समाचारं

वित्तसंस्था, सामाजिकविज्ञानस्य अकादमी : अनुशंसितं यत् केन्द्रीयबैङ्कः कोषबन्धनानि क्रीणातु, ऋणस्य सीमां वर्धयतु, यदि अधिका राजकोषीयविपदां भवति तर्हि केन्द्रीयबैङ्कः अधिकं क्रीणातु।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News "प्रथमपङ्क्तिः"

लेखकः फेङ्ग बियाओ सम्पादकः लियू पेङ्गः

२३ जुलै दिनाङ्के चीनीसामाजिकविज्ञानस्य अकादमीयाः वित्तसंस्थायाः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य स्थूलवित्तीयविश्लेषणप्रतिवेदनं प्रकाशितम् ।

वैश्विक-अर्थशास्त्रस्य क्षेत्रे अस्य वर्षस्य द्वितीयत्रिमासे वैश्विक-स्थूल-आर्थिक-वित्तीय-स्थितौ मध्यम-दीर्घकालीन-महङ्गानि वर्धमानस्य लक्षणं दर्शितवती, अमेरिकी-व्याज-दर-कटाहस्य च अपेक्षाः वर्धिताः इति प्रतिवेदनस्य मतम् अस्ति अस्मिन् सन्दर्भे प्रतिवेदनस्य मतं यत् फेडरल् रिजर्वस्य मौद्रिकनीतिः महङ्गानि सूचकानाम् उपरि ध्यानं न दत्त्वा आर्थिकवृद्धौ केन्द्रीभवति।

"निर्वाचनवर्षे" राजनैतिकपरिवर्तनानां भूराजनैतिकजोखिमानां च सन्दर्भे, प्रतिवेदनस्य मतं यत् वैश्विक-अर्थव्यवस्थायां द्वौ जोखिमौ स्तः ये सतर्कतायाः योग्यौ स्तः - प्रथमं, अमेरिकी-निर्वाचनस्य अनिश्चितता, अस्माभिः च तस्य प्रसार-प्रभावात् रक्षणं कर्तव्यम् | अमेरिकी नीतयः;द्वितीयं वैश्विकसर्वकारस्य ऋणनिर्माणस्य अभिलेखः, आर्थिकवृद्धिः दबावे अस्ति।

घरेलुस्तरस्य प्रतिवेदने विश्लेषितं यत् स्थूल-आर्थिक-नीतीनां समन्वित-प्रयत्नानाम्, पुरातन-नवीन-चालकशक्तीनां सुचारुरूपान्तरणस्य च कारणात् चीनस्य अर्थव्यवस्थायां ५% मध्यमतः उच्चपर्यन्तं वृद्धि-दरं प्राप्तवती, येन विकासस्य दृढं लचीलतां प्रदर्शितवती अस्ति

विशेषतः, प्रतिवेदनस्य मतं यत् अपर्याप्तप्रभावी माङ्गल्याः प्रभावात् वित्तीयदत्तांशतः "जलं निपीडयितुं" च, तथैव आर्थिकसंरचनायाः परिवर्तनेन कारणेन ऋणनिर्भरतायाः न्यूनतायाः कारणात् वर्तमानमौद्रिकऋणसूचकाः सामान्यतया दुर्बलाः सन्ति चीनदेशः वित्तीयचक्रस्य अधोगतिपदे अस्ति तथा च जोखिमानां समाधानार्थं सर्वकारस्य सक्रियप्रयत्नाः आर्थिकलचीलतां सुदृढां कर्तुं साहाय्यं करिष्यन्ति।

तदतिरिक्तं स्थानीयऋणजोखिमानां समाधानस्य निरन्तरं प्रगतेः कारणात् वित्तपोषणमञ्चकम्पनीनां ऋणविस्तारस्य दरः मन्दः अभवत्, व्याजदेयतायां दबावः न्यूनीकृतः, पुनर्गठनस्य परिवर्तनप्रक्रिया च त्वरिता अभवत्

अचलसम्पत्बाजारस्य क्षेत्रे प्रतिवेदने मन्यते यत् सम्प्रति सीमान्तसुधारः अस्ति, प्रथमस्तरीयनगरेषु सम्पत्तिविपण्यव्यवहारेषु वृद्धिः अभवत्, द्वितीयहस्तगृहविक्रये आवासमूल्येषु च महती सुधारः अभवत्, तथा च निवेशस्य वित्तपोषणक्षमता च अचलसम्पत्कम्पनयः पुनः स्थापिताः सन्ति।

नीतिसिफारिशानां दृष्ट्या केन्द्रीयबैङ्कस्य सर्वकारीयबन्धकानां क्रयविक्रययोः विषये प्रतिवेदने केन्द्रितः अस्ति । प्रतिवेदने मन्यते यत् केन्द्रीयबैङ्कस्य गौणबाजारे कोषबन्धनानां क्रयविक्रयः राजकोषीय-मौद्रिकनीतीनां समन्वयं प्रवर्धयितुं महत्त्वपूर्णं साधनं वर्तते, वर्तमानस्थूल-आर्थिकशासनव्यवस्थायां सुधारार्थं महत्त्वपूर्णं प्रारम्भबिन्दुः अस्ति, तस्य कृते च महत् महत्त्वम् अस्ति उच्चगुणवत्तायुक्तं आर्थिकविकासं प्राप्तुं चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनं च।

प्रतिवेदने अन्येषु प्रमुखेषु अर्थव्यवस्थासु कोषबन्धनक्रयणविक्रयप्रक्रियाम् उदाहरणरूपेण गृहीत्वा निम्नलिखितम् अनुभवं आकर्षयति।

प्रथमं, विभिन्नदेशानां केन्द्रीयबैङ्कानां कृते गौणविपण्ये सर्वकारीयबन्धकानां क्रयणविक्रयणं "नियमितसञ्चालनम्" अस्ति ।

द्वितीयं, केन्द्रीयबैङ्कानां कोषबन्धनक्रयणविक्रयस्य मुख्यप्रयोजनेन २००८ तमे वर्षे अन्तर्राष्ट्रीयवित्तीयसंकटस्य अनन्तरं अभिसरणप्रवृत्तिः दर्शिता ते सर्वे विपण्यतरलतायाः नियमनात् आर्थिकवृद्धिं उत्तेजितुं प्रवृत्ताः सन्ति, तथा च राजकोषीयस्वादः अधिकाधिकं तीव्रः अभवत्

तृतीयम्, अन्तिमेषु वर्षेषु केन्द्रीयबैङ्कस्य सर्वकारीयबन्धकानां क्रयणविक्रयस्य साधनपेटी बहु समृद्धा अभवत्, यत्र परिमाणात्मकानि मूल्याधारितानि च साधनानि सन्तिपरिमाणात्मक शिथिलीकरण

उपर्युक्तानुभवस्य आधारेण प्रतिवेदने अनुशंसितं यत् निवासिनः उद्यमाः च अपर्याप्तप्रभाविणः माङ्गल्याः "सपाट" तुलनपत्राणां च सम्मुखे राष्ट्रियऋणस्य "इञ्जिनं" अस्माभिः अस्माकं देशस्य लाभाय पूर्णं क्रीडां न दातव्यम् राष्ट्रीय ऋणं ददाति तथा च केन्द्रीयबैङ्कस्य कोषबन्धनक्रयणविक्रयक्षमतायाः पूर्णक्रीडां ददाति।

विशिष्टानि सुझावानि सन्ति- प्रथमं ऋणस्य सीमां मध्यमरूपेण वर्धयन्तु, अद्यापि मम देशस्य राष्ट्रऋणस्य परिमाणस्य वृद्धेः स्थानं वर्तते । वित्तं प्रफुल्लितं भवति, केन्द्रीयबैङ्कः च अधिकं क्रीणाति।

द्वितीयं "अल्पकालीनरूपेण अधिकं (क्रयणं) दीर्घकालं निर्गन्तुं, दीर्घकालीनरूपेण च अधिकं (क्रयणं) अल्पकालं निर्गन्तुं" इति रणनीतिं कार्यान्वितुं अल्पकालिककोषबन्धनानि मुख्याधाररूपेण दीर्घकालीनरूपेण च गतिशीलं कोषबन्धविपणं निर्मातुं -पदकोषबन्धनानि पूरकरूपेण।

तृतीयः अधिककुशलं राष्ट्रियऋणप्रबन्धनव्यवस्थां स्थापयितुं, राष्ट्रियऋणनीतिं समर्पितां विशेषसंस्थां स्थापयितुं, राष्ट्रियऋणउत्पादनवक्रस्य अधिकं सुधारं च भवति