिन् नूतने पटले हस्तक्षेपः कृतः अस्ति।

आँकडा दर्शयति यत् औद्योगिक-ड्रोन्-यानानां क्षैतिज-एकीकरणं वा औद्योगिक-शृङ्खलायाः व्यापक-विलयन-अधिग्रहणं वा, औद्योगिक-ड्रोन्-क्षेत्रे औद्योगिक-पुञ्जेन अधिग्रहण-प्रकरणानाम् संख्या अन्तिमेषु वर्षेषु वर्धमाना अस्ति उदाहरणार्थं चीन हाई-टेक् इत्यनेन क्रमशः शेन्झेन् झोङ्गमिंग सर्वेक्षण कम्पनी लिमिटेड इत्यस्य ३९.८% इक्विटी तथा झेन्झौ लियानरुई इलेक्ट्रॉनिक टेक्नोलॉजी कम्पनी लिमिटेड इत्यस्य १०% इक्विटी अधिग्रहीतवती अस्ति, ज़ोङ्गशेन् पावर इत्यनेन एयरोस्पेस् शेन्झौ एयरक्राफ्ट कम्पनी इत्यस्य १६% इक्विटी अधिग्रहीतवती अस्ति , लिमिटेड, तथा एयरोस्पेस इन्द्रधनुषः झेजियांग नानयांग प्रौद्योगिकी कं, लिमिटेड 21.04 % इक्विटी, आदि अधिग्रहीत किया है।

अधुना एव ग्रीन एनर्जी हुइचोङ्ग् अपि अस्मिन् शिबिरे सम्मिलितः अस्ति ।

उपर्युक्तः ग्रीन एनर्जी हुइचोङ्ग व्यक्तिः पत्रकारैः सह प्रकटितवान् यत् झोङ्गचुआङ्ग विमाननस्य होल्डिंग् अधिग्रहणं सम्पन्नं कृत्वा, कम्पनी उत्पादनक्षमतां विस्तारयितुं उत्तरस्य सक्रियरूपेण समर्थनं करिष्यति तथा च व्यापकविपणनद्वारा भारी-कर्तव्य-औद्योगिक-ड्रोन-व्यापारस्य सूचीकृत-कम्पनीरूपेण निर्मातुं प्रयतते सशक्तिकरणम्।“द्वितीयवृद्धिवक्रम्”।

“पूर्ववर्षेषु चार्जिंग-पिल-व्यापारं प्राप्त्वा, कम्पनी अनेकेषां बृहत्-पेट्रोलियम-पेट्रोकेमिकल-विद्युत्-जाल-कम्पनीनां संसाधनं सञ्चितवती अस्ति, तेषां पर्वतीय-पठारेषु ऊर्जा-अन्वेषणस्य, विद्युत्-उत्थापनस्य च विस्तृताः आवश्यकताः सन्ति कर्तव्य औद्योगिक ड्रोन्-यानानि तेषां व्यावसायिकदक्षतां अधिकं वर्धयिष्यन्ति, सुरक्षादुर्घटनानां जोखिमं च न्यूनीकरिष्यन्ति” इति सः पत्रकारैः सह विश्लेषितवान् ।

हुआङ्ग हैई इत्यनेन उक्तं यत् सूचीकृतस्य कम्पनीयाः ब्राण्ड्-प्रभावः ग्राहक-आधार-व्यापार-सहकार-सम्बन्धः च चीन-विमाननस्य विद्युत्-जाल-सहितं पेट्रोलियम-पेट्रोकेमिकल-कम्पनीभिः सह अधिकसुचारुतया सम्बन्धं सुदृढं कर्तुं साहाय्यं करिष्यति, येन उत्तरार्द्धानां विद्युत्-उत्थापनं, पर्वत-पठार-ऊर्जा-अन्वेषण-कार्यं च अधिक-कुशलतया सम्पन्नं कर्तुं साहाय्यं भविष्यति |. एतत् अपि प्रमुखं कारणं यत् सः अनेकेभ्यः उद्यमपुञ्जसंस्थाभ्यः निवेशजैतूनशाखायाः अङ्गीकारं कृत्वा ग्रीनएनर्जी हुइचोङ्ग इत्यनेन सह "हस्तं संयोजितवान्"

तस्य दृष्ट्या न्यून-उच्च-आर्थिक-उद्योगस्य विकासेन सह भारी-उद्योगिक-ड्रोन्-इत्येतत् द्रुतविकासस्य कालखण्डे प्रविष्टाः सन्ति, तथा च वन-अग्निशामक-आदिषु अनेकेषु परिदृश्येषु कम्पनीभिः यथाशीघ्रं विपण्यां प्रथम-गति-लाभानां निर्माणस्य आवश्यकता वर्तते , सामग्रीपरिवहनं, आपत्कालीन-उद्धारः, आपत्कालीनसञ्चारः, विद्युत्-उत्थापनं च उत्पादप्रतिस्पर्धात्मकलाभान् स्थापयित्वा एव वयं अधिकं उद्योगविकासलाभांशं प्राप्तुं शक्नुमः।

पूर्वोक्ताः उद्यमपुञ्जसंस्थाभागिनः ये दीर्घकालं यावत् ड्रोन्-पट्टिकायां ध्यानं ददति, तेषां मतं यत् न्यून-उच्चतायाः आर्थिक-उद्योगस्य विकासेन सह प्रासंगिकविभागाः उद्घाटनार्थं "प्रथमं वस्तुनि वहन्ति, ततः जनान्" इति रणनीतिं स्वीकुर्वन्ति भविष्ये न्यून-उच्चता-अर्थव्यवस्था, या भारी औद्योगिक-ड्रोन्-इत्येतत् eVTOL (विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमान) इत्यस्मात् पूर्वं करिष्यति, व्यावहारिक-अनुप्रयोग-परिदृश्यानां विस्तृत-श्रेणीं प्राप्य, कार्य-प्रदर्शन-वृद्धेः आधारं च प्राप्नुयात्

“अधुना औद्योगिक-ड्रोन्-खण्डे अधिका पूंजी प्रवहति यतोहि ते कल्पयन्ति यत् यदि रूस-युक्रेन-सङ्घर्षः समाप्तः भवति तथा च प्रासंगिकविभागाः ड्रोन्-निर्यात-प्रबन्धन-उपायान् शिथिलं कुर्वन्ति तर्हि चीनस्य औद्योगिक-ड्रोन्-वाहनानां उपभोगः भविष्ये अपि भवितुं शक्नोति | देशाः स्थानीय आपत्कालीन उद्धारं, सामग्रीवितरणं, रसदसमर्थनम् इत्यादीनां आवश्यकतानां समाधानार्थं औद्योगिकड्रोन-उद्योगस्य अपि सक्रियरूपेण विकासं कुर्वन्ति, येन चीनस्य औद्योगिक-ड्रोन-यानानां विदेशं गन्तुं विशालं विपण्यं भवति” इति सः बोधितवान्