समाचारं

बाओलिंगबाओ वाङ्गकियाङ्गः - शर्कराविकल्पोद्योगः भविष्ये प्राकृतिकस्वास्थ्यस्य दिशि गमिष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम देशस्य शर्कराविकल्प-उद्योगः २०१८ तः द्रुतमार्गे प्रविष्टः अस्ति, तस्य कुल-उत्पादनं च अन्तिमेषु वर्षेषु विश्वे प्रथमस्थानं प्राप्तवान् । द्रुतगत्या विकासं कुर्वन् केषाञ्चन शर्कराविकल्पानां सुरक्षा विवादास्पदं जातम्, अतिक्षमतायाः कारणात् उद्योगे स्पर्धा तीव्रा अभवत् । सम्प्रति एलुलोज इत्यादयः नूतनाः प्राकृतिकाः शर्कराविकल्पाः विपण्यस्य नूतनं केन्द्रं जातम् ।

उद्योगे तीव्रपरिवर्तनस्य सम्मुखे शर्कराविकल्पस्य प्रमुखकम्पन्योः बाओलिंगबाओ बायोलॉजिकल कम्पनी लिमिटेड् ("बाओलिंगबाओ") इत्यस्य अध्यक्षः वाङ्ग किआङ्ग् इत्यनेन बीजिंग न्यूज इत्यस्य संवाददात्रेण सह अद्यतनसाक्षात्कारे उक्तं यत् मम देशस्य शर्करा substitute industry is transitioning from the initial stage to the mature stage , विपण्यक्षमता विशाला अस्ति, भविष्ये च शर्करा विकल्पविपण्यं प्राकृतिकं स्वस्थं च दिशि गमिष्यति।


वांग कियांग, अध्यक्ष बाओलिंगबाओ। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

आरम्भात् परिपक्वतापर्यन्तं संक्रमणम्

बीजिंग समाचारः : १.मम देशस्य शर्कराविकल्पोद्योगः विकासस्य कस्मिन् स्तरे अस्ति ?

वांग कियाङ्गः : १. उपभोक्तृणां स्वास्थ्यजागरूकतायाः सुधारेण शर्करारहितस्य न्यूनशर्करायुक्तानां च उत्पादानाम् माङ्गल्याः तीव्रवृद्ध्या च शर्कराविकल्पानां प्रयोगः मुख्यधाराप्रवृत्तिषु अन्यतमः अभवत्, अन्तिमेषु वर्षेषु चीनस्य कुलशर्कराविकल्पस्य उत्पादनं प्रथमस्थाने अस्ति विश्वम्‌। वर्तमान समये मम देशस्य शर्कराविकल्पोद्योगः प्रारम्भिकपदार्थात् परिपक्वपदे संक्रमणं कुर्वन् अस्ति विपण्यक्षमता विशाला अस्ति, परन्तु प्रौद्योगिकी नवीनता, उत्पादसुरक्षा, विपण्यशिक्षायाः च आव्हानानां सामनां करोति। स्वस्थतरस्य अधिकप्राकृतिकशर्कराविकल्पानां विपण्यमागधायां एकतः शर्कराविकल्पकम्पनीनां निरन्तरप्रौद्योगिकीनवीनीकरणं उत्पादनक्षमतासुधारं च प्रवर्धितम् अस्ति सम्पूर्णस्य उद्योगस्य मानकीकरणं मानकीकरणं च।

बीजिंग समाचारः : १.शर्कराविकल्पैः अन्तिमेषु वर्षेषु किञ्चित् विवादः उत्पन्नः अस्ति ।

वांग कियाङ्गः : १. शर्कराविकल्पोद्योगस्य विकासः खलु केचन विवादाः सन्ति, परन्तु सर्वेषां अनुमोदितशर्कराविकल्पानां कठोरवैज्ञानिकमूल्यांकनं नियामकसंस्थाभिः अनुमोदनं च कृतम् अस्ति, तथा च निर्धारितपरिधिमध्ये मात्रायां च उपयोगे सुरक्षिताः सन्ति एते विवादाः उपभोक्तृणां खाद्यसुरक्षाविषये उच्चचिन्ताम् प्रतिबिम्बयन्ति तथा च उद्योगे अधिकानि माङ्गल्यानि अपि स्थापितानि। एकः उद्यमः इति नाम्ना अस्माभिः उत्पादसुरक्षायाः उपभोक्तृविश्वासस्य च महत्त्वं दातव्यं, वैज्ञानिकसंशोधनं सूचनापारदर्शितां च सुदृढं कर्तुं, उत्पादस्य गुणवत्तां सुरक्षां च सुधारयितुम्, उपभोक्तृचिन्तानां प्रतिक्रियां दातुं, उद्योगमानकानां आत्म-अनुशासनस्य च प्रचारार्थं परिश्रमं कर्तव्यम्।

बीजिंग समाचारः : १.एरिथ्रिटोल् इत्यस्य अतिक्षमता अस्ति भविष्ये तस्य विकासः कथं भविष्यति?

वांग कियाङ्गः : १.अन्तिमेषु वर्षेषु शर्करा-विकल्प-उत्पादानाम्, विशेषतः एरिथ्रिटोल्-इत्यस्य, विपण्यमागधा वर्धिता, येन बहवः कम्पनयः उत्पादनं आरभ्य उत्पादनस्य विस्तारं कृतवन्तः, येन अतिक्षमतायाः समस्याः उत्पन्नाः, उद्योगविकासाय च कतिपयानि आव्हानानि उत्पन्नानि तथापि वर्तमानस्य सामना कर्तुं उद्योगः विश्वसिति अतिक्षमता समस्या।

भविष्ये उद्योग-उद्यमानां नवीनतां चालयितुं, विविध-बाजारान् निर्मातुं, उत्पादनं आपूर्ति-शृङ्खला-प्रबन्धनं च अनुकूलितुं, विशेषता-वृद्धिं निर्मातुं, ब्राण्ड्-निर्माणं प्रचारं च सुदृढं कर्तुं इत्यादिषु नूतनक्षेत्राणां विस्तारं कर्तुं, अधिक-उद्योग-अवकाशानां विस्तारं कर्तुं, एरिथ्रिटोल्-इत्यस्य अनुमतिं दातुं च प्रयत्नस्य आवश्यकता वर्तते अन्ये च उद्योगाः शर्कराविकल्पानां अधिकप्रयोज्यपरिदृश्यानि सन्ति । बाओलिंगबाओ शर्कराविकल्पानुप्रयोगपरिदृश्यानां विस्तारार्थं प्रौद्योगिकीनवाचारस्य उत्पादस्य उन्नयनस्य च माध्यमेन अधिकानि नवीन उच्चमूल्यवर्धितशर्कराविकल्पोत्पादानाम् अपि विकासं कुर्वन् अस्ति।

प्राकृतिकशर्कराविकल्पाः विपण्यां मुख्यधारायां भवन्ति

बीजिंग समाचारः : १.शर्कराविकल्पानां विकासप्रवृत्तिः का इति भवन्तः मन्यन्ते ?

वांग कियाङ्गः : १. वर्तमानविपण्ये कृत्रिमशर्कराविकल्पाः प्राकृतिकशर्कराविकल्पाः च सह-अस्तित्वं प्राप्नुवन्ति, प्रत्येकस्य स्वकीयाः अनुप्रयोगपरिदृश्याः, विपण्यमागधाः च सन्ति । अधिकाधिकाः उपभोक्तारः प्राकृतिकसामग्रीयुक्तानि उत्पादनानि चयनं कुर्वन्ति, तथा च प्राकृतिकशर्कराविकल्पाः यथा स्टेवियोल् ग्लाइकोसाइड्स्, एरिथ्रिटोल् च क्रमेण विपण्यां मुख्यधारा अभवन्

अस्याः प्रवृत्तेः अन्तर्गतं केचन कृत्रिमशर्कराविकल्पाः, यथा सैकरिन्, क्रमेण विपण्यभागस्य न्यूनतायाः सामनां कुर्वन्ति, येन कम्पनयः कृत्रिमशर्कराविकल्पेषु क्रमेण स्वस्य निर्भरतां न्यूनीकर्तुं प्रेरिताः सन्ति परन्तु कृत्रिमशर्कराविकल्पानां अद्यापि कतिपयेषु विशिष्टेषु अनुप्रयोगपरिदृश्येषु, यथा कतिपयेषु न्यूनलाभयुक्तेषु, उच्चमधुरतायुक्तेषु उत्पादेषु, अपूरणीयाः लाभाः सन्ति

बीजिंग समाचारः : १.वनस्पतिजन्यशर्कराविकल्पाः नूतनं वृद्धिशीलं विपण्यं भविष्यन्ति वा?

वांग कियाङ्गः : १.वनस्पतिजन्यशर्कराविकल्पाः यथा स्टेविया अर्कः, लुओ हानगुओ अर्कः इत्यादयः प्राकृतिकसुरक्षितलक्षणैः विपण्यां व्यापकं ध्यानं आकर्षितवन्तः परन्तु तेषां प्रत्यक्षप्रयोगपरिधिः संकीर्णः अस्ति, अतः तेषां भरणेन सह मिश्रणस्य आवश्यकता वर्तते शर्कराविकल्पाः यथा एरिथ्रोजः अस्य उपयोगः मद्यस्य अथवा एलुलोजस्य सह संयोजनेन भवति अतः शर्कराविकल्पानां पूरणार्थं विपण्यस्थानं बृहत्तरं भवति ।

बीजिंग समाचारः : १.उदयमानः शर्कराविकल्पः एलुलोजः सम्प्रति बहु ध्यानं आकर्षयति यत् भवन्तः तस्य सम्भावनाः कथं पश्यन्ति?

वांग कियाङ्गः : १. एलुलोजस्य न्यूनकैलोरी, न्यूनग्लाइसेमिकसूचकाङ्कः च इति कारणेन अन्तिमेषु वर्षेषु विश्वे व्यापकं ध्यानं आकर्षितवान् । अहं मन्ये यत् एलुलोजस्य स्वास्थ्यस्य कार्यात्मकस्य च आहारस्य आवश्यकतानां निवारणाय महती क्षमता अस्ति। वैश्विकविपण्यदृष्ट्या उत्तर अमेरिकायां केषुचित् एशियादेशेषु च एलुलोजस्य व्यापकरूपेण उपयोगः कृतः अस्ति, यत् अनेकेषु खाद्यपेयसूत्रेषु महत्त्वपूर्णं घटकं जातम् चीनदेशे यद्यपि अद्यापि तस्य उपयोगाय अनुमोदनं न प्राप्तम् तथापि अस्य विपण्यस्य अतीव लोकप्रियता अस्ति । अपेक्षा अस्ति यत् आगामिषु कतिपयेषु वर्षेषु अनुमोदनेन एलुलोजस्य प्रचारः क्रमेण आन्तरिकविपण्ये लोकप्रियः च भविष्यति, व्यापकसंभावनाभिः सह।

बीजिंग न्यूजस्य संवाददाता लियू हुआन्

सम्पादक गुओ टाई

प्रूफरीडर लियू बाओकिंग