समाचारं

व्याजदरे कटौतीनां परमपूर्वावलोकनम्?प्रायः त्रयः वर्षाणि यावत् उच्चमहङ्गानिविषये फेड् इत्यनेन यत् "क्वालिफायर" उद्घोषितं तत् आगामिसप्ताहे परिवर्तयितुं शक्नोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 23 जुलाई (सम्पादक Xiaoxiang)विगतप्रायः त्रयः वर्षाणि यावत् फेडस्य मौद्रिकनीतिसमागमवक्तव्येषु महङ्गानि वर्णयितुं फेडद्वारा प्रयुक्तः एकः अभ्याससंशोधकः अस्ति यः सर्वदा बहुधा दृश्यते-उन्नतः।

यथा, जूनमासस्य वक्तव्ये फेड् इत्यनेन एतादृशं वर्णनं कृतम् यत् "गतवर्षे महङ्गानि न्यूनीकृतानि परन्तु उन्नतानि एव सन्ति" इति ।

अतः, महङ्गानि वर्णयितुं फेडः कदा “उन्नतः” इत्यस्य उपयोगं आरब्धवान्?उत्तरं वस्तुतः २०२१ तमस्य वर्षस्य सितम्बरमासे व्याजदरसमागमात् एव ज्ञातुं शक्यते ।

तस्मिन् समये तस्मिन् वर्षे मे-जून-जुलाई-मासेषु फेड-सङ्घस्य प्रिय-महङ्गानि-मापः पीसीई-मूल्य-सूचकाङ्कस्य ४% अतिक्रान्तस्य अनन्तरं - यत् फेड-सङ्घस्य २% महङ्गानि लक्ष्यस्य द्विगुणं भवति स्म, तस्मात् महङ्गानि समस्यायाः कारणं वक्तुं न शक्यते स्म "अस्थायी" फेड् अन्ततः स्वीकृतवान् यत् तस्मिन् समये अमेरिकी महङ्गानि पूर्वमेव "उच्चानि" आसन् ।

तथा च तथ्यैः अन्ततः सिद्धं जातं यत् अमेरिकी-महङ्गानि ततः परं सर्वथा नियन्त्रणात् बहिः, फेडरल् रिजर्वस्य नियन्त्रणात् सर्वथा बहिः आसन् ।

किन्तु,उद्योगे केचन जनाः अधुना पूर्वानुमानं कृतवन्तः यत् अस्य मासस्य अन्ते फेडरल् रिजर्वस्य मौद्रिकनीतिसमागमे फेडरल् रिजर्वः शब्दावलीषु अतीव दूरगामी परिवर्तनं कर्तुं शक्नोति: अर्थात् उपर्युक्तानि पूर्णतया विलोपयितुं वा परिवर्तनं कर्तुं वा महङ्गानां वर्णनार्थं प्रयुक्तः “उन्नतः” अभिव्यक्तिः उक्तः...

एकदा एतत् भवति चेत्, एतत् सर्वाधिकं प्रबलं संकेतं भविष्यति यत् फेडरल् रिजर्वः सेप्टेम्बरमासस्य पूर्वमेव व्याजदरेषु कटौतीं कृत्वा स्वस्य मौद्रिकशिथिलीकरणचक्रं आरभ्य योजनां करोति इति न संशयः।

सम्प्रति व्याजदराणिभविष्याणिबाजारः व्यापारिणां मूल्यनिर्धारणं करोति यत् प्रायः शतप्रतिशतम् आश्वस्तः अस्ति यत् फेडः सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति।

केचन उद्योगस्य अन्तःस्थजनाः अपि वदन्ति यत् एकदा फेडः महङ्गानां वर्णनं “उन्नत” इत्यस्मात् मृदुतरं व्यङ्ग्यं प्रति अवनतुं आरभते तदाएतेन फेडः स्वस्य वर्तमाननीतिवक्तव्ये अन्यस्य प्रमुखवाक्यस्य संशोधनं अपि कर्तुं शक्नोति - यत् व्याजदरलक्ष्यपरिधिं न्यूनीकर्तुं अनुचितं यावत् महङ्गानि २% प्रति गमिष्यन्ति इति अधिकः विश्वासः न भवति।

उपर्युक्तशब्दानां परिवर्तनं भविष्यति इति उद्योगः किमर्थं अनुमानं करोति ?

उपर्युक्तेषु शब्दावलीषु सम्भाव्यपरिवर्तनस्य विषये उद्योगस्य अन्तःस्थैः अनुमानं कृतम् इति कारणं यत् एकतः पीसीई मूल्यसूचकाङ्कस्य ३% तः न्यूनतायाः अनन्तरं जनवरीमासे आरभ्य आन्तरिक फेड-कर्मचारिभिः केषुचित् महङ्गानि "महङ्गानि" इति वर्णयितुं त्यक्तम् दस्तावेजाः "उन्नतः" अपरपक्षे, अधुना सम्पूर्णे अमेरिकी अर्थव्यवस्थायां महङ्गानि अधिकव्यापकरूपेण मन्दतां गच्छन्ति, येन फेड-अधिकारिणः अधिकाधिकं विश्वसिन्ति यत् मन्दता निरन्तरं भविष्यति

फेड-अधिकारिणः अपि अद्यैव "अधिकं" इत्यादीनां भाषायाः उपयोगं आरब्धवन्तः यत् ते नीति-परिवर्तनस्य कियत् समीपे सन्ति इति वर्णनं कुर्वन्ति तथा च सम्भाव्य-टिपिंग-बिन्दुषु संकेतं ददति येन फेड-संस्थायाः अर्थव्यवस्थायाः वर्णनं तस्य प्रति तस्य नीतयः च परिवर्तयितुं आवश्यकता भवितुम् अर्हति

अस्मिन् शुक्रवासरे प्रकाशितः जूनमासस्य अमेरिकी-पीसीई-मूल्यसूचकाङ्कः अपि फेड-सङ्घस्य कृते स्वस्य वाक्पटुतायां प्रासंगिकपरिवर्तनं कर्तुं प्रेरकः भवितुम् अर्हतिअटलाण्टा फेड् अध्यक्षः राफेल् बोस्टिकः जूनमासस्य अन्ते अवदत् यत्, "यदि मया चिन्तितम् यत् (PCE) उच्चः नास्ति यदि लक्ष्यं ०.५ प्रतिशताङ्कैः अतिक्रमति तर्हि अहं आश्चर्यचकितः भविष्यामि," तथा च सः परोक्षरूपेण अपि सूचितवान् यत् २.५% वा अधिकं वा न्यूनमहङ्गानि भविष्यति एकः मानदण्डः - न्यूनातिन्यूनं महङ्गानि वर्णने परिवर्तनं विचारयितुं शक्यते स्म ।

अनेके अर्थशास्त्रज्ञाः मन्यन्ते यत् जुलै-मासस्य २६ दिनाङ्के प्रकाशितः जून-मासस्य पीसीई-दत्तांशः अस्मिन् सीमायां पतितुं शक्नोति । वर्तमानकाले मीडियाद्वारा सर्वेक्षणं कृतवन्तः अर्थशास्त्रज्ञाः सामान्यतया अपेक्षां कुर्वन्ति यत् जूनमासे अमेरिकी-पीसीई-मूल्यसूचकाङ्कः पूर्वमासे २.६% तः २.४% यावत् न्यूनीभवति, तथा च कोर-पीसीई-मूल्यसूचकाङ्कः अपि पूर्वमासे २.६% तः २.५% यावत् न्यूनीभवति

रिचमण्ड् फेड् अध्यक्षः बार्किन् अपि गतसप्ताहे एकस्मिन् साक्षात्कारे दर्शितवान् यत् फेडस्य मौद्रिकनीतिवक्तव्यस्य उद्घाटनशब्दाः, येषु वृद्धिः, कार्यबाजारः, महङ्गानि च इति वर्णनानि सन्ति, तेषां उपयोगः अस्माभिः "अर्थव्यवस्थायाः न्यायार्थं" क्रियते। सभायाः पूर्वं नूतनानां PCE-दत्तांशैः सह "वयं पश्यामः यत् संख्याः काः सन्ति ततः किमपि समुचितं समायोजनं करिष्यामः" इति ।

केचन उद्योगस्य अन्तःस्थजनाः अपि मन्यन्ते यत् अधुना फेडस्य प्रासंगिकभाषापरिवर्तनार्थं पर्याप्तकारणानि सन्ति।

पुनर्जागरणमैक्रो रिसर्च कम्पनीयाः आर्थिकसंशोधननिदेशकः नीलदत्तः अवदत् यत्, "तेषां (फेडरल् रिजर्व-अधिकारिणः) महङ्गानि शीतलानि अभवन् इति स्वीकुर्वितुं अधिकं सक्रियताम् आचरितव्याः।सः अद्यतनविश्लेषणप्रतिवेदने दर्शितवान् यत् एकदा फेड्-अधिकारिणः यत् महङ्गानि समस्यां जनयन्ति स्म, सा अधुना ते दृष्ट्वा प्रसन्नाः भवन्ति इति दिशि परिवर्तमानं दृश्यते।

यथा, अमेरिकीश्रमसांख्यिकीयसंस्थायाः पूर्वं नूतनं आवासमहङ्गानि मापनं विकसितम् यत् तुलनां करोतिभाकपा आवासस्य महङ्गानि अधिकशीघ्रं गृहीतुं प्रयुक्तेन मन्दगतिमापेन "सार्थकं मन्दता" दर्शिता - यत्र सम्पूर्णे द्वितीयत्रिमासे किरायानां पतनं जातम्। दत्ता अस्मिन् विषये अवदत् यत् आवासभाडायाः महङ्गानि अधिकं मन्दं भवन्ति।

"इन्फ्लेशन वॉच" पत्रिकायाः ​​प्रमुखः ओमैर शरीफः अपि दर्शितवान् यत् वर्तमानसन्दर्भेमहङ्गानि "उन्नता" इति वर्णनं हर्तुं न केवलं युक्तियुक्तं, अपितु "जुलाई-मासस्य सभायां संकेतं दातुं उत्तमः उपायः भवितुम् अर्हति यत् सेप्टेम्बरमासे प्रथमः क्षयः भविष्यति" इति

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)