समाचारं

देशस्य २० तः अधिकाः नगराः गृहं क्रीणन्ते सति निःशुल्कं गृहपञ्जीकरणं कुर्वन्ति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



वर्तमान समये शीआन्, झेङ्गझौ, नानजिंग, जिनान्, हेफेई, शेनयांग्, किङ्ग्डाओ, चाङ्गशा, सूझोउ इत्यादिषु नगरेषु 5 मिलियनतः अधिका स्थायी जनसंख्यायाः क्रमेण गृहं क्रीतवान् स्थातुं नीतयः प्रवर्तन्ते ३० लक्षात् न्यूनजनसंख्या मूलतः "निवासस्य शून्यसीमा" " इति प्राप्तवती अस्ति ।तदतिरिक्तं किङ्ग्डाओ, शेन्याङ्ग इत्यादीनि प्रान्तीयराजधानीनगराणि अपि प्रत्यक्षतया निवासार्थं गृहं भाडेन ग्रहीतुं प्रस्तावन्ति ।



पाठ |.कैजिंग रिपोर्टर झांग मिंगली तथा प्रशिक्षु लियू युकिंग
सम्पादक|वांग यांचुन

अधुना विभिन्ननगरेषु क्रमेण निवासस्य परिस्थितयः शिथिलाः अभवन् । कैजिंगतः आँकडानि ज्ञातवन्तः यत् देशे एककोटिभ्यः अधिका स्थायीजनसंख्यायुक्तेषु मेगानगरेषु, बीजिंग, शङ्घाई, गुआंगझौ तथा शेन्झेन् तथा तियानजिन्, चोङ्गकिङ्ग्, चेङ्गडु, डोङ्गगुआन्, वुहान तथा च चतुर्णां मूल-प्रथम-स्तरीय-नगरानां अतिरिक्तं हाङ्गझौ सर्वेषु नीतयः प्रवर्तन्ते येषु भवन्तः गृहं क्रयणं कृत्वा निपटानार्थम् आवेदनं कर्तुं शक्नुवन्ति। ५० लक्षाधिकजनसंख्यायुक्तेषु मेगासिटीषु (Xi'an, Zhengzhou, Nanjing, Jinan, Hefei, Shenyang, Qingdao, Changsha, Suzhou) अपि गृहं क्रीतवान् स्थायिजनसंख्यायुक्तानि नगराणि क्रमशः नीतयः प्रवर्तन्ते ३० लक्षाधिकाः मूलतः निपटनार्थं "शून्यसीमा" प्राप्तवन्तः । तदतिरिक्तं किङ्ग्डाओ, शेन्याङ्ग इत्यादीनि प्रान्तीयराजधानीनगराणि अपि प्रत्यक्षतया निवासार्थं गृहं भाडेन ग्रहीतुं प्रस्तावन्ति ।

गृहं क्रीत्वा निवेशनं नीतिः प्रथमवारं न प्रादुर्भूता । २००६, २००८, २०१५ च वर्षेषु एव हाङ्गझौ इत्यादिषु लोकप्रियनिवासनगरेषु प्रतिबन्धितक्षेत्रेषु गृहक्रयणस्य, निवासस्य च नीतिआवश्यकतासु त्रिवारं शिथिलता अभवत् परन्तु २०१६ तमस्य वर्षस्य समीपे राज्यपरिषदः सामान्यकार्यालयेन निर्गतस्य "नगरेषु १०० मिलियनं गैर-पञ्जीकृतजनसंख्यायाः बस्तीं प्रवर्तयितुं योजना" इत्यस्य प्रतिक्रियारूपेण "बृहत्-मध्यम-आकारस्य नगरेभ्यः यावत् बस्तीप्रतिबन्धान् निर्धारयितुं अनुमतिः नास्ति गृहक्रयणं, निवेशं करं च दत्तुं इत्यादीनि।" चेङ्गडु इत्यादीनि नगराणि मूलगृहपञ्जीकरणनीतेः स्थाने द्वयपट्टिकागृहपञ्जीकरणहस्तांतरणनीतिप्रणालीं आरभन्ते यत् सशर्तगृहपञ्जीकरणं तथा बिन्दुगृहपञ्जीकरणं च संयोजयति।

कैजिंग् इत्यनेन साक्षात्कारं कृतवन्तः बहवः विशेषज्ञाः अवदन् यत् गृहक्रयणस्य एतस्य सम्पत्तिविपण्यस्य स्थिरीकरणे निश्चितः सकारात्मकः प्रभावः भविष्यति, अधिकानि नगराणि अपि तस्य अनुसरणं कर्तुं शक्नुवन्ति। पाङ्गु थिङ्कटङ्कस्य इन्स्टिट्यूट् आफ् एजिंग् सोसाइटी इत्यस्य उपनिदेशकः ली जिया कैजिंग् इत्यस्मै अवदत् यत् बस्तीनीतयः नित्यं प्रवर्तन्ते इति केषुचित् नगरेषु आवासमूल्यानां मन्दतायाः सम्बन्धः अस्ति। मन्दगृहमूल्यानां सम्मुखे केचन नगराणि गृहक्रयणनिवासनीतिद्वारा प्लवमानजनसंख्यां विशेषतया ग्रामीणक्षेत्रेभ्यः लघुनगरेभ्यः च आकर्षयितुम् इच्छन्ति एतेन विवाहात् प्रसवात् आरभ्य शिक्षा, चिकित्सापर्यन्तं गृहक्रयणस्य कठोरमागधा विस्तारिता भविष्यति , इत्यादिभिः गृहमूल्यानां पुनरुत्थानं प्रवर्धयति।

केचन निवासिनः कैजिंग् इत्यस्मै अवदन् यत् यतः अचलसम्पत् निपटनं, बालविद्यालयशिक्षणं, सामाजिकसेवाः इत्यादिभिः कार्यैः सह बण्डल् भवति, ये गृहाणि क्रीत्वा तत्र निवसन्ति ते प्रायः स्थानीयक्षेत्रस्य भविष्यविकासात् लाभं प्राप्नुयुः इति अपेक्षां कुर्वन्ति

शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च अन्ताई विद्यालयस्य प्राध्यापकः लु मिंगः कैजिंग् इत्यस्मै अवदत् यत् प्रमुखनगरेषु क्रमशः गृहक्रयणार्थं निःशुल्कगृहपञ्जीकरणं प्रवर्तते, येन द्रुतगत्या आर्थिकवृद्धियुक्तेषु स्थानेषु जनसंख्याप्रवाहः प्रवर्धितः भविष्यति तथा च बहवः सन्ति इति अपेक्षा अस्ति रोजगारस्य अवसराः। एषा नीतिः न केवलं व्यक्तिगतरोजगारस्य अवसरान् आयं च वर्धयितुं साहाय्यं करिष्यति, अपितु स्थूलस्तरस्य मानवसंसाधनविनियोगस्य कार्यक्षमतां सुधारयिष्यति, जनसंख्यानिवृत्तेः नकारात्मकप्रभावं न्यूनीकरिष्यति, स्थायिनगरविकासं च प्रवर्धयिष्यति।

नवीनाः प्रथमस्तरीयाः नगराणि गृहाणि क्रेतुं तेषु निवसितुं च स्वप्रयत्नाः तीव्रं कुर्वन्ति, यदा तु मूलनगराणि अद्यापि प्रतीक्षन्ते, पश्यन्ति च।

अनेकाः पक्षाः गृहक्रयणं कृत्वा स्थावरजङ्गमविपण्यं उत्तेजितुं निवासं कर्तुं आशां कृतवन्तः, परन्तु तस्य प्रभावः यथा अपेक्षितः तथा उत्तमः नासीत्

“चतुर्णां आवासमूल्यव्याघ्राणां” ज़ियामेन्, नानजिंग्, सूझोउ च उदाहरणरूपेण गृह्यताम् गृहक्रयणस्य निपटनस्य च नीतयः, सम्पत्तिविपण्ये अधिकं पुनर्प्राप्तिम् इच्छन्ति।

सितम्बर २०२३ तमे वर्षे अचलसम्पत्बाजारविनियमनविषये हेफेईसहसम्मेलनस्य कार्यालयेन "अचलसंपत्तिविनियमनीतीनां अग्रे अनुकूलनविषये सूचना" जारीकृता, यत्र क्रयविक्रयप्रतिबन्धाः पूर्णतया रद्दाः भविष्यन्ति इति घोषणा कृता क्रयप्रतिबन्धनीतेः समायोजनस्य दृष्ट्या उक्तं यत् नगरस्य नगरीयक्षेत्रेषु ये साधारणगृहक्रेतारः आवासं (सेकेण्डहैण्ड् आवाससहितं) क्रियन्ते, तेषां गृहक्रयणयोग्यतायाः समीक्षा न भविष्यति।

परन्तु नूतननीतेः घोषणायाः अनन्तरं हेफेइ-नगरस्य मुख्यनगरक्षेत्रे वाणिज्यिक-आवासस्य पुनर्प्राप्तिः अद्यापि अपेक्षितापेक्षया न्यूना अस्ति । अनहुई स्थानीयप्रथम आवाससंशोधनसंस्थायाः आँकडानुसारं २०२३ तमस्य वर्षस्य प्रथमेषु १० मासेषु हेफेईनगरीयक्षेत्रे वाणिज्यिकआवासस्य लेनदेनमूल्यं ८३.६३४ अरब युआन् आसीत्, यत् वर्षे वर्षे १.०९% न्यूनता अभवत्, लेनदेनक्षेत्रं आसीत् ३.७६२१ मिलियन वर्गमीटर्, वर्षे वर्षे ८.६७% न्यूनता, लेनदेनस्य संख्या च २९,६५० यूनिट् आसीत् % क्रमशः वर्षे वर्षे, त्वरितं अधोगतिप्रवृत्तिं दर्शयति। अस्मिन् वर्षे प्रथमत्रिमासे एते त्रयः आँकडा: अपि मासे मासे ५०.३%, ५०.७%, ४९.७% च न्यूनतां, वर्षे वर्षे ६०% अधिकं न्यूनतां च प्राप्तवन्तः

मे १६ दिनाङ्के हेफेई इत्यनेन अन्यत् नूतनं नीतिं जारीकृत्य घोषितं यत् यदि स्थानीयव्यापारिकनिवासगृहस्य स्वामित्वं कानूनीरूपेण प्राप्तं भवति तर्हि व्यक्तिः, तस्य जीवनसाथी, बालकाः, मातापितरौ च गृहपञ्जीकरणार्थं सार्वजनिकसुरक्षाब्यूरो यत्र गृहं स्थितम् अस्ति तत्र आवेदनं कर्तुं शक्नुवन्ति स्थानांतरण। पूर्वं हेफेइनगरे निवसितुं अद्यापि केचन प्रतिबन्धाः आसन् अर्थात् "यदा क्रीतगृहस्य क्षेत्रफलं ६० वर्गमीटर् तः न्यूनं भवति तदा क्रेता केवलं स्वस्य, स्वपत्न्याः, एकस्य नाबालिगस्य च गृहपञ्जीकरणे एव गन्तुं शक्नोति" इति , मातापितरौ च बालकाः निवसितुं न शक्नुवन्ति।"

याङ्गत्से-नद्याः डेल्टा-क्षेत्रे हॉटस्पॉट्-नगरत्वेन नानजिङ्ग्-सुझौ-नगरयोः प्रारम्भिकवृद्धिः ततः २०२४ तमे वर्षे प्रथमार्धे सम्पत्ति-विपण्य-लोकप्रियतायाः न्यूनता च अभवत् अस्मिन् विषये चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेन्जिंग् इत्यनेन विश्लेषितं यत् यतः द्वितीयत्रिमासिकस्य आरम्भे गृहक्रयणमागधायाः पश्चात्तापः मूलतः मुक्तः अस्ति, अतः एप्रिलमासे लेनदेनक्षेत्रं विपण्यां शीतलनप्रवृत्तिः दर्शिता of commercial residential buildings in key cities in the region fell by 27.9% month-on-month, मे तः जून पर्यन्तं विपण्यस्य अधः गमनस्य प्रवृत्तिः निरन्तरं वर्तते। नानजिंगं उदाहरणरूपेण गृहीत्वा वर्षस्य प्रथमार्धे नगरस्य लेनदेनस्य मात्रा ९९१,५०० वर्गमीटर् यावत् अभवत् तदनन्तरं मेमासे पुनः एकवारं नानजिंग्-नगरं क्रमेण न्यूनतां प्रारभत मुख्यनगरीयक्षेत्रे तथा जियाङ्गबेई न्यू डिस्ट्रिक्ट् इत्यस्य केषाञ्चन गलीनां कृते सम्पत्तिबाजारनियन्त्रणनीतयः प्रवर्तन्ते स्म ।

मे ११ दिनाङ्के नानजिङ्ग् इत्यनेन "कानूनीरूपेण स्थिरनिवासस्थानानां निपटनसम्बद्धविषयेषु सूचना" जारीकृता यत् कानूनी आवासयुक्तानां निवासिनः गृहपञ्जीकरणस्थानांतरणार्थं आवेदनं कर्तुं सुविधां प्राप्नुवन् नियमानाम् अनुसारं नानजिङ्ग-नगरस्य नगरीयक्षेत्रेषु कानूनी-अचल-सम्पत्त्याः जनाः स्वगृहपञ्जीकरणं स्थानान्तरयितुं आवेदनं कर्तुं शक्नुवन्ति, तेषां जीवनसाथी, अविवाहिताः बालकाः, सेवानिवृत्ताः मातापितरः च एकत्र गन्तुं शक्नुवन्ति पूर्वं नानजिङ्ग् इत्यनेन २०१७ तमस्य वर्षस्य फरवरी-मासस्य प्रथमे दिने बिन्दुनिपटानयोजना आधिकारिकतया कार्यान्विता, २०१८ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनपर्यन्तं संक्रमणकालः अपि स्थापितः, येन गृहं क्रीत्वा निवेशनस्य नीतिः आधिकारिकतया समाप्तः गतवर्षस्य अक्टोबर् पर्यन्तं नानजिङ्ग-नगरेण नानजिङ्ग-नगरस्य षट्-जिल्हेषु निवास-अनुज्ञापत्राणि, ६ मासाधिकं यावत् सामाजिकसुरक्षा (समावेशी), ३५ वर्षाणाम् अधः (समावेशी) महाविद्यालय-स्नातकानाम्, सामाजिकसुरक्षायाः भुक्तिं कृतवन्तः, तथा च त्रयः प्रान्ताः एकं नगरं च लक्ष्यं कृतम् the Yangtze River Delta (Jiangsu, Anhui, Zhejiang).

2 जून दिनाङ्के, जियांगसू प्रान्ते सूझोउनगरे अचलसंपत्तिदीर्घकालीनतन्त्रस्य पायलटकार्यस्य प्रमुखसमूहेन "अस्माकं स्थावरजङ्गमबाजारस्य स्थिरस्वस्थं च विकासं अधिकं प्रवर्धयितुं अनेकनीतीनां उपायानां च विषये सूचना" इत्यस्मिन् 16 उपायाः जारीकृताः नगरम्". तया प्रस्तावितं यत् ये अस्मिन् नगरे कानूनी सम्पत्ति-अधिकारयुक्तानि गृहाणि क्रियन्ते वा स्वामित्वं कुर्वन्ति तथा च गैर-सुझोउ-गृहपञ्जीकरणयुक्ताः जनाः ये वास्तवतः सुझोउ-नगरे निवसन्ति, ते निपटनार्थं आवेदनं कर्तुं शक्नुवन्ति। अवगम्यते यत् नगरस्य नूतनगृहविपणनं द्वितीयहस्तविपणनं च तस्मिन् मासे पुनः उत्थानस्य प्रवृत्तिं दर्शितवती तथापि सेकेण्डहैण्डगृहव्यवहारप्रदर्शनस्य दृष्ट्या यद्यपि सुझोउनगरस्य सेकेण्डहैण्डगृहव्यवहारस्य मात्रा जूनमासे ५,१२२ यूनिट् यावत् अभवत्, तथापि एतत् साधितवान् a slight growth of 3.22% compared with 4,962 units in May , परन्तु अस्मिन् वर्षे प्रथमार्धे सुझौ-नगरे कुलम् २९,२६३ सेकेण्ड-हैण्ड्-गृहाणि विक्रीताः, यदा तु २०२३ तमे वर्षे ३७,४०६ यूनिट्-विक्रयणं कृतम्, वर्षे वर्षे न्यूनता अद्यापि २१.७७% यावत् अधिकम् अस्ति ।

परन्तु कैजिंग् इत्यनेन ज्ञातं यत् यद्यपि नगरेषु सामान्यतया गृहक्रयणस्य निपटनस्य च नीतयः शिथिलाः सन्ति तथापि कोर प्रथमस्तरीयनगराणि अद्यापि प्रतीक्षा-दृष्टि-विधाने सन्ति प्रथमस्तरीयनगरेषु केवलं ग्वाङ्गझौ, शाङ्घाई च गृहक्रयणे गृहपञ्जीकरणप्रतिबन्धेषु शिथिलतां प्रवर्धयन्ति । अन्येषां नगरानां तुलने यत्र गृहं क्रीत्वा निवासं कर्तुं शक्यते, तत्र बीजिंग-शाङ्घाई-आदिषु नगरेषु अद्यापि निवासस्य प्रतिबन्धाः पूर्णतया शिथिलाः न कृताः सेण्टालाइन् रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः झाङ्ग डावेइ इत्यनेन उक्तं यत् अधुना देशे अद्यापि चत्वारि प्रथमस्तरीयनगराणि तियानजिन्, हैनान् इत्यादीनि स्थानानि सन्ति येषु गृहक्रयणकाले गृहपञ्जीकरणं दातुं नीतिः पूर्णतया कार्यान्वितुं न शक्यते .

"सुपर प्रथमस्तरीयनगरेषु बस्ती उदारीकरणस्य शर्ताः सन्ति, परन्तु तेषां इच्छा प्रबलं नास्ति। बेइशाङ्ग इत्यादयः कोरनगराः बहिः विस्तारं कर्तुं अधिकं प्रवृत्ताः सन्ति, यथा बीजिंग-तिआन्जिन्-हेबेई तथा याङ्गत्से नदी डेल्टा महानगरयोः विकासं प्रवर्तयितुं ." ली जिया अवदत्।

ली जिया कैजिंग् इत्यस्मै अवदत् यत् शून्य-दहलीज-निपटनस्य तान्त्रिक-शर्ताः परिपक्वाः सन्ति । परन्तु गृहपञ्जीकरणं अन्येषु बहुषु कारकेषु बाध्यं भवति, यथा गृहक्रयणं, रोजगारः, शिक्षा इत्यादिषु, येषु सर्वपक्षेषु समावेशः भवति, समग्रशरीरं च प्रभावितं करोति तस्मिन् एव काले विभिन्नेषु प्रदेशेषु सामाजिकसुरक्षायां चिकित्साबीमे च भेदाः सन्ति, येन निपटनस्य जटिलता अधिका भवति ।

मे २८ दिनाङ्के ग्वाङ्गझौ नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन "नगरस्य अचलसंपत्तिबाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं सूचना" जारीकृता, यस्मिन् प्रस्तावितं यत् युएक्सिउ, हैझू, लिवान, तियानहे, बैयुन् (जिआङ्गगाओ विहाय) इत्यत्र टाउन, ताइहे ये हेहे टाउन, रेन्हे टाउन, झोंगलुओटन टाउन, नान्शा इत्यादिषु जिल्हेषु गृहं क्रियन्ते तेषां कृते अस्मिन् नगरे पञ्जीकृताः अस्थानीयनिवासिनः निरन्तरं व्यक्तिगत आयकरभुगतानस्य प्रमाणं वा सामाजिकबीमाप्रमाणपत्रं वा दातुं शक्नुवन्ति अस्मिन् नगरे क्रयणदिनात् पूर्वं षड्मासेषु पञ्जीकृतनिवासीपरिवारानाम् कृते गृहक्रयणस्य लाभस्य आनन्दं लभत। पूर्वं वर्षद्वयं यावत् दातव्यम् आसीत् ।

शङ्घाई-नगरे गैर-शंघाई-गृहपञ्जीकरणं कृत्वा एकलजनानाम् गृहं क्रेतुं केवलं वर्षत्रयं यावत् सामाजिकसुरक्षां वा व्यक्तिगत-आयकरं वा दातुं आवश्यकता वर्तते, परन्तु तेषां बाह्य-रङ्गस्य नूतनानि गृहाणि क्रेतुं अनुमतिः नास्ति, निवासी-परिवाराः नूतनानि द्वितीयं च क्रेतुं शक्नुवन्ति -वर्षत्रयं दत्त्वा नगरे हस्तगृहाणि। तदतिरिक्तं बहुसन्ततियुक्ताः परिवाराः, तेषां स्थानीयगृहपञ्जीकरणं भवति वा इति न कृत्वा, विद्यमानक्रयणप्रतिबन्धनीतेः आधारेण अन्यं गृहं क्रेतुं शक्नुवन्ति, तथा च व्यक्तिगतगृहऋणेषु प्रथमगृहस्य परिचयमापदण्डाः अनुकूलिताः सन्ति

लु मिङ्ग् इत्यनेन कैजिंग् इत्यस्मै उक्तं यत् नीतेः मुख्याः लाभार्थिनः सन्ति : प्रथमं स्थानीयगृहपञ्जीकरणं विना प्रवासीजनसंख्या। द्वितीयः युवानः, येषां गृहऋणस्य, पूर्वभुक्तिस्य च सीमा न्यूनीकृता अस्ति । तृतीयः प्रतिस्थापनस्य आवश्यकतां विद्यमानाः जनाः सन्ति, यथा उन्नतगृहस्य क्रेतारः ।अधुना साधारणगृहस्य परिभाषा शिथिला कृता, क्रयणं च द्वितीयगृहक्रयणस्य आवश्यकताः न्यूनीकृताः सन्ति। नीतिः गृहक्रयणस्य अधिका माङ्गं मुक्तं करिष्यति तथा च अचलसम्पत्विपण्यस्य जीवनशक्तिं सक्रियं करिष्यति।

किं निवेशनं गृहक्रयणेन सह सम्बद्धं भवितुमर्हति ?

चीनदेशस्य बहवः नगराणि चिरकालात् गृहक्रयणं निवेशनं च बद्धवन्तः सन्ति । पूर्वानुभवात् न्याय्यं चेत् गृहक्रयणं निपटनं च स्थानीयक्षेत्रे नूतनगृहक्रयणस्य माङ्गं निश्चितं परिमाणं आनयिष्यति।

चेन् वेन्जिङ्ग् इत्यस्य मतं यत् गृहक्रेतृभ्यः निवेशं कर्तुं अनुमतिं दत्त्वा गृहक्रयणार्थं प्रतिभानां समर्थनं कृत्वा आवासनीतीनां जनसंख्याप्रतिभानीतिभिः सह संयोजनं भविष्यति, यत् जनसंख्यायाः प्रतिभानां च प्रवाहं प्रवर्धयितुं साहाय्यं करिष्यति, तथा च गृहक्रयणस्य माङ्गं क निश्चितपरिमाणम् । अल्पकालीनरूपेण विभिन्नस्थानेषु बस्तीप्रतिबन्धेषु शिथिलीकरणं मध्यमदीर्घकालीनरूपेण जनसंख्यायाः प्रतिभानां च निरन्तरप्रवर्तनेन अचलसम्पत्विपण्यस्य कृते अधिका आवासमागधा भविष्यति, यस्य कृते अपि लाभप्रदः भवति अचलसम्पत्विपण्यस्य विकासः।

परन्तु लु मिङ्ग् इत्यनेन उक्तं यत् निपटनं वास्तविकरोजगारस्य सामाजिकसुरक्षास्थितेः च आधारेण भवेत्, गृहक्रयणेन सह सम्बद्धं न भवेत्। यावत् वास्तविकरोजगारस्य सामाजिकसुरक्षामानकानां च पूर्तिः भवति तावत् निपटनस्य अनुमतिः भवेत् । यदि गृहक्रयणं निपटनेन सह सम्बद्धं भवति, निपटनं च सार्वजनिकसेवाभिः सह सम्बद्धं भवति, तर्हि एतेन वस्तुतः सार्वजनिकसेवाः गृहक्रयणक्षमतायुक्ताः उच्च-आय-समूहानां कृते पूर्वाग्रहाः भविष्यन्ति, येन सार्वजनिकसेवानां असमानता अधिका भविष्यति अतः निपटाननीतिः वास्तविकरोजगारसामाजिकसुरक्षायाः आधारेण भवितुमर्हति, गृहक्रयणं निपटनं च बन्धनं परिहरन्तु, सार्वजनिकसेवानां अधिकसमतापूर्णवितरणं च प्रवर्धनीया।

"चीनस्य सम्भाव्यप्लवमानजनसंख्यायाः कृते गृहक्रयणक्षमता कस्मिन्चित् नगरे स्थातुं वा इति निर्णये महत्त्वपूर्णं कारकम् अस्ति" इति लू मिंगः अवदत्, विशेषतः ये युवानः विवाहस्य, सन्तानस्य च समस्यायाः सामनां कुर्वन्ति, ते आशां कुर्वन्ति नगरे गृहं क्रीणीत। यथा, यदि प्रथमस्तरीयनगराणि गृहक्रयणं प्रतिबन्धयन्ति तर्हि ते द्वितीयस्तरीयनगरेषु निवेशनं, गृहक्रयणं, बालकाः च कर्तुं शक्नुवन्ति । भविष्ये अर्ध-प्रथम-स्तरीय-द्वितीय-स्तरीय-नगरेषु प्रथम-स्तरीय-नगरैः सह मिलित्वा निरन्तरं जनसंख्या-वृद्धिः भविष्यति ।

ज्ञातव्यं यत् बस्तीनीतेः शिथिलतायाः जनसङ्ख्यायाः आकर्षणे किञ्चित् प्रभावः भवति । गृहपञ्जीकरणव्यवस्थायां निवास-अनुज्ञापत्रस्य स्थानान्तरणस्य परीक्षणं कृत्वा झेजियांग-प्रान्तस्य प्रथमं नगरं इति नाम्ना, निंग्बो-नगरेण २०१८ तः पञ्चवारं बस्ती-स्थितौ शिथिलीकरणं कृतम्, यस्य परिणामेण २०२३ तमे वर्षे "झेजियांग-प्रान्तस्य" परीक्षणे अग्रणीः भविष्यति निवासप्रमाणपत्रम्" त्रयः वर्षाणि यावत् निरन्तरनिवासस्य पञ्जीकरणस्य च कृते। प्रमाणपत्रम्》भवन्तः स्वगृहपञ्जीकरणं निंगबोनगरं स्थानान्तरयितुं शक्नुवन्ति, येन गृहपञ्जीकरणस्य सीमा अधिका न्यूनीभवति। सप्तमजनगणनायाः आँकडानुसारं प्रान्तात् बहिः निङ्गबो-नगरस्य आगमनजनसंख्या कुलस्थायिजनसंख्यायाः ३३.४% भागः अस्ति ।

“गृहक्रयणस्य निपटनस्य च सम्बन्धः सन्तुलितः नास्ति” इति ली जिया कैजिंग् इत्यस्मै अवदत् यत् गृहक्रयणेन निपटनस्य योग्यतां प्राप्नोति, निपटनं च गृहक्रयणेन सह निष्क्रियरूपेण बद्धं भवति परन्तु गृहक्रयणस्य निपटनस्य च वियुग्मनं कठिनं भवति, यतोहि विद्यमाननिवासनीतिः न केवलं गृहपञ्जीकरणं समावेशयति, अपितु अन्यसम्बद्धनीतिषु अपि बण्डल् करोति, विद्यमानस्य प्रतिरूपस्य स्थाने नूतनानां तन्त्राणां प्रवर्तनस्य आवश्यकता वर्तते

निपटाननीतेः अचलसम्पत्त्याः प्रतिभाप्रवर्तनस्य च प्रचारार्थं सीमितः प्रभावः भवति

यद्यपि आवासविपण्यस्य रक्षणार्थं निपटाननीतीनां गहनप्रवर्तनस्य पृष्ठे विचाराः सन्ति तथापि कैजिंग् इत्यनेन साक्षात्कारं कृतवन्तः बहवः विशेषज्ञाः मन्यन्ते यत् अचलसम्पत्विपण्यं उत्तेजितुं निपटननीतिषु अवलम्ब्य सीमितप्रभावः भवति

ली जिया कैजिंग् इत्यस्मै अवदत् यत् जनसंख्यां, अचलसम्पत्त्याः च चालनार्थं गृहक्रयणेषु निर्भरता केवलं अल्पकालीनरूपेण एव प्रभावी भवितुम् अर्हति, अचलसम्पत्त्याः स्वस्थविकासाय पूर्वमेव वृद्धावस्थायाः जनसंख्यायाः इत्यादीनां चुनौतीनां निवारणार्थं दीर्घकालीननियोजनस्य अपि आवश्यकता वर्तते -भूमिवित्तनिर्भरता।

लु मिंगः कैजिंग् इत्यस्मै अवदत् यत् सर्वकारः जनसंख्याप्रवाहं आकर्षयितुं त्रिखण्डीयं संकुलं स्वीकुर्वति, यथा गृहपञ्जीकरणव्यवस्था, सार्वजनिकभाडागृहं, बालशिक्षासमर्थनं च एते उपायाः तदा प्रभाविणः भवितुम् अर्हन्ति यदा आर्थिकविकासस्य स्तरः न्यूनः भवति, विशेषतः नवस्नातकानाम् कृते महाविद्यालयस्य छात्राः। आर्थिकविकासस्य स्तरस्य उन्नयनेन सह वर्तमानप्रतिभानां स्पर्धायां नगराणि उच्चशिक्षास्तरयुक्तानि, दृढनवीनक्षमतायुक्तानि च प्रतिभाः आकर्षयितुं आशां कुर्वन्ति। उच्चगुणवत्तायुक्ताः नगराः अत्र निवासार्थं कार्यं कर्तुं च प्रतिभां आकर्षयितुं शक्नुवन्ति, विशेषतः उत्तमसेवागुणवत्तायुक्ताः विविधाः च बृहत्नगराणि तेषां उन्नतनिर्माणे अथवा उत्पादकसेवासु तुलनात्मकलाभाः सन्ति तथा च सामान्यतया अधिकानि उपयुक्तानि रोजगारस्य अवसरानि प्रदातुं शक्नुवन्ति

"चीनस्य आवाससमस्यायाः प्रथमं जनसंख्याप्रवाहयुक्तेषु नगरेषु जनसंख्याबहिःप्रवाहस्य च सख्यं भेदः करणीयः इति लू मिंगः अवदत् यत् ये नगराः सकारात्मकजनसंख्यावृद्धिं निर्वाहयितुं शक्नुवन्ति, तेषां कृते गृहक्रयणनीतयः शिथिलाः कृत्वा जनसंख्याप्रवाहस्य कारणेन आवासस्य माङ्गं मुक्तुं शक्नुवन्ति। परन्तु नकारात्मकजनसंख्यावृद्धियुक्तेषु क्षेत्रेषु एतस्याः नीतेः अचलसम्पत्विपण्ये अल्पः प्रभावः भविष्यति तथा च जनसंख्यायाः अधिकबहिःप्रवाहः अपि भवितुम् अर्हति, येन स्थानीयअचलसम्पत्विपण्यस्य कृते सूचीपचनं अधिकं कठिनं भवति

महत्त्वपूर्णा नकारात्मकजनसंख्यावृद्धिः, बृहत् आवाससूची च येषु नगरेषु न केवलं आवासः, अपितु औद्योगिकनिकुञ्जाः, आधारभूतसंरचना च निष्क्रियसमस्यानां सामनां कुर्वन्ति लु मिङ्ग् इत्यनेन सुझावः दत्तः यत् निर्माणे न्यूनीकरणं समायोजनं च करणीयम्, अन्यथा २० वर्षेभ्यः द्रुतगतिना नगरीकरणस्य अनन्तरं केषाञ्चन आधारभूतसंरचनानां भवनानां च वृद्धत्वात् परिपालनस्य आवश्यकता भवितुम् अर्हति यदि अनुरक्षणव्ययः अत्यधिकः भवति तथा च निरन्तरं माङ्गल्यं नास्ति तर्हि भविष्ये वास्तविकमागधां विना बहुधनं न निवेशयितुं इदानीं आवश्यकं विध्वंसनं न्यूनीकरणं च करणीयम्।

यथा, केषुचित् स्थानेषु अष्टलेनमार्गाः निर्मिताः, परन्तु यातायातस्य मात्रा अत्यल्पा अस्ति, अष्टमार्गाणां परिपालनस्य स्थाने माङ्गं पूरयितुं तदनन्तरं अनुरक्षणनिवेशं न्यूनीकर्तुं च तान् चतुर्मार्गेषु परिवर्तनं श्रेयस्करम् अल्पकालीनरूपेण मार्गनिवेशस्य न्यूनीकरणेन दीर्घकालीनवित्तीयबचना भवितुम् अर्हति, अन्यथा अपर्याप्तं अनुरक्षणनिधिः गुणवत्ता च न्यूनीकृता च विशालगुप्तखतराः उत्पद्यन्ते

निरन्तरजनसंख्यावृद्धेः महती सम्भावनायुक्तानां केषाञ्चन नगरानां कृते सः एतदपि मन्यते यत् अद्यत्वे महत्त्वपूर्णाः समर्थनपरिहाराः आवासीयक्षेत्राणां परितः आवासस्य सार्वजनिकसुविधानां च योजना अस्ति, विशेषतः विद्यालयानां परिवहनसंरचनायाः च योजना, यथा रेलपारगमनस्य, भूमिगतपाइपलाइनस्य च निरन्तरनिर्माणम् अनुकूलनीयरूपान्तरणं, पूर्णसेवासमर्थनसुविधाभिः सह तुल्यकालिकस्वतन्त्रं जीवनवृत्तं निर्मातुं, मूलभूतजनसेवानां वाणिज्यिकसेवानां च आवश्यकतानां पूर्तये, नगरस्य समग्रविकासस्य प्रवर्धनं च

सम्पादकः—चिन्तयतु