समाचारं

सोयाबीनस्य रहस्यस्य विषये भवन्तः कियत् जानन्ति ?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



२७ जून दिनाङ्के वैज्ञानिक-तकनीकी-कर्मचारिभिः बेइदाहुआङ्ग-समूहस्य वुडालियान्ची-फार्म-कम्पनी-लिमिटेड्-इत्यस्य प्रयोगात्मकक्षेत्रे सोयाबीनस्य नमूना-सर्वक्षणं कृतम्


६ जुलै दिनाङ्के हेइलोङ्गजियाङ्ग-पुनर्प्राप्तिक्षेत्रे बेइदाहुआङ्ग-समूहस्य वुडालियान्ची-फार्म-कम्पनी-लिमिटेड्-इत्यत्र बृहत्कृषि-यन्त्राणि सोयाबीन-भूखण्डेषु ग्रीष्मकालीन-प्रबन्धन-कार्यक्रमं कृतवन्तः


आन्तरिकमङ्गोलियादेशस्य हुलुन्बुइर् फार्म इत्यस्मिन् चुओएर्हे फार्म एण्ड् रेन्च इत्यत्र श्रमिकाः सोयाबीनस्य समतलीकरणं कुर्वन्ति।

यदा छात्राः वर्धन्ते तदा तेषां मातापितरौ सर्वदा इच्छन्ति यत् भवान् स्वस्थः स्मार्टः च भवेत्, ते च भवतः आहारस्य चयनं प्रति विशेषं ध्यानं दास्यन्ति ।
अधुना एव अर्बाना-चैम्पेन-नगरस्य इलिनोय-विश्वविद्यालयस्य नूतन-अध्ययनेन ज्ञातं यत् विद्यालय-वयोवृद्धाः बालकाः ये आइसोफ्लेवोन्-युक्तानि सोया-आहारं अधिकं सेवन्ते, तेषां चिन्तन-कौशलं एकाग्रतां च सुधरति शोधदलेन एतत् परिणामं २०२४ तमस्य वर्षस्य अमेरिकनपोषणसङ्घस्य वार्षिकसभायां २९ जूनतः २ जुलैपर्यन्तं आयोजिते प्रस्तुतम् । अद्य सोयाबीनस्य विषये ज्ञास्यामः।

सोयाबीने के पोषकाः सन्ति ?


सोयाबीनः अत्यन्तं उच्चपोषणमूल्यं विद्यमानं वनस्पतिभोजनम् अस्ति, यत् उच्चगुणवत्तायुक्तं प्रोटीनम्, असंतृप्तवसा अम्लम्, तन्तुः, विटामिनः, खनिजाः इत्यादिभिः पोषकद्रव्यैः समृद्धम् अस्ति विशेषतः मस्तिष्कस्य स्वास्थ्याय लेसिथिन्, आइसोफ्लेवोन् इत्यादयः घटकाः विशेषतया महत्त्वपूर्णाः सन्ति । लेसिथिन् कोशिकाझिल्लीनां महत्त्वपूर्णः घटकः अस्ति, यः तंत्रिकाकोशिकानां कार्यं प्रवर्धयितुं स्मृति-शिक्षण-क्षमतासु सुधारं कर्तुं शक्नोति । आइसोफ्लेवोन् इत्यस्य एण्टीऑक्सिडेण्ट् गुणाः सन्ति, ते मस्तिष्ककोशिकानां मुक्तकणक्षतितः रक्षितुं शक्नुवन्ति ।
आइसोफ्लेवोन् इति यौगिकाः प्राकृतिकरूपेण विभिन्नेषु वनस्पतौ विशेषतः सोयाबीन्, सोया उत्पादेषु च दृश्यन्ते । सोया आइसोफ्लेवोनस्य सम्भाव्यलाभानां अन्वेषणार्थं दलेन पूर्वस्य अध्ययनस्य आँकडानां समीक्षा कृता यस्मिन् ७ तः १३ वर्षाणि यावत् आयुषः १२८ बालकाः सम्मिलिताः आसन् ।
बालकानां सप्तदिवसीयभोजनस्य अभिलेखानां आधारेण दलेन प्रत्येकस्य बालस्य औसत आहारस्य सेवनस्य गणना कृता, यत्र आइसोफ्लेवोन् अपि अस्ति । बालकानां बुद्धिमत्तायाः आकलनाय, दलेन कागदपरीक्षाणां विशेषसमूहः, ध्यानस्य आकलनाय "Flanker Task" इति सङ्गणकपरीक्षायाः च उपयोगः कृतः, तथैव सूचनासंसाधनवेगं एकाग्रतां च मापनार्थं बालानाम् मस्तिष्कतरङ्गक्रियाकलापस्य अभिलेखनं कृतम्
विश्लेषणेन ज्ञातं यत् ये बालकाः अधिकं सोया-आहारं सेवन्ते स्म, तेषां प्रतिक्रिया-समयः, प्रसंस्करण-वेगः च ध्यानस्य मापेषु द्रुततरं दृश्यते, परन्तु अध्ययनेन सोया-आइसोफ्लेवोन्-सेवनस्य बुद्धिमत्तायाः च मध्ये महत्त्वपूर्णः सम्बन्धः न प्राप्तः
प्रत्यक्षपोषणपूरकस्य अतिरिक्तं सोयाबीनः रक्तशर्करायाः स्तरस्य नियमने अपि सहायकं भवितुम् अर्हति तथा च आहारस्य कारणेन रक्तशर्करायाः उतार-चढावस्य परिहारं कर्तुं शक्नोति, येन बालकानां ध्यानस्य स्थिरता निर्वाह्यते तदतिरिक्तं सोयाबीनस्य आहारतन्तुः आन्तरिकस्वास्थ्यस्य योगदानं करोति, यत् मस्तिष्कस्य कार्येण सह निकटतया सम्बद्धम् इति मन्यते । स्वस्थं आन्तरिकसूक्ष्मजीववातावरणं "आंत-मस्तिष्क-अक्षस्य" माध्यमेन मनोदशां संज्ञानात्मकं कार्यं च प्रभावितुं शक्नोति ।

सोया सर्वेषां खादनाय उपयुक्तः अस्ति वा ?


यद्यपि सोया इत्यस्य अनेकाः लाभाः सन्ति तथापि एतत् ज्ञातव्यं यत् सर्वे बालकाः सोया इत्यस्य बृहत् परिमाणेन खादितुम् उपयुक्ताः न भवन्ति । सोया-एलर्जी-युक्तानां केषाञ्चन बालकानां कृते सोया-उत्पादानाम् सेवनेन एलर्जी-प्रतिक्रिया उत्पद्यते । अतः सोया-उत्पादानाम् सेवनं वर्धयन् भवन्तः सुनिश्चितं कुर्वन्तु यत् भवतः बालकस्य एलर्जी-इतिहासः नास्ति तथा च आवश्यकतानुसारं व्यावसायिकवैद्यस्य पोषणविशेषज्ञस्य वा सल्लाहं प्राप्तव्यम्
बालकानां सोयाबीनस्य लाभः प्राप्तुं मातापितरः स्वबालानां दैनन्दिनभोजने टोफू, सोयादुग्धम् इत्यादीनि सोया-उत्पादानाम् समावेशं कर्तुं प्रयतन्ते प्रातःभोजार्थं साकं धान्यस्य रोटिकायाः ​​सह सोयादुग्धस्य एकः कपः न केवलं पोषणस्य सन्तुलितः भवति, अपितु बालकानां कृते दिवसस्य कृते आवश्यकी ऊर्जा, पोषकद्रव्याणि च प्रदाति मध्याह्नभोजनाय वा रात्रिभोजार्थं वा किञ्चित् स्टूड् टोफू अथवा हलचल-तले शुष्कटोफू योजयन्तु, येन न केवलं मेजः समृद्धः भविष्यति अपितु भवतः बालस्य मस्तिष्कस्य विकासे अपि योगदानं भविष्यति।
शोधकर्तारः वदन्ति यत् प्रायः २३० ग्राम सोयादुग्धस्य एकस्मिन् सेवने प्रायः २८ मिलीग्रामं आइसोफ्लेवोन् भवति । आइसोफ्लेवोनस्य सेवनं वर्धयितुं सोयाबीनम् अथवा सोयादुग्धं उत्तमं विकल्पं भवति, टेम्पेहः, टोफू च अपि अनुशंसितानि आहारपदार्थानि सन्ति ।

चीनीयसोयाबीनस्य लक्षणं कानि सन्ति ?


सोयाबीनस्य उत्पत्तिः मम देशे अभवत् ।संशोधनस्य अनुसारं प्राचीनचीनदेशे खाद्यसस्यानां रचनायां ताम्बूलस्य अङ्कुराः, बाजरा च निर्णायकं भूमिकां निर्वहन्ति स्म । "ऋषिः तण्डुलकोजरां जलं अग्निं च इव उत्तमं कृत्वा जगत् शासयति" ("मेन्सियस"); "सम्राट् मिंगटाङ्गस्य वामभागे निवसति... तथा च तण्डुलस्य बाजरा खादति" ("संस्कारस्य पुस्तकम्"); जनाः खादन्ति अधिकतया ताम्बूलं, तण्डुलं, सूपं च" ("युद्धराज्यनीतिः") । प्राचीनचीनदेशे सोयाबीनस्य एकदा मुख्याहारः आसीत् ।
चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः एकमात्रः शिक्षाविदः इति नाम्ना यः देशे सोयाबीनस्य अध्ययनं करोति, गाय जुन्यी षष्टिवर्षाधिकं यावत् सोयाबीनस्य सह अस्ति, यथा क्षेत्रे दृढतया जडः सोयाबीनः: पूर्वतः पश्चिमं यावत् वायुः प्रवहति वा न वा, उत्तरतः दक्षिणं यावत्, सः मृत्तिकायां "वृद्धः" आसीत् , अतः सः परितः जनाः स्नेहेन "सोयाबीन शैक्षणिकः" इति अपि उच्यन्ते ।
१९५० तमे दशके अमेरिकादेशे सिस्ट् नेमाटोड् रोगस्य कारणेन सोयाबीनस्य उत्पादनं प्रायः निर्मूलितम् आसीत् मम देशे बीजिंग-लघुकृष्णबीजस्य रोगप्रतिरोधी जीनः एव स्थानीयसोयाबीनस्य भाग्यं रक्षितवान् परन्तु ततः परं वैज्ञानिकसंशोधनेन, विविधताचयनेन, रोपणयन्त्रीकरणेन च अमेरिकनदेशेषु सोयाबीनस्य उत्पादनं एकदा चीनदेशस्य उत्पादनात् दूरम् अतिक्रान्तम् चीन-अमेरिका-देशयोः सोयाबीनस्य उपजस्य अन्तरं दृष्ट्वा गै जुन्यी अतीव स्पृष्टः अभवत् यत् सः अवगच्छत् यत् जर्मप्लाज्म-संसाधनानाम् वंशावलीयां निपुणतां प्राप्य एव सः उत्तम-जातीनां संवर्धनं कर्तुं शक्नोति
भवन्तः बालकाः न जानन्ति यत् मम देशः पूर्वं सोयाबीननिर्यातकः आसीत्, सोयाबीनस्य उत्पादनं च एकदा विश्वे प्रथमस्थानं प्राप्तवान् तथापि अमेरिकनदेशेषु सोयाबीनस्य उत्पादनं यथा यथा कूर्दति स्म, तथैव १९९६ तमे वर्षे अनन्तरं मम देशः क्रमेण विश्वस्य बृहत्तमः सोयाबीन-आयातकः अभवत् सम्प्रति मम देशस्य सोयाबीनस्य स्वावलम्बनस्य दरः केवलं प्रायः १८% एव अस्ति ।
गै जुन्यी इत्यनेन उक्तं यत् अमेरिका इत्यादिविकसितदेशानां तुलने मम देशे सोयाबीनस्य मूलभूतवैज्ञानिकसंशोधनस्य अद्यापि महत् अन्तरं वर्तते। "संशोधनात् अमेरिकादेशात् आयातानि सोयाबीनानि पूर्वोत्तरचीनदेशात् वंशजाः सन्ति। पूर्वोत्तरचीनस्य सोयाबीनस्य अमेरिकादेशे आगमनात् १०० वर्षाणाम् अपि न्यूनः अभवत्। निरन्तरं संवर्धनं कृत्वा सुधारं कृत्वा अस्माकं देशस्य प्रजातीनां उत्पादनं अतिक्रान्तम्। " " .
पश्चिम चीन महानगर दैनिक - कवर न्यूज रिपोर्टर बियान ज़्यू इत्यस्य चित्रं सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्