समाचारं

यूनिक्लो इत्यस्य प्रदर्शने अचानकं न्यूनता अभवत् किं चीनीयग्राहकानाम् मानसिकता वास्तवमेव परिवर्तिता अस्ति।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षेषु चीनीयविपण्ये यूनिक्लो इत्यस्य विकासः अत्यन्तं उत्तमः अभवत्, अपि च तस्य सर्वोत्तमविकसितविपण्येषु अन्यतमः अभवत् तथापि अद्यैव यूनिक्लो इत्यस्य प्रदर्शनं अचानकं विस्फोटितम् चीनी उपभोक्तारः उपभोक्तृणां मानसिकता परिवर्तिता अस्ति वा चीनीयग्राहकानाम् मानसिकता वास्तवमेव परिवर्तिता अस्ति। पुनः कुत्र परिवर्तनं जातम् ?


1. यूनिक्लो इत्यस्य प्रदर्शनं सहसा न्यूनीकृतम्

मैनिची बिजनेस न्यूज इत्यस्य अनुसारं "ग्राहकाः उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च आकस्मिकवस्त्राणि यथा सहजतया सुविधापूर्वकं च क्रीणन्ति तथा पत्रिकाक्रयणार्थं पुस्तकालयं गच्छन्ति चेत् एषा एव ब्राण्ड् अवधारणा यत् यूनिक्लो संस्थापकः मसयोशी यानाई इत्यनेन स्वस्य व्यक्तिगतरूपेण उक्तवती लेखनम् । लघुवस्त्रभण्डारतः सुप्रसिद्धवस्त्रविशालकायपर्यन्तं "उच्चगुणवत्ता न्यूनमूल्यं" इति गुणवत्ता प्रायः यूनिक्लो इत्यस्य वृद्धिजीनेषु उत्कीर्णा अस्ति, ये त्रिंशत् वर्षेषु सन्ति

यूनिक्लो इत्यस्य मूलकम्पनी फास्ट् रिटेलिंग् ग्रुप् इत्यनेन वित्तवर्षस्य २०२४ तमस्य वर्षस्य प्रथमत्रित्रिमासे प्रकाशितस्य हाले वित्तीयप्रतिवेदनस्य अनुसारं ग्रेटर चीनस्य राजस्वं ५२२.४६९ अरब येन (प्रायः २४ अरब आरएमबी) आसीत्, यत् कुलराजस्वस्य २२.१% भागः अस्ति तृतीयत्रिमासे मुख्यभूमिचीन-हाङ्गकाङ्ग-देशयोः राजस्वस्य न्यूनता, परिचालनलाभस्य महती न्यूनता, समान-भण्डारस्य विक्रयः च संकुचितः ।

तृतीयत्रिमासे चीनीबाजारे यूनिक्लो इत्यस्य प्रदर्शनस्य विषये यूनिक्लो ग्रेटर चाइना इत्यस्य मुख्यकार्यकारी पान निङ्ग् इत्यनेन विशेषतया ब्रीफिंग् इत्यस्मिन् "प्रतिस्थापनस्य" उल्लेखः कृतः "व्यय-प्रभावी उपभोगः विशेषतया युवानां पीढीषु स्पष्टः अस्ति। 'समानता' उपभोगमूल्येन उपभोक्तारः ब्राण्ड्-उत्पादानाम् चयनं न कुर्वन्ति, परन्तु गुणवत्तायां अल्पं अन्तरं कृत्वा अधिकानि किफायती-उत्पादनानि चिन्वन्ति चीनस्य उपभोक्तृणां कृते पसन्दस्य ब्राण्ड्।


जापानी-वस्त्र-ब्राण्ड् यूनिक्लो-इत्यस्य स्थापना १९८४ तमे वर्षे अभवत्, सः लघुवस्त्र-भण्डारात् सुप्रसिद्धः वस्त्र-विशालकायः अभवत् । १९९० तमे दशके जापानीजनानाम् उपभोगस्य उत्साहः न्यूनः अभवत्, यूनिक्लो, मुजी च स्वस्य ब्राण्ड्-समूहं न्यूनीकृत्य उच्च-लाभ-प्रदर्शने बलं दत्त्वा शीघ्रमेव उद्भूतौ वैश्वीकरणरणनीतिं कार्यान्वितं कृत्वा यूनिक्लो इत्यस्य मूलकम्पनी फास्ट् रिटेलिंग् ग्रुप् इत्यस्य विदेशेषु विपण्यवृद्धिः जापानदेशस्य अपेक्षया अधिका अभवत्, तस्याः राजस्वभागः च निरन्तरं वर्धमानः आसीत्

फास्ट् रिटेलिंग् ग्रुप् इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् वित्तवर्षस्य २०२४ तमस्य वर्षस्य प्रथमत्रित्रिमासे (१ सितम्बर् २०२३ - मे ३१, २०२४) कम्पनीयाः व्यापकं आयं प्रायः १०८.९ अरब आरएमबी आसीत् (गतवर्षस्य समानकालस्य अपेक्षया १०.४% वृद्धिः) , कुलव्यापकः परिचालनलाभः (लाभः) प्रायः १८.५ अरब आरएमबी आसीत्, ययोः द्वयोः अपि महती वृद्धिः अभवत् । तेषु अस्मिन् काले जापानीविपण्ये यूनिक्लो इत्यस्य राजस्वं प्रायः ३३.२ अरब आरएमबी आसीत्, यदा तु तस्मिन् एव काले विदेशविपण्येषु यूनिक्लो इत्यस्य राजस्वं प्रायः ५९.५ अरब आरएमबी आसीत्, यत् जापानदेशस्य राजस्वस्य प्रायः द्विगुणम् आसीत्

चाइना फण्ड् न्यूज इत्यस्य प्रतिवेदनानुसारं योजनायाः अनुसारं वित्तवर्षं २०२४ तः आरभ्य वर्षत्रयस्य अन्तः यूनिक्लो चीनदेशः प्रतिवर्षं प्रायः ५० भण्डारान् बन्दं करिष्यति, नवीनीकरणं च करिष्यति अस्मिन् न्यूनविक्रययुक्तानि भण्डाराणि बन्दं करणं, उत्तमस्थानेषु बृहत्भण्डारं उद्घाटयितुं, प्रत्येकस्य भण्डारस्य विक्रयं १.५ गुणाधिकं वर्धयितुं भण्डारस्य नवीनीकरणं च अन्तर्भवति पान निंग् इत्यनेन अपि उक्तं यत् कम्पनी शङ्घाई, ग्वाङ्गझौ इत्यादिषु स्थानेषु प्रमुखभण्डारस्य नवीनीकरणं करिष्यति, अपि च चोङ्गकिङ्ग्, चेङ्गडु, तियानजिन्, क्षियान्, कुन्मिङ्ग्, झेङ्गझौ इत्यादिषु नगरेषु प्रमुखभण्डारं उद्घाटयितुं अपि विचारयिष्यति यत्र महती क्षमता अस्ति।


2. चीनदेशस्य उपभोक्तृणां मानसिकता वास्तवमेव परिवर्तिता अस्ति वा ?

अन्तर्राष्ट्रीयप्रसिद्धः आकस्मिकवस्त्रब्राण्डः इति नाम्ना यूनिक्लो इत्यनेन उच्चलाभप्रदर्शनेन सरलडिजाइनशैल्या च विश्वस्य उपभोक्तृणां अनुग्रहः प्राप्तः विशेषतः चीनीयबाजारे यूनिक्लो एकदा उपभोक्तृणां मनसि "लाभप्रदर्शनस्य राजा" अभवत् परन्तु अधुना एव यूनिक्लो इत्यस्य कार्यप्रदर्शने सहसा क्षयः अभवत् इति भाति।

प्रथमं तु यूनिक्लो इत्यस्य उच्चव्ययप्रदर्शनं चीनदेशे लोकप्रियतायाः मूलकारणम् अस्ति । यूनिक्लो शीघ्रमेव लोकप्रियतां प्राप्तस्य कारणं मुख्यतया तस्य उच्चव्ययप्रदर्शनस्य कारणम् अस्ति । उपभोक्तृणां दृष्टौ यूनिक्लो इत्यस्य वस्त्राणि तुल्यकालिकरूपेण सस्तेषु मूल्येषु बृहत्-नाम-डिजाइन-युक्तानि उत्पादनानि प्रदाति । पूर्वं उपभोगवातावरणे उपभोक्तृणां फैशनस्य गुणवत्तायाः च अनुसरणं प्रायः मूल्येन सीमितम् आसीत् । यूनिक्लो इत्यस्य उद्भवेन एषा स्थितिः भङ्गः अभवत् । सरलेन व्यावहारिकेन च डिजाइनशैल्या उपभोक्तृणां दैनिकपरिधानस्य आवश्यकतां पूरयति । यथा, अस्य मूलभूताः टी-शर्ट्, शर्ट्, जीन्स च शैल्यां क्लासिकं, मेलनं सुलभं, किफायती च अस्ति ।

विशेषतः अन्तिमेषु वर्षेषु घरेलुविपरीतसेवनं लोकप्रियं जातम् । उपभोक्तारः ब्राण्ड्-जागरूकतायाः उच्चमूल्यक-उत्पादानाम् अन्धरूपेण अनुसरणं न कृत्वा, उत्पादानाम् व्यावहारिकतायाः, व्यय-प्रभावशीलतायाः च विषये अधिकं ध्यानं ददति । यूनिक्लो इत्यस्य उत्पादस्थापनम् अस्य उपभोक्तृप्रवृत्तेः पूर्तिं करोति तथा च अनेकेषां उपभोक्तृणां कृते प्रथमः विकल्पः अभवत् । उदाहरणरूपेण जैकेटं गृहीत्वा, यूनिक्लो इत्यस्य हल्के डाउन जैकेट् उष्णताधारणस्य दृष्ट्या अपि उत्तमं प्रदर्शनं कुर्वन्ति, ते सरलाः फैशनयुक्ताः च भवितुम् अर्हन्ति, अन्येभ्यः उच्चस्तरीयब्राण्डेभ्यः डाउन जैकेट् इत्यस्मात् अपि मूल्यं बहु न्यूनम् अस्ति पारम्परिकस्य प्रफुल्लितानां डाउन जैकेटानाम् तुलने यद्यपि यूनिक्लो इत्यस्य डाउन जैकेट् कनाडा हंस तथा मोन्क्लेर् इव फैशनयुक्ताः न सन्ति तथापि तेषां मूल्यबिन्दौ प्रायः कोऽपि प्रतियोगी नास्ति एतेन उपभोक्तृभ्यः उष्णतायाः आवश्यकताः पूर्तयितुं शक्यते तथा च फैशनस्य निश्चितं भावः अपि दृश्यते निःसंदेहं अधिकं लोकप्रियं भवति उपभोक्तृणां स्वागतम्।


द्वितीयं, मूल्यवृद्धिः यूनिक्लो इत्यस्य कार्यप्रदर्शने न्यूनतायाः मौलिककारणं जातम् । अन्तिमेषु वर्षेषु यूनिक्लो इत्यस्य रणनीत्याः सावधानीपूर्वकं विश्लेषणं कृत्वा ज्ञायते यत् यूनिक्लो इत्यस्य वर्तमानस्य दुर्बलविक्रयस्य मूलकारणं तस्य मूल्यवर्धनरणनीत्यां वर्तते। वस्तुतः अस्मिन् वर्षे प्रथमत्रिमासे एव यूनिक्लो-संस्थायाः कार्यप्रदर्शने न्यूनता अभवत् । यथा यथा कच्चामालस्य व्ययः, श्रमव्ययः इत्यादयः वर्धन्ते तथा तथा यूनिक्लो इत्यस्य विक्रयमूल्यानि वर्धयित्वा व्ययस्य दबावस्य सामना कर्तव्यः भवति । परन्तु एषा मूल्यवृद्धि-रणनीतिः प्रत्यक्षतया उपभोक्तृणां क्रयण-इच्छायां न्यूनतां जनयति, यतः ये उपभोक्तृणां व्यय-प्रभावशीलतां अनुसरणं कुर्वन्ति, तेषां कृते मूल्यवृद्ध्या निःसंदेहं यूनिक्लो-कम्पन्योः प्रतिस्पर्धां दुर्बलं जातम्

अतीवकालपूर्वं “You can’t afford Uniqlo with a monthly salary of 20,000 yuan” इति विषयः सामाजिकमाध्यमेषु उष्णविषयः आसीत्, येन यूनिक्लो इत्यस्य मूल्यवृद्ध्या उपभोक्तृणां असन्तुष्टिः अधिका अभवत् अस्य विषयस्य उद्भवः न केवलं यूनिक्लो इत्यस्य बृहत् मूल्यवृद्धिं प्रतिबिम्बयति, अपितु उपभोक्तृणां मूल्यसंवेदनशीलतायाः वृद्धिं अपि प्रकाशयति। आयवृद्धेः मन्दतायाः पृष्ठभूमितः उपभोक्तारः अधिकाधिकं मूल्यसंवेदनशीलाः भवन्ति, मूल्यवृद्धिः च उपभोक्तृप्रतिरोधं प्रेरयितुं शक्नोति

परन्तु कच्चामालस्य मूल्यवृद्धेः अतिरिक्तं यूनिक्लो वेतनवृद्ध्या आनितव्ययदबावस्य अपि सामनां कुर्वन् अस्ति । कर्मचारिणां उत्साहं स्थिरतां च निर्वाहयितुम् यूनिक्लो-संस्थायाः कर्मचारिणां वेतनं वर्धयितुं भवति । परन्तु एतेन वेतनवृद्ध्या कम्पनीयाः परिचालनव्ययः अधिकं वर्धितः, येन यूनिक्लो मार्केट्-प्रतिस्पर्धायाः सम्मुखीभवति तदा अधिकं तानितः अभवत् । वेतनवृद्धेः मूल्यवृद्धेः च द्वयदबावस्य अधीनं यूनिक्लो इत्यस्य लाभप्रदतायाः महती आव्हानं जातम् अस्ति ।


तृतीयम्, घरेलु-उत्पादानाम् त्वरित-लोकप्रियतायाः प्रभावः यूनिक्लो-इत्यस्य मौलिक-विषयेषु अभवत् । यदा यूनिक्लो मूल्यानि वर्धयति तदा घरेलुवैकल्पिकब्राण्ड्-संस्थाः द्रुतगत्या लोकप्रियतां प्राप्नुवन्ति । अन्तिमेषु वर्षेषु सर्वत्र घरेलुवस्त्रब्राण्ड्-समूहाः प्रफुल्लिताः सन्ति पिण्डुओडुओ इत्यादीनां लाभप्रद-ई-वाणिज्य-मञ्चानां साहाय्येन बहवः उच्चगुणवत्तायुक्ताः न्यूनमूल्याः च श्वेत-लेबल-उत्पादाः शीघ्रमेव लोकप्रियाः अभवन् एते घरेलुब्राण्ड्-समूहाः डिजाइन-गुणवत्ता-दृष्ट्या यूनिक्लो-आदि-अन्तर्राष्ट्रीय-ब्राण्ड्-भ्यः न्यूनाः न सन्ति, अपि च केषुचित् पक्षेषु लाभाः अपि सन्ति । ते शीघ्रं विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं शक्नुवन्ति, प्रवृत्तिभिः सह सङ्गताः, किफायती च उत्पादाः प्रक्षेपयितुं शक्नुवन्ति, उपभोक्तृणां विविधानि आवश्यकतानि च पूरयितुं शक्नुवन्ति ।

घरेलुवैकल्पिकब्राण्ड्-सफलता न केवलं विक्रयमात्रायां, अपितु हिट्-उत्पादानाम् नित्यं प्रादुर्भावे अपि प्रतिबिम्बिता भवति । एतेषु लोकप्रियेषु उत्पादेषु प्रायः अद्वितीयाः डिजाइनशैल्याः उत्तमः धारणस्य अनुभवः च भवति, उपभोक्तृभिः च ते अतीव प्रियाः भवन्ति । ते सामाजिकमाध्यमादिमाध्यमेन विपणनप्रचारं च कुर्वन्ति, शीघ्रमेव बहुसंख्याकाः प्रशंसकाः प्रतिष्ठा च सञ्चयन्ति । तस्य विपरीतम्, यूनिक्लो तुल्यकालिकरूपेण रूढिवादी तथा उत्पादनवीनीकरणे विपणनपद्धतिषु च पश्चात्तापं प्रतीयते, येन एतेषां उदयमानानाम् घरेलुब्राण्ड्-सहितं स्पर्धां कर्तुं कठिनं भवति

घरेलुवैकल्पिकब्राण्ड्-उत्थानेन उपभोक्तृभ्यः अधिकविविधविकल्पाः प्राप्ताः । पूर्वं उपभोक्तृभ्यः स्वस्य फैशन-आवश्यकतानां पूर्तये अन्तर्राष्ट्रीय-ब्राण्ड्-क्रयणं कर्तव्यं स्यात्, परन्तु अधुना, ते अनेकेषु घरेलु-ब्राण्ड्-मध्ये स्वस्य प्रिय-उत्पादाः अन्वेष्टुं शक्नुवन्ति; एषः विविधः विकल्पः न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं सुधारयति, अपितु तीव्र-विपण्य-प्रतिस्पर्धां अपि प्रवर्धयति । अस्मिन् प्रतिस्पर्धात्मके वातावरणे यदि यूनिक्लो समये एव स्वस्य मार्केट्-स्थानं उत्पाद-रणनीतिं च समायोजयितुं न शक्नोति तर्हि तत् मार्केट्-द्वारा सहजतया समाप्तं भविष्यति ।


चतुर्थं, उपभोक्तृषु परिवर्तनं न जातम्, केवलं विपण्यं एव परिवर्तितम्। वस्तुतः उच्चगुणवत्तायुक्तानां न्यूनमूल्यानां च उत्पादानाम् अनुसरणं कुर्वतां चीनीयग्राहकानाम् उपभोगसंकल्पनायां परिवर्तनं न जातम् । अधिकांश चीनीयग्राहकानाम् कृते ते सर्वदा सीमितबजटस्य अन्तः उच्चगुणवत्तायुक्तानि, स्टाइलिशरूपेण च डिजाइनं कृतानि उत्पादनानि प्राप्तुं आशां कुर्वन्ति । पूर्वं यूनिक्लो-संस्था एतां उपभोक्तृ-आवश्यकतां पूरयितुं सफला अभवत् । परन्तु यथा यथा विपण्यं परिवर्तते, स्पर्धा च तीव्रा भवति तथा तथा उपभोक्तृभ्यः एतत् लक्ष्यं प्राप्तुं साहाय्यं कर्तुं अधिकाधिकाः उत्तमाः मार्गाः सन्ति ।

यथा, ऑनलाइन-शॉपिङ्ग्-मञ्चानां विकासेन उपभोक्तारः भिन्न-भिन्न-ब्राण्ड्-उत्पादानाम् मूल्यस्य गुणवत्तायाः च तुलनां सुलभतया कर्तुं शक्नुवन्ति । उपभोक्तारः अन्येषां उपभोक्तृणां समीक्षाणां आदेशानां च जाँचं कृत्वा उत्पादस्य वास्तविकस्थितिं अधिकतया अवगन्तुं शक्नुवन्ति, तस्मात् अधिकसूचितक्रयणनिर्णयाः कर्तुं शक्नुवन्ति तस्मिन् एव काले सामाजिकमाध्यमानां उदयेन उपभोक्तृभ्यः फैशनसूचनाः, शॉपिङ्ग-अनुशंसाः च प्राप्तुं सुलभं जातम् । उपभोक्तारः नवीनतम-फैशन-प्रवृत्तीनां विषये ज्ञात्वा फैशन-ब्लॉगर्-इत्यस्य, अन्तर्जाल-प्रसिद्धानां इत्यादीनां अनुसरणं कृत्वा तेषां अनुकूलानि उत्पादनानि अन्वेष्टुं शक्नुवन्ति ।

अतः उपभोक्तृणां मानसिकतायां मौलिकरूपेण परिवर्तनं न जातम् परन्तु विपण्यप्रतिस्पर्धायाः तीव्रतायां उपभोक्तृविकल्पानां विविधीकरणेन च चीनीयग्राहकानाम् ब्राण्ड्-प्रति निष्ठा क्रमेण न्यूनीभूता अस्ति तेषां दीर्घकालीननिष्ठा, ब्राण्ड्-निर्भरता च पूर्वं यथा आसीत्, तथा च यूनिक्लो-महोदयः वास्तवतः एतां प्रवृत्तिं न गृहीतवान् स्यात् ।

सारांशेन वक्तुं शक्यते यत् यूनिक्लो इत्यस्य कार्यप्रदर्शने न्यूनता चीनीयग्राहकानाम् मानसिकतायाः आकस्मिकपरिवर्तनं न भवति, अपितु विपण्यप्रतिस्पर्धायाः उपभोक्तृमागधायां परिवर्तनस्य च परिणामः अस्ति तीव्रविपण्यप्रतिस्पर्धायां केवलं ताः कम्पनयः एव अजेयः तिष्ठितुं शक्नुवन्ति ये परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्नुवन्ति, उपभोक्तृणां आवश्यकतानां पूर्तिं च कुर्वन्ति । यूनिक्लो इत्यस्य कृते भविष्यस्य विकासमार्गः आव्हानैः परिपूर्णः अस्ति यदि सः यथार्थतया उपभोक्तृणां हृदयं पुनः जितुम् असफलः भवति तर्हि उपभोक्तृभिः पादैः मतदानं कृत्वा सः सहजतया समाप्तः भविष्यति इति चिन्तयामि।