समाचारं

अस्मिन् समये लघुभोजनं रक्तशर्करायाः नियन्त्रणाय सहायकं भवति वा ? ! अहं बहु विलम्बेन ज्ञातवान् इति खेदः!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशसमये वा कार्ये व्यस्ततायां वा बहवः मित्राणि समयं व्यतीतुं चिन्तानिवारणाय वा जलपानं कर्तुं रोचन्ते ।


लघुभोजनं बहवः जनानां दैनन्दिनजीवनस्य अभिन्नं भागं जातम् अस्ति । बहवः जनाः जलपानं जंकफूड् इति मन्यन्ते, अत्यधिकं सेवनेन स्थूलता, हृदयरोगाः इत्यादयः समस्याः उत्पद्यन्ते । वस्तुतः भवन्तः जलपानस्य विषये पर्याप्तं न जानन्ति स्यात्। समीचीनवर्गस्य चयनं, सेवनस्य नियन्त्रणं, समीचीनसमये भोजनं च न केवलं शरीरस्य स्वास्थ्यस्य कोऽपि जोखिमं न जनयिष्यति, अपितु स्वास्थ्याय अपि लाभप्रदं भवितुम् अर्हति


गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


स्नैक्स ≠ जंक फूड

साकं धान्यं शाकं च जलपानरूपेण उपयोक्तुं शक्यते


जलपानस्य विषये बहवः जनाः आलूचिप्स्, कोला, प्लम् इत्यादीनि अत्यन्तं संसाधितानि पैकेज्ड् आहारपदार्थानि चिन्तयन्ति । परन्तु जलपानस्य परिभाषायाः, संज्ञानस्य च विषये बहवः जनाः दुर्बोधाः भवितुम् अर्हन्ति ।

"चीनीनिवासिनां कृते आहारमार्गदर्शिका" इत्यस्य अनुसारम् : जलपानं अभोजनसमये सेवितं भोजनं वा पेयं वा निर्दिशति यत्किमपि खाद्यं निश्चितमात्रायां ऊर्जा भवति तथा चपोषक तत्व, यदा शारीरिकक्रियाकलापः वर्धते अथवा पूर्वभोजनस्य सेवनं अपर्याप्तं भवति तदा प्रतिदिनं त्रीणि भोजनानि अतिरिक्तं पोषणपूरकरूपेण तस्य उपयोगः कर्तुं शक्यते


अर्थात् .जलपानं प्रतिदिनं त्रयाणां भोजनात् बहिः खादितानि आहारपदार्थानि सन्ति, तेषां सम्बन्धः कालसम्बद्धः भवति, तेषां प्रकारेण सह किमपि सम्बन्धः नास्ति ।

फलानि, कच्चानि शाकानि, अण्डानि च आरभ्य बिस्कुटं, मिष्टान्नं, तण्डुलं, वाष्पयुक्तं बन्सं च यावत् जलपानस्य अनेकाः प्रकाराः सन्ति २००० तः २०१८ पर्यन्तं कालखण्डे मम देशे प्रौढानां जलपानस्य सेवनस्य अनुपातः महतीं वर्धितः, १०.४% तः ५२.१% यावत् वर्धितः


परन्तु जलपानस्य चयनं सेवनं च अस्माकं स्वास्थ्येन सह प्रत्यक्षतया सम्बद्धम् अस्ति ।अनुचितं जलपानस्य चयनं, आहार-अभ्यासाः च पोषण-असन्तुलनं, मोटापाः, हृदयरोगः इत्यादयः स्वास्थ्यसमस्याः च जनयितुं शक्नुवन्ति ।अतः जलपानं कथं स्वास्थ्याय हितकरं भवति इति सर्वेषां ज्ञातव्यं वस्तु।


स्वस्थं जलपानं खादन्तु

अवसरं गृहीत्वा योग्यं प्रकारं चिनुत


1

किं खादितव्यम् ?


२०१८ तमे वर्षे "ग्लोबल स्नैक् रेकमेण्डेशन्स्: ए स्कोपिंग रिव्यू" इति शीर्षकेण एकः अध्ययनः एड्वान्सेस् इन न्यूट्रिशन इति पत्रिकायां प्रकाशितः । अध्ययनेन २०७ देशानाम्, संस्थानां च अन्वेषणेन ज्ञातं यत् ४९ देशाः ७ क्षेत्रीयाः वा वैश्विकाः संस्थाः च जलपानस्य, जलपानस्य वा जलपानस्य वा उल्लेखं कृतवन्तः


यद्यपि भिन्नदेशेभ्यः जलपानस्य अनुशंसानाम् भिन्नाः बोधाः केचन भेदाः च सन्ति तथापि समग्रतया जलपानस्य चयनसमये, जलपानस्य चयनकाले,ताजाः, सम्पूर्णाः आहाराः अनुशंसन्तु, प्रयतेतशर्करा, लवणं, मेदः च अधिकयुक्तानि आहारपदार्थानि परिहरन्तु ।


जलपानस्य चयनं कुर्वन् .त्रयाणां भोजनानां भिन्नानां वर्गानां चयनं श्रेयस्करम् । यथा फलानि, अण्डानि, क्षीराणि। एतेन पोषणपूरके भूमिका भवितुम् अर्हति ।


2

कियत् खादितव्यम् ?


अत्यधिकं जलपानं कृत्वा अतिरिक्तशक्तिसेवनं कर्तुं शक्यते, येन वजनं वर्धयितुं शक्यते । यदि भवन्तः अधिकं खादन्ति तर्हि भोजने अधिकानि पोषकाणि, समृद्धतरविविधाः आहाराः च न प्राप्नुवन्ति ।


चीनी पोषणसङ्घः अनुशंसति यत्,जलपानस्य सेवनं दिवसस्य कुलशक्तेः १५% अधिकं न भवेत्


एषा अवधारणा का अस्ति ? उदाहरणतया,कार्यालये कार्यं कुर्वती महिलायाः प्रतिदिनं १८००Kcal कैलोरी आवश्यकी भवति, यस्मिन् स्नैक् २७०Kcal अधिकं न भवितुम् अर्हति ।इदं २ २५०mL पेटीषु सम्पूर्णदुग्धस्य अथवा २ पुटस्य दैनिकं नट्स् इत्यस्य बराबरम् अस्ति ।यदि भवतः अत्यन्तं संसाधितसङ्कुलितभोजनस्य तृष्णा अस्ति तर्हि अपि न्यूनम्।१५% कैलोरीयुक्तं जलपानं कुरकुरे चॉकलेट्-पूरितं आइसक्रीमं वा मसालेदारयष्टीनां पुटं वा भवितुम् अर्हति ।


एवं पश्यन् जलपानस्य परिमाणं न अतिबृहत्, अतः,जलपानं खादन् अपि मुखं निरुद्धं स्थापयितव्यम् ।जलपानस्य परिमाणं मुख्यभोजनं न प्रभावितं कर्तव्यं, मुख्यभोजनस्य स्थाने न भवेत् ।


गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


3

कदा भोजनं कर्तव्यम् ?


भिन्नसमये जलपानेन भिन्नाः प्रभावाः प्राप्यन्ते ।


भोजनात् पूर्वं भोजनं कुर्वन्तु : एतेन तृप्तिः वर्धयितुं भोजनस्य सेवनं न्यूनीकर्तुं च शक्यते;भोजनानन्तरं भोजनं कुर्वन्तु : १.रक्तशर्करायाः वृद्धिं जनयितुं शक्नोति, यत् भवतः स्वास्थ्याय न हितकरं भवति । अतः यदि भवन्तः जलपानं खादितुम् इच्छन्ति तर्हि जलपानात् पूर्वं न्यूनातिन्यूनं १ तः २ घण्टाः अनन्तरं प्रतीक्षन्तु । "चीनीनिवासिनां कृते आहारमार्गदर्शिकाः" अनुशंसन्ति यत्,भोजनस्य मध्ये समुचितं जलपानं खादन्तु


केषुचित् अध्ययनेषु जलपानस्य समयस्य प्रकारस्य च विषये अधिकविस्तृताः अनुशंसाः कृताः सन्ति ।


१) अपराह्णे भोजनस्य मध्ये उच्चतन्तुयुक्तं जलपानं कृत्वा रक्तशर्करायाः नियन्त्रणे सहायकं भविष्यति


जापानदेशस्य वासेडा विश्वविद्यालयस्य अध्ययनेन ७७ वर्षाणां औसतवयसः स्वस्थवृद्धानां उपरि क्रॉसओवरप्रयोगः कृतः ।केचन जनाः मध्याह्नभोजनस्य रात्रिभोजनस्य च समययोः मध्ये एकसप्ताहं यावत् साधारणं बिस्कुटं खादितवन्तः, केचन जनाः च उच्चतन्तुयुक्तानि बिस्कुटानि खादितवन्तः तुलनायाः अनन्तरं ज्ञातं यत् मध्याह्नभोजनस्य रात्रिभोजनस्य च मध्ये उच्चा आहारतन्तुसामग्रीयुक्तं जलपानं खादित्वा रात्रिभोजनानन्तरं परदिने प्रातःभोजनानन्तरं च भोजनानन्तरं रक्तग्लूकोजप्रतिक्रियास्तरः न्यूनः भवति


चित्रस्रोतः : आहारतन्तुयुक्तस्य स्नैकस्य सेवनस्य भोजनानन्तरं ग्लूकोजस्तरस्य प्रभावः


परन्तु एतत् ज्ञातव्यं यत् अस्मिन् अध्ययने प्रयोगात्मकदत्तांशः बहु नास्ति, अतः "अपराह्णे भोजनस्य मध्ये उच्चतन्तुयुक्तं जलपानं रक्तशर्करानियन्त्रणाय लाभप्रदम्" इति निष्कर्षस्य भविष्ये अधिकसत्यापनस्य आवश्यकता वर्तते


२) रात्रौ ९वादनस्य अनन्तरं जलपानं न खादन्तु


२०२२ तमे वर्षे सेल मेटाबोलिज् इत्यत्र प्रकाशितेन अध्ययनेन १,००० तः अधिकानां जनानां स्नैकिंग-अभ्यासाः अवलोकिताः येन निर्धारितं यत् स्नैकिंग-भोजनं स्वास्थ्यं कथं प्रभावितं करोति तथा च स्नैक्-भोजनस्य गुणवत्ता, परिमाणं, आवृत्तिः वा समयः वा प्रभावं करोति वा इति।


अध्ययनेन ज्ञातं यत् रात्रौ ९ वादनस्य अनन्तरं भोजनेन दिवा क्षुधा वर्धते, दिवा ऊर्जाव्ययः न्यूनीभवति, अन्ते च मोटापेः जोखिमः वर्धते तदतिरिक्तं ये जनाः पश्चात् सायंकाले जलपानं कुर्वन्ति स्म, तेषां रक्तशर्करा, ट्राइग्लिसराइड् च स्तरः दिवा जलपानं कुर्वतां अपेक्षया अधिकं दुर्बलम् आसीत् ।


स्वस्थं जलपानं कथं चयनं कर्तव्यम् ?

कृपया एतां रक्तं कृष्णं च सूचीं स्वीकुरुत


"वयस्कानाम् स्वास्थ्ययुक्तयः" इति ग्रन्थे मधुमेह-पाचन-गुर्दा-रोगाणां राष्ट्रिय-संस्थायाः स्वास्थ्याय जलपानस्य महत्त्वे विशेषतया बलं दत्तं, जनसामान्यं च स्वस्थ-जलपानं स्वैः सह वहितुं आह्वानं कृतम् अतः भवतः स्वास्थ्ये सकारात्मकं प्रभावं कर्तुं भवता के के जलपानाः खादितव्याः?


चीनी पोषणसङ्घः अनुशंसति यत् : १.पोषकघनयुक्तानि आहारपदार्थानि चिनुत, यथा अण्डानि, दुग्धं, सोया-उत्पादाः इत्यादयः भवन्तः ताजाः शाकाः, फलानि, नट्स् इत्यादीनि अपि चिन्वितुं शक्नुवन्ति;


अधिकांशतः अनुशंसिताः : न्यूनशर्करायुक्ताः, न्यूनसोडियमयुक्ताः, न्यूनप्रक्रियायुक्ताः सम्पूर्णाहाराः


गृहे वा, कार्ये वा, गच्छन् वा, स्वस्थजलपानाः क्षुधायाः विरुद्धं युद्धं कर्तुं, अतिभोजनं निवारयितुं च साहाय्यं कर्तुं शक्नुवन्ति । शर्करा, लवणं, मेदः च न्यूनं युक्तं जलपानं चयनं कर्तुं शक्यते, अधिमानतः सम्पूर्णानि आहारपदार्थानि यथा शिशुगाजरं, ताजानि फलानि वा शर्करारहितं साधारणदधिः, न तु चिप्स्, केक वा बिस्कुट इत्यादीनां पैकेज्ड् अथवा प्रोसेस्ड् आहारस्य चयनं करणीयम्


अत्र वयं चयनकाले सन्दर्भार्थं अनुशंसितानि स्वस्थजलपानाः क्रमेण कृतवन्तः।



न्यूनं खादन्तु : शर्करा, लवणं, मेदः च अधिकं युक्ताः आहाराः (संतृप्ताः, ट्रांस् च) ।


उच्चशर्करायुक्ताः, उच्चलवणयुक्ताः वा उच्चवसायुक्ताः आहाराः (विशेषतः येषु अधिकसंतृप्तवसाम्लानि, ट्रांस् वसा अम्लानि च सन्ति), दीर्घकालं यावत् सेवनेन हृदयरोगस्य जोखिमः वर्धते


अत्र जलपानस्य सूची अस्ति येषां प्रतिबन्धः करणीयः अस्ति तान् न खादितव्यं न्यूनं वा न खादितव्यम् ।


अस्य कथितस्य आरोग्यकरस्य आहारस्य - रसस्य विषये सावधानाः भवन्तु


रसः फलविकल्पः इति चिन्तनं त्यजतु।


रसस्य शर्करा अधिका भवति, तस्य अधिकं सेवनेन न केवलं वजनं वर्धते, हृदयचयापचयस्य जोखिमः च भवति, अपितु कर्करोगस्य (विशेषतः स्तनकर्क्कटस्य) जोखिमः अपि वर्धयितुं शक्यते २०१९ तमे वर्षे शीर्ष-अन्तर्राष्ट्रीय-चिकित्सा-पत्रिकायां बी.एम.जे.



सन्दर्भाः

[7] Debras सी, Chazelas ई, Srour बी, Druesne-Pecollo एन, Esseddik वाई, Szabo डी Edelenyi एफ, Aga?sse सी, दे सा ए, Lutchia आर, Gigandet एस, Huybrechts मैं, जूलिया सी, Kesse-Guyot ई , Allès B, Andreeva VA, Galan P, Hercberg S, Deschasaux-Tanguy M, Touvier M. कृत्रिम मिठासकर्तारः तथा कैंसरस्य जोखिमः: NutriNet-Santé जनसंख्या-आधारित-समूह-अध्ययनस्य परिणामाः। PLoS मेड. 2022 मार्च 24;19(3):e1003950. doi: 10.1371/जर्नल.पीमेड.1003950. पीएमआईडी: 35324894; पीएमसीआईडी: पीएमसी8946744।

[8] चीनी पोषण सोसायटी चीनी निवासिनः कृते आहारमार्गदर्शिकाः (2022 संस्करणम्)।


योजना तथा उत्पादन

लेखक丨ली चुन चीन पंजीकृत पोषण विशेषज्ञ

समीक्षा丨झांग यू, शोधकर्ता / पीएचडी, चीनी रोग नियन्त्रण केन्द्र, राष्ट्रीय स्वास्थ्य विज्ञान लोकप्रियता विशेषज्ञ

योजना丨झोंग यानपिंग

सम्पादक丨झोंग यान्समतलम्‌

समीक्षक丨Xu Lai Linlin


अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

मिलित्वा ज्ञानं वर्धयन्तु !