समाचारं

वाङ्ग यी अमेरिकी-चीनव्यापारपरिषदः निदेशकमण्डलस्य प्रतिनिधिमण्डलेन सह मिलति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग समाचार विदेशमन्त्रालयस्य जालपुटे २०२४ तमस्य वर्षस्य जुलैमासस्य २२ दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरोसदस्यः विदेशमन्त्री च वाङ्ग यी इत्यनेन सामूहिकरूपेण... बीजिंगनगरे अमेरिकी-चीनव्यापारपरिषदः संचालकमण्डलम्।

वाङ्ग यी अमेरिकनव्यापारिणां चीनदेशस्य भ्रमणस्य स्वागतं कृतवान् । वाङ्ग यी इत्यनेन दर्शितं यत् अमेरिकी-चीन-व्यापारपरिषद् गतवर्षे स्वस्य ५० वर्षाणि पूर्णानि अभवन्, यत्र समितिस्य कार्यस्य पूर्णतया पुष्टिः कृता तथा च समितिं मित्रवतः आदानप्रदानस्य अधिकानि सेतुः निर्मातुं, अधिकानि बन्धनानि बुनितुं च प्रोत्साहयति चीन-अमेरिका-देशयोः मध्ये व्यावहारिकसहकार्यं चीन-अमेरिका-देशयोः मध्ये अग्रिम-५० वर्षेषु विजय-सहकार्यस्य योगदानं कुर्वन्तु।

वाङ्ग यी इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयं पूर्णसत्रं अधुना एव सफलतया सम्पन्नम् अस्ति एषा ऐतिहासिकमहत्त्वस्य महत्त्वपूर्णा सभा अस्ति या विश्वव्यापीं ध्यानं आकर्षितवती अस्ति। भवान् प्रथमः अमेरिकीव्यापारप्रतिनिधिमण्डलः अस्ति यः पूर्णसत्रस्य अनन्तरं भ्रमणं कृतवान् चीनस्य नूतनं वातावरणं भवन्तः प्रथमवारं अधिकव्यापकरूपेण गभीरीकरणस्य सुधारस्य अनुभूतिम् कर्तुं शक्नुवन्ति। चीनस्य विकास-इतिहासस्य सम्पूर्णे चीन-देशः सुधारस्य उपरि अवलम्ब्य, उद्घाटनं च कृत्वा समयस्य तालमेलं ग्रहीतुं महतीं प्रगतिम् अकरोत् । चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं चीनदेशः सुधारस्य, उद्घाटनस्य च कारणेन प्रथमं शताब्दीलक्ष्यं सफलतया प्राप्तवान् अधुना अस्माकं चीनीयशैल्या आधुनिकीकरणे नूतना स्थितिः निर्मातुं सुधारस्य, उद्घाटनस्य च उपरि अवलम्बनं कृत्वा द्वितीयशताब्दीलक्ष्यं प्रति प्रयत्नः करणीयः |. पूर्णसत्रेण पारितः "निर्णयः" २०,००० तः अधिकाः शब्दाः सन्ति, येषु चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य सर्वान् पक्षान् आच्छादितम् अस्ति, तथा च सुधारस्य अधिकव्यापकरूपेण गभीरीकरणस्य विहङ्गमदृश्यम् अस्ति "निर्णये" ३०० तः अधिकानि महत्त्वपूर्णानि सुधारकार्याणि प्रस्तावितानि सन्ति, येन स्पष्टं भवति यत् ते सर्वे २०२९ तमे वर्षे चीनगणराज्यस्य स्थापनायाः ८० वर्षाणि यावत् प्राप्ताः भविष्यन्ति, येन चीनीयशैल्याः आधुनिकीकरणस्य ठोसप्रतिश्रुतिः प्रदास्यति।

वाङ्ग यी इत्यनेन सुधारस्य गहनीकरणस्य निर्णये महत्त्वपूर्णानां उपायानां परिचयः अपि कृतः, विशेषतः उच्चस्तरीयं उद्घाटनं, चीनस्य सुधारः उद्घाटनं च सिद्धान्तिकं दिशात्मकं च इति दर्शयन्, समग्रं लक्ष्यं च चीनीयैः सह समाजवादीव्यवस्थायां निरन्तरं सुधारं विकासं च कर्तुं वर्तते लक्षणं कृत्वा राष्ट्रियशासनं प्रवर्तयति। चीनस्य सामाजिकव्यवस्थां विकासमार्गं च परिवर्तयितुं कोऽपि प्रयासः व्यर्थः एव। वयं चीनीयजनेन चयनितस्य समीचीनमार्गस्य अनुसरणं कुर्मः, न च चीनीयमाडलस्य निर्यातं कुर्मः, समानतायाः परस्परसम्मानस्य च आधारेण विश्वस्य अन्यैः देशैः सह आदानप्रदानं एकीकरणं च सुदृढं कर्तुं इच्छुकाः स्मः विश्व आधुनिकीकरणस्य मार्गे हस्तः।

वाङ्ग यी इत्यनेन चीन-अमेरिका-सम्बन्धः विश्वस्य महत्त्वपूर्णेषु द्विपक्षीयसम्बन्धेषु अन्यतमः इति दर्शितवान् । चीन-अमेरिका-देशयोः सहकार्यं भवति वा परस्परं सम्मुखीभवति वा इति द्वयोः जनयोः कल्याणे, मानवजातेः भविष्ये, दैवस्य च विषये प्रभावः भवति अमेरिकादेशस्य प्रति चीनस्य नीतिः सुसंगता अस्ति, स्थिरतां निरन्तरताम् च निर्वाहयति, सः सर्वदा परस्परसम्मानं, शान्तिपूर्णं सहजीवनं, विजय-विजय-सहकार्यं च इति त्रयाणां सिद्धान्तानां अनुरूपं स्वकार्यं सम्पादितवान् अस्ति , मतभेदानाम् प्रबन्धनं, अमेरिका-देशेन सह सहकार्यस्य विस्तारः, चीन-अमेरिका-सम्बन्धानां स्थिरीकरणाय च प्रयत्नः करणीयः । तत्सह चीनदेशस्य हिताः अपि सन्ति येषां रक्षणं कर्तव्यं, सिद्धान्ताः येषां रक्षणं कर्तव्यं, तलरेखाः च सन्ति येषां पालनम् अवश्यं कर्तव्यम् । आशास्ति यत् अमेरिकीव्यापारसमुदायः चीनेन सह हस्तेन सह अग्रे गमिष्यति, न केवलं स्वस्य अधिकविकासं प्राप्तुं, अपितु चीन-अमेरिका-सम्बन्धानां विकासे, द्वयोः जनयोः मैत्रीं च नूतनं योगदानं दातुं | .

वाङ्ग यी अमेरिकीप्रतिनिधिनां भाषणं सम्यक् श्रुत्वा तेषां चिन्तानां एकैकं प्रतिक्रियां दत्तवान् ।

वाङ्ग यी इत्यनेन उक्तं यत् चीनदेशः अमेरिका च द्वौ प्रमुखौ देशौ स्तः ये परस्परं परिवर्तनं कर्तुं प्रयत्नः कर्तुं न शक्नुवन्ति इति "स्वदेशः प्रथमं" इति दृष्ट्या विश्वं लघु, जनसङ्ख्यायुक्तं च अस्ति, तत्र "घोरः स्पर्धा" सर्वदा भवति । साझीकृतनियतिदृष्ट्या जगत् विस्तृतं विस्तृतं च अस्ति, सर्वत्र सहकार्यस्य अवसराः सन्ति । विशालः पृथिवी चीन-अमेरिका-देशयोः एकत्र विकासं समृद्धिं च कर्तुं शक्नोति । विगत ४५ वर्षाणां इतिहासः अस्मान् वदति यत् चीन-अमेरिका-सम्बन्धानां समग्रं वातावरणं यदि उत्तमम् अस्ति तर्हि सर्वेषां पक्षानाम् लाभः भविष्यति। यदि सामान्यवातावरणं उत्तमं न भवति तर्हि संचारस्य, सहकार्यस्य च स्थानं निपीड्यते इति अनिवार्यम्। आशास्ति यत् अमेरिकी-चीनव्यापारपरिषद् तस्य सदस्यकम्पनयः च चीनदेशे स्वस्य विकासानुभवेन सह मिलित्वा स्वस्य सम्पर्कस्य प्रभावस्य च सक्रियरूपेण उपयोगं करिष्यन्ति, येन अमेरिकीसर्वकाराय, काङ्ग्रेसाय,... all classs of life, and to make more objective, positive and rational voices to promote संयुक्तराज्यसंस्थायाः चीनस्य सम्यक् अवगमनं स्थापयितव्यं, चीनस्य अर्थव्यवस्थां, व्यापारं च विज्ञानं प्रौद्योगिक्यं च दमनं त्यक्तव्यं, प्रभावीरूपेण तादृशानां समस्यानां समाधानं कर्तव्यं ये जनान् प्रति जनान् प्रतिबन्धयन्ति तथा सांस्कृतिकविनिमयं, चीन-अमेरिका-सम्बन्धानां स्थिरं स्वस्थं च विकासं प्रवर्धयति।

अमेरिकी-चीनव्यापारपरिषदः निदेशकमण्डलस्य अध्यक्षः रुई सिबो, संयुक्तपरिवारस्वास्थ्यसेवायाः संस्थापकः ली बिजिंग्, बोइङ्ग् अन्तर्राष्ट्रीयसमूहस्य अध्यक्षः नेल्सनः, शैक्षिकपरीक्षणसेवायाः मुख्यकार्यकारी सोङ्ग अनमिन्, अमेरिकी-चीनव्यापारपरिषदः अध्यक्षः एलेन्, इत्यादिभिः चीनस्य साम्यवादीदलस्य २० वर्षाणि स्वागतं कृतम् सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं महत्त्वपूर्णः संकेतः प्रकाशितः। चीनदेशे दीर्घकालं यावत् निवेशं, संचालनं च निरन्तरं कर्तुं चीनसर्वकारस्य कृते नीतिसङ्गतिः, सुसंगतिः, स्थिरता च निर्वाहयितुं महत्त्वपूर्णम् अस्ति आर्थिकसुधारं चीनदेशे च उद्घाटनं कृत्वा विदेशीयनिवेशस्य अधिकं स्थायित्वं आकर्षयति। अमेरिका-चीन-सम्बन्धः विश्वस्य महत्त्वपूर्णः द्विपक्षीयः सम्बन्धः अस्ति, आर्थिकव्यापारसम्बन्धः च स्थिरीकरणकारकः अस्ति । अमेरिकीव्यापारसमुदायस्य चीनदेशे स्वप्रयत्नाः निरन्तरं गहनं कर्तुं विश्वासः अस्ति, अर्थव्यवस्था व्यापारः, निवेशः, हरितविकासः, स्वास्थ्यं, शिक्षा, जनानां मध्ये आदानप्रदानं च इत्यादिषु अनेकक्षेत्रेषु द्विपक्षीयसहकार्यं अधिकं गभीरं कर्तुं उत्सुकः अस्ति, तथा च अस्ति अमेरिकी-चीन-सम्बन्धस्य सशक्तस्य सन्तुलितस्य च निर्माणार्थं प्रतिबद्धः, यः द्वयोः देशयोः शान्ति-विकासयोः पूर्णतया अनुरूपः अस्ति |. अमेरिकी-चीन-व्यापारपरिषद् सक्रियरूपेण स्वस्य प्रभावं भूमिकां च प्रयोक्तुं इच्छुकः अस्ति तथा च अमेरिकी-चीन-सम्बन्धानां विकासाय स्थिरीकरण-शक्तेः रूपेण दृढतया कार्यं कर्तुं इच्छति।

सम्पादक डेंग शुहोंग