समाचारं

७९,००० युआन् इत्यस्य हानिः!हू क्षिजिन् पुनः एकवारं वार्ताम् अङ्गीकृतवान् यत् यावत् अहं स्टॉक्-व्यापारं करोमि तावत् अल्जाइमर-रोगः प्राप्तुं असम्भवः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

22 जुलाई दिनाङ्के वित्तीयवार्ता बिग वी हू क्षिजिन् अद्य पोस्ट् कृतवान् यत् "स्टॉक ट्रेडिंग् अत्यन्तं व्यसनं जनयति। अहं मन्ये यावत् अहं स्टॉक् व्यापारं करोमि तावत् मम अल्जाइमर रोगः न भविष्यति इति ज्ञातव्यम् ७.९ दशसहस्रयुआन् इत्यस्य हानिः ।

हू क्षिजिन् अवदत्, “अधुना गोदामे किञ्चित् अतिरिक्तं धनं अस्ति, अतः अहं पुनः शॉट्-बन्दूकं उत्थापितवान्, लक्ष्याणि अन्विष्य धैर्यपूर्वकं लक्ष्यं कृत्वा अहं प्रातःकाले विक्रयणस्य, रात्रौ पुनः क्रयणस्य च अल्पकालिकं कार्यं न करिष्यामि , तथा च अहं एकस्य वा द्वयोः वा बिन्दुयोः अनुमानं न करिष्यामि एकदा भवन्तः कस्यचित् क्षेत्रस्य वा स्टॉकस्य वा विषये आशावादीः भवन्ति तदा भवन्तः तत् धारयितुं साहसं कुर्वन्ति किञ्चित्कालं यावत्, तथा च हानिम् सहितुं तस्य माध्यमेन गन्तुं प्रयतन्ते तदतिरिक्तं, यद्यपि भवन्तः कस्मिंश्चित् स्टॉके सम्मिलिताः भवन्ति तथा च सः वर्धयितुं आरभते।उदयं अनुसृत्य क्रेतुं यावत् हरितं न भवति तावत् अवश्यं प्रतीक्षन्तु यद्यपि शीघ्रं न गृह्णाति तर्हि भवन्तः ग्रहणं कर्तुं न शक्नुवन्ति इति । अद्यत्वे मूल्यानां अनुसरणं कथं भवति। " " .

पूर्वं अस्मिन् वर्षे जूनमासस्य अन्ते हू क्षिजिन् इत्यनेन स्टॉकव्यापारस्य प्रथमवर्षे उक्तं यत् एकस्मिन् वर्षे ७४,००० युआन्-रूप्यकाणां हानिः अभवत् । तस्मिन् समये सः गहनं वचनं लिखितवान् यत् -

"एकवर्षे मया स्टॉकव्यापारे ७४,००० युआन्-रूप्यकाणां हानिः कृता, परन्तु अहम् अपि वक्तुम् इच्छामि यत् अहं बहु किमपि ज्ञातवान्। अहं अनुसृत्य मूलतः शेयर-बजार-नियमानाम् परितः विशाल-विवादं अवगच्छामि। मार्केट-विश्वासस्य गम्भीर-अभावस्य कारणानि अहं गभीरतया अवगच्छामि तथा बहुसंख्यकनिवेशकानां दुःखं अहं हानिविषये दुःखितः अस्मि तथा च अस्य भावस्य प्रसारस्य कारणेन उत्पन्नाः स्पिलओवरप्रभावाः अवलोकिताः अतः अहं व्यर्थतया शेयरबजारस्य एतत् चक्रं न गतः big Vs who often comment on the current affairs on the Internet should also go to A-shares to buy some stocks , तथैव, यदा वयं कदाचित् पतङ्गवत् प्लवामः तदा शेयरबजारः अस्मान् रज्जुवत् आकर्षयिष्यति, अस्मान् अपि उड्डयनं न करिष्यति उच्चैः अतिदूरं वा” इति ।

अस्मिन् वर्षे हू क्षिजिन् बहुधा स्टॉकव्यापारस्य विषये प्रसिद्धानि उद्धरणं कृतवान्, एकदा अपि अवदत् यत् "यदि भवान् मम लीकं कटयितुम् इच्छति, परन्तु अहं तान् न विक्रयिष्यामि तर्हि भवान् तान् कथं कटयितुं शक्नोति?"

अस्मिन् विषये हू क्षिजिन् एकदा मञ्चे व्याख्यातवान् यत्, "मया उक्तं यत् अन्ये मम लीकं न विक्रयणं कर्तुं न शक्नुवन्ति, यतः अहं सामान्यतया निम्नबिन्दौ क्रीतवन् आसीत्। यस्मिन् दिने मया क्रीतवन्तौ तस्मिन् दिने ३१४४ बिन्दुः आसीत्, and I opened an account that day , अहं परदिने स्टॉक्स् क्रेतुं आरब्धवान्, अतः अहं तान् निम्नक्षेत्रे क्रीतवन् आसीत्, मम पर्याप्तः विश्वासः आसीत्, 100% विश्वासः आसीत्, यत् स्टॉकः 3144 बिन्दुभ्यः उपरि आगमिष्यति न जानामि कदा।अहं जानामि, परन्तु अहं निश्चितरूपेण पुनः गमिष्यामि, तथा च मम शतप्रतिशतम् विश्वासः अस्ति यत् स्टॉकः ३३०० वा ३४०० बिन्दुपर्यन्तं प्राप्स्यति, ततः मम स्टॉकः स्वाभाविकतया पुनः आगमिष्यति।”.