समाचारं

स्वायत्तवाहनचालनस्य “अन्तिमप्रहेलिकाखण्डः” चीनीयकारकम्पनयः यूरोपं अमेरिकादेशं च वर्षद्वयं त्रयं यावत् पृष्ठतः त्यक्तवन्तः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



स्रोत丨चुआंग्येबांग (ID: ichuangyebang)

लेखक丨पान लेई

सम्पादक |

चित्र स्रोत丨मध्ययात्रा

"चीनदेशे बहवः कम्पनीः वयं निश्चितरूपेण जितुम् न शक्नुमः, परन्तु यदि वयं भागं न गृह्णामः तर्हि वयं परित्यक्ताः भवेम इति भीताः स्मः।"

गतमासे उद्यमशीलताराज्येन आयोजिते २०२४ DEMO WORLD इत्यस्मिन् हेल्ला टेक्नोलॉजी इत्यस्य महाप्रबन्धिका वाङ्ग जिओक्सियाओ इत्यनेन उक्तं यत् चीनस्य स्मार्टकार उद्योगशृङ्खलायां नवीनतायाः वेगेन सा अत्यन्तं आश्चर्यचकिता अस्ति।



हेल्ला प्रौद्योगिक्याः महाप्रबन्धकः वाङ्ग जिओक्सियाओ

सा उदाहरणं दत्तवती यत् वयं अधुना एव ईंधनवाहनात् विद्युत्वाहनेषु संक्रमणं कृतवन्तः, ब्रेकिंगप्रणाली च वैक्यूमपम्पात् EHB (Electronic Hydraulic Braking) इति परिवर्तिता फलतः EHB इति वर्षद्वयं यावत् EHB इति नामाङ्कनं जातम्, तथा च विपण्यां केचन जनाः पुनः EMB (Electronic Machinery Braking) इति ब्रेकं वक्तुं आरब्धवन्तः।

एतत् भाग-आपूर्तिकानां कृते कठिनम् अस्ति, "मया अधुना एव एकं संस्करणं (उत्पादस्य) प्रारब्धम् अस्ति तथा च पार्श्वे स्थितः प्रतिवेशिनः अग्रिमसंस्करणं प्रारब्धवान् एव। मया अनुसरणं कर्तव्यं वा न वा?"

वाङ्ग जिओक्सियाओ वस्तुतः "ब्रेक-बाय-तार" इत्यस्य तकनीकीभाषणपट्टिकां सूचितवान् - एषा प्रौद्योगिकी तारनियन्त्रितस्य चेसिस् इत्यस्य कोरेषु अन्यतमं मन्यते तथा च उच्चस्तरीयस्वायत्तवाहनचालनस्य साक्षात्कारार्थं अनिवार्यं भवति

परन्तु तस्याः कष्टं जनयन्तः घटनाः अद्यापि उद्भवन्ति इति विविधानि लक्षणानि सन्ति ।

१० जुलै दिनाङ्के ब्रेकिंग्-क्षेत्रे वैश्विक-स्तर-१-कम्पनी बीजिंग-वेस्ट्-समूहेन २०२६ तमे वर्षे आधिकारिकतया ईएमबी-इत्यस्य सामूहिक-उत्पादनं भविष्यति इति घोषितम् ।



Jingxi Group इत्यस्य विद्युत् यांत्रिक ब्रेकिंग प्रणाली EMB नमूना

जिंग्क्सी इत्यनेन आधिकारिकतया प्रेसविज्ञप्तौ उक्तं यत् कैयी ऑटो तथा यूपाओ टेक्नोलॉजी इत्येतयोः कृते रणनीतिकसहकार्यपरियोजनानि सुरक्षितानि सन्ति।

अतः पूर्वं बीजिंग वेस्ट्, थिसेनक्रुप् च २०२५ तमे वर्षे ईएमबी-उत्पादन-रेखायाः कार्यान्वयनस्य प्रवर्धनार्थं, २०२६ तमे वर्षे उत्तरार्धे ग्राहक-सामूहिक-उत्पादनस्य आरम्भार्थं च सहकार्यं कृतवन्तौ

एतेन EMB - कृते घरेलुस्पर्धा तापिता अस्ति - EMB विकासकाः, टीयर 1 तथा स्टार्ट-अप कम्पनीभिः सह, एतत् पटलं किञ्चित् जनसङ्ख्यायुक्तं कृतवन्तः ।

झेजियांग विश्वविद्यालयस्य वाहनसंशोधनसंस्थायाः प्राध्यापकस्य चीनीयविज्ञानस्य अकादमीयाः आगन्तुकप्रोफेसरस्य च क्षियोङ्ग शुशेङ्गस्य मते आगामिषु दशवर्षेषु ईएमबी विस्फोटकवृद्धिं अनुभविष्यति तथा च शतशः अरबरूप्यकाणां वैश्विकब्रेकबाजारस्य प्रायः २०% भागं धारयिष्यति युआनस्य ।

अस्य अर्थः अस्ति यत् केवलं ईएमबी इत्यस्य विपण्यप्रमाणं २० अरब युआन् यावत् भवति ।



स्वायत्तवाहनचालनस्य कृते “प्रहेलिकायाः ​​अन्तिमः भागः”

"टेस्ला अस्मिन् वर्षे मॉडल् वाई इत्यस्य 'फेस्लिफ्ट्' मॉडल् न प्रक्षेपयिष्यति।"



एलोन् मस्कः नेटिजनैः सह अन्तरक्रियायां न बहुकालपूर्वं उक्तवान् यत् टेस्ला तथाकथित "पुनर्निर्माण" इत्यत्र अन्धरूपेण न प्रवृत्तः न अपितु ओटीए मार्गेण विद्यमानानाम् आदर्शानां उन्नयनं अनुकूलनं च निरन्तरं करिष्यति।

चतुर्वर्षेभ्यः अधिकं यावत् विपण्यां वर्तते इति आदर्शरूपेण गतवर्षे वैश्विकविक्रयः १२.२ लक्षं यूनिट् अतिक्रान्तवान् ।

टेस्ला इत्यस्य “सॉफ्टवेयर-निर्धारितकारानाम्” लाभः, तेषां पृष्ठतः इलेक्ट्रॉनिक-विद्युत्-वास्तुकला च अधिकाधिकं ज्ञायते

OEMs इत्यस्य दृष्ट्या भविष्यस्य हार्डवेयरं मानकीकरणस्य अथवा मॉड्यूलरीकरणस्य दिशि अनिवार्यतया गमिष्यति, तथा च वाहनानां विभेदितं मूल्यं सॉफ्टवेयरस्तरस्य अधिकं प्रतिबिम्बितं भविष्यति

स्मार्टफोन-उद्योगस्य विषये एतादृशः एव अस्ति ।

चिप्स्, फ्लैश मेमोरी, फाउण्ड्री इत्यादीनां सदृशं मूल्यं पारदर्शकं भवति, तत्र जादू नास्ति ।

एकमात्रं उत्पादबलं यत् अन्येभ्यः ब्राण्ड्-भ्यः मोबाईल-फोन-ब्राण्ड्-इत्यस्य भेदं कर्तुं शक्नोति, तत् सॉफ्टवेयरम् अस्ति ।

यथा, हुवावे इत्यत्र होङ्गमेङ्ग् अस्ति, एप्पल् इत्यत्र iOS अस्ति ।



एतेषां सॉफ्टवेयरस्य उपरि विविधाः पारिस्थितिकसेवाः व्युत्पन्नाः, यथा मनोरञ्जन-अनुप्रयोगाः इत्यादयः, नूतनं व्यापार-प्रतिरूपं निर्माय अर्थात् सॉफ्टवेयर-कार्यं, सेवां च विक्रीय धनं प्राप्तुं

स्मार्टकारानाम् अपि एतादृशी प्रवृत्तिः अस्ति ।

यदि कारकम्पनयः विभेदितानि उत्पादनानि निर्मातुम् इच्छन्ति तर्हि तेषां उत्पादबलसम्बद्धं सॉफ्टवेयरसार्वभौमत्वं स्वहस्ते ग्रहीतव्यम् ।

एतेन एतादृशी घटना उत्पन्ना यस्मिन् OEM-संस्थाः सॉफ्टवेयर-हार्डवेयर-योः वियुग्मनं कर्तुं, अर्थात् सॉफ्टवेयर-हार्डवेयर-योः पृथक्करणं कर्तुं प्रयतन्ते ।

कारकम्पनयः केन्द्रीयगणना + डोमेननियन्त्रकस्य केन्द्रीकृतविद्युत्विद्युत्वास्तुकलाद्वारा सॉफ्टवेयरहार्डवेयरयोः पृथक्करणस्य साक्षात्कारं कृत्वा ते अधिकलचीलतया हार्डवेयरसप्लायरं चयनं कर्तुं शक्नुवन्ति, येन विकासदक्षतायां सुधारः भवति, व्ययस्य न्यूनीकरणं च भवति

सर्वाधिकं महत्त्वपूर्णं वस्तु उच्चस्तरीयं स्वायत्तवाहनचालनम् अस्ति।

यतः उच्चस्तरीयस्वायत्तवाहनचालनस्य ब्रेकिंग् इत्यादिषु प्रमुखलिङ्केषु बहुविधसुरक्षा-अतिरिक्तता भवितुमर्हति, तथैव द्रुततरप्रतिसादसमयाः अपि भवितुमर्हन्ति ।

एतेन पूर्वस्य विशालस्य, जटिलस्य, अकुशलस्य च यांत्रिकसंरचनायाः स्थाने तारनियन्त्रितसंरचनायाः आवश्यकता भवति ।

अतः L3 इत्यस्य उपरि स्वायत्तं चालनं तार-तार-चैसिस् इत्यस्य उपरि निर्भरं भवति, तथा च EMB तार-तार-चैसिस् इत्यस्य मूलघटकः अस्ति, यः अधिकं सटीकं वाहननियन्त्रणं दातुं शक्नोति

बीजिंग वेस्ट् ग्रुप् इत्यस्य सीटीओ डग् कार्सनः अवदत् यत् बीजिंग वेस्ट् इत्यस्य ईएमबी सिस्टम् चक्रस्य तालाबन्दी गतिः १-बॉक्स्, २-बॉक्स् ब्रेकिंग् सिस्टम् इत्येतयोः अपेक्षया द्विगुणं द्रुतं भवति, चत्वारि चक्राणि स्वतन्त्रतया नियन्त्रितानि सन्ति



बीजिंग वेस्ट् ग्रुप् इत्यस्य सीटीओ डग् कार्सनः

अस्य अर्थः अस्ति यत् एकस्य चक्रस्य EMB इत्यस्य कार्यं नष्टं भवति चेदपि अन्ये त्रयः ब्रेकिंग् कार्यं निरन्तरं दातुं शक्नुवन्ति ।

ईएमबी स्वायत्तवाहनप्रणाल्या सह एकीकृतस्य अनन्तरं एईबी इत्यस्य सदृशकार्यस्य एकीकरणस्य अतिरिक्तं वाहनस्य बोधक्षमतासु सुधारं कर्तुं लिडार्, कैमरा इत्यादीनां संवेदकानां सूचनां अपि उत्तमरीत्या एकीकृत्य स्थापयितुं शक्नोति

अपि च एआइ-एल्गोरिदम्-प्रवर्तनानन्तरं EMB चालकस्य चालनशैलीं निरन्तरं ज्ञातुं शक्नोति ।

तस्मिन् एव काले ईएमबी प्लग-एण्ड्-प्ले स्वाभाविकतया स्मार्टकारयोः सॉफ्टवेयर-हार्डवेयर-प्रणालीनां एकीकरणं प्रवर्धयति ।

एतत् एव बृहत्तमं कारणं यत् बीजिंग वेस्ट् ग्रुप् सहितं टीयर १ ईएमबी-प्रवर्तनं कर्तुं उत्सुकः अस्ति ।

यतो हि वयं ईएमबी-समाधानं कृत्वा ब्रेकिंग-प्रणालीं पूर्णतया इलेक्ट्रॉनिकं कृतवन्तः, अतः तार-नियन्त्रित-चैसिस्-इत्यस्य एकं प्रमुखं भागं समाधाय, स्वायत्त-वाहनस्य सामान्य-प्रवृत्त्या च वयं तालमेलं कृतवन्तः

एवं ईएमबी इति वाहनस्य ब्रेकिंग् क्षेत्रे "अन्तिमसमाधानम्" अथवा स्वायत्तवाहनचालनस्य "प्रहेलिकायाः ​​अन्तिमः भागः" इति उच्यते ।



कोऽपि कारकम्पनी EMB त्यक्तुं साहसं न करोति

यदा ईएमबी ब्रेकिंग-प्रणाल्यां परिवर्तनं आनेतुं शक्नोति इति प्रौद्योगिकीरूपेण गण्यते तदा कोऽपि एतत् अवसरं त्यक्तुम् न इच्छति, अपि च कोऽपि एतत् अवसरं त्यक्तुम् न साहसं करोति

बीजिंग वेस्ट् ग्रुप् इत्यस्य वैश्विक मुख्यकार्यकारी झेङ्ग जीएलियाङ्ग इत्यनेन उक्तं यत् आगामिषु दशवर्षेषु स्मार्टकारानाम् मूलमूल्यं उच्चस्तरीयस्वायत्तवाहनचालनं स्मार्टकाकपिट् च अस्ति।

ईएमबी उच्चस्तरीयस्वायत्तवाहनचालनस्य आवश्यकतां पूर्तयितुं शक्नोति, यदा तु तार-नियन्त्रितनिलम्बनं, बीजेएक्सस्य अन्यत् मूल-उत्पादं, आरामस्य, नियन्त्रणीयतायाः, बुद्धिमान् काकपिट्-इत्यस्य च आवश्यकतां पूरयितुं शक्नोति

यथा, बीजिंग वेस्ट् समूहेन घोषितानां ग्राहकानाम् एकः "युपाओ टेक्नोलॉजी" इति तारनियन्त्रितस्य चेसिस् इत्यस्य विकासकः अस्ति ।



तदतिरिक्तं ईएमबी चीनीयसप्लायर्-भ्यः "लेन्-परिवर्तनस्य, ओवरटेक-करणस्य च" अवसरं दातुं शक्नोति ।

ईएमबी-संस्थायाः पूर्वं ब्रेकिंग्-प्रणाल्याः सामान्यतया कतिपयानां प्रमुखानां टीयर-१-निर्मातृणां संरक्षणम् आसीत् ।

उदाहरणरूपेण बोस्च् इति गृह्यताम् ।

बोस्च इत्यनेन प्रारब्धः ईएसपी (इलेक्ट्रॉनिक स्टेबिलिटी सिस्टम्) प्रायः विगतकेषु वर्षेषु कारकम्पनीनां प्रचारपोस्टरेषु कारस्य सुरक्षां सिद्धयितुं दृश्यते स्म

एतत् सङ्गणकविज्ञापनस्य "Intel inside" इत्यस्य सदृशम् अस्ति ।

ब्रेकप्रणालीनां कृते वैक्यूमपम्पस्य युगे अस्मिन् क्षेत्रे बोस्चः अग्रणी आसीत् ।

सम्प्रति ईएचबी स्वस्य मात्रां वर्धयति, तथा च Bosch इत्यस्य सम्बद्धस्य उत्पादस्य iBooster इत्यस्य वैश्विकविपण्यभागः ९०% पर्यन्तं अस्ति ।



iBooster इति

परन्तु EMB भिन्नम् अस्ति।

यद्यपि बोस्, कॉन्टिनेण्टल्, जेड्एफ इत्यादीनां लाभाः अद्यापि सन्ति तथापि चीनीयकम्पनीनां न्यूनानुमानं कर्तुं न शक्यते ।

विभिन्नैः कम्पनीभिः घोषितस्य वर्तमानस्थितेः आधारेण चीनदेशस्य ईएमबी-विकासकाः उत्पादप्रक्षेपणस्य प्रगतेः तुल्यकालिकरूपेण अग्रे सन्ति ।

बीजिंग वेस्ट् ग्रुप् इत्यस्य योजना अस्ति यत् २०२६ तमे वर्षे ईएमबी इत्यस्य सामूहिकं उत्पादनं आरभ्यत इति ।

"Coordinate System", २०२३ तमे वर्षे स्थापितः ब्रेक-बाय-तार-अनुसन्धान-विकास-विकासकः सूझौ-नगरे एकं कारखानम् अस्य वर्षस्य अन्ते यावत् ईएमबी-सामूहिक-उत्पादनार्थं सज्जः भविष्यति इति कथ्यते, तथा च तस्य कृते निर्दिष्टानि स्थानानि प्राप्तानि सन्ति डोङ्गफेङ्ग फेङ्गक्सिङ्ग तथा डोङ्गफेङ्ग लान्टु।

हुआशेन् रुइली इत्यनेन २०२३ तमे वर्षे CV (proof of concept) प्रोटोटाइप् परीक्षणं सम्पन्नम् ।

अन्यत् जियोङ्गी इलेक्ट्रॉनिक्स् यत् ध्यानं आकर्षितवान् तत् अस्मिन् वर्षे आरम्भे शीतकालीनपरीक्षणस्य द्वितीयचक्रस्य समाप्तिः आसीत् ।

टोङ्ग्यु टेक्नोलॉजी, किआङ्गु टेक्नोलॉजी इत्यादयः अपि ईएमबी-सम्बद्धानां प्रौद्योगिकीनां भण्डारं कुर्वन्ति ।

सापेक्षतया, ZF इत्यस्य अपवादं विहाय, यत् गतवर्षस्य अन्ते चतुर्-परिक्रमीय-EMB योजनां प्रकाशितवान्, अधिकांशः प्रमुखाः अन्तर्राष्ट्रीय-स्तर-1-निर्मातारः अद्यापि स्वस्य EMB-कार्यन्वयन-नोड्-इत्यस्य घोषणां न कृतवन्तः

एतस्य सम्बन्धः वाङ्ग क्षियाओक्सियाओ इत्यनेन पूर्वं यत् उक्तं तस्य सम्बन्धः भवितुम् अर्हति ।

सा अवदत् यत् पारम्परिकः स्तरः प्रथमः सामान्यतया एकां पीढीं प्रक्षेपणं, एकां पीढीं विकसितुं, एकां पीढीं आरक्षितुं च नियमानाम् अनुसरणं करोति ।

परन्तु चीनस्य स्मार्टकार-उद्योग-शृङ्खलायाः द्रुत-पुनरावृत्त्या एषा लयः तावत् प्रभावी न अभवत् ।

"पूर्वं भवति स्म यत् टीयर 1 तेषां अर्जितधनस्य उपयोगेन एकपीढीयाः उत्पादानाम् प्रक्षेपणकाले अग्रिमपीढीयाः उत्पादानाम् शनैः शनैः प्रक्षेपणं कर्तुं शक्नुवन्ति स्म, चक्रं निर्मान्ति स्म। एतेन ते नवीनतायाः शक्तिं निरन्तरं निर्वाहयितुं अपि शक्नुवन्ति" इति सा अवदत् , परन्तु अधुना परिवर्तनं जातम्।

"पारम्परिक-स्तर-1 इत्यनेन अधुना एव एकां पीढीं उत्पादानाम् आरम्भः कृतः, पार्श्वे स्थितः प्रतिवेशकः च अग्रिम-पीढीं प्रारब्धवान्, अतः अनुसंधान-विकास-उपकरणयोः निवेशं पुनः प्राप्तुं कोऽपि उपायः नास्ति।

यदि वयं अस्माकं प्रतियोगिनां पुनरावृत्तिप्रक्रियायाः अनुसरणं न कुर्मः तर्हि पारम्परिकस्तर 1 इत्यस्य अग्रणीस्थानं गारण्टीकृतं न भविष्यति "एतेन पारम्परिकभागसप्लायराः अतीव परस्परविरोधिनः भवन्ति।



चीनीयकारकम्पनयः

अथवा यूरोपीय-अमेरिकन-कार-कम्पनीः वर्षद्वयं त्रयं यावत् त्यक्त्वा गन्तुं शक्नोति ।

यद्यपि चीनीयकारकम्पनयः उपयोक्तृन् आकर्षयितुं नूतनानि सुविधानि प्रक्षेपणं कर्तुं क्षुब्धाः सन्ति तथा च टीयर 1 इत्यस्य उपरि प्रचण्डं दबावं जनयन्ति तथापि डग् कार्ल्सनस्य मतं यत् एतत् वाहन-उद्योगे सामान्यम् अस्ति

तस्य दृष्ट्या प्रथमस्तरः समीचीननवीनीकरणं सम्पादयितुं समीचीनसमये समीचीनप्रौद्योगिकीप्रक्षेपणं च इति विषयः अस्ति ।

चीनीयवाहनविपण्ये नवीनतायाः गतिः अतीव द्रुतगतिः अस्ति एतत् तथ्यम्, अवश्यमेव च एतत् एकं आव्हानं वर्तते।

परन्तु प्रथमस्तरस्य कृते अपि एषः अवसरः अस्ति ।

विशेषतया ईएमबी-सम्बद्धे सः मन्यते यत् बीजिंग वेस्ट् प्रायः २५ वर्षाणि यावत् ईएमबी-प्रौद्योगिकी विकसितवती अस्ति, "अधुना ईएमबी-इत्यस्य विपण्यां स्थापयितुं सर्वोत्तमः समयः अस्ति" इति

सः सुरक्षाविशेषतानां महत्त्वे अपि बलं दत्तवान् ।

"ईएमबी यदा अस्माकं आवश्यकता भवति तदा आरभ्यते इति सुनिश्चितं करणं समस्या नास्ति। अस्माकं आवश्यकता नास्ति तदा एतत् उत्पादं न आरभ्यते इति सुनिश्चितं कर्तुं सर्वाधिकं आव्हानं वर्तते" इति सः अवदत् lot of testing. केवलं सुरक्षां सुनिश्चित्य।

ईएमबी-कार्यन्वयने अग्रणीः भवितुं चीनदेशः एव सर्वोत्तमः विपण्यः इति अपि सः मन्यते ।

"यतो हि चीनदेशे (विश्वस्य) सर्वाधिकं विद्युत्वाहनानां संख्या अस्ति, तथा च ईएमबी विद्युत्वाहनानां अनिवार्यः भागः अस्ति" इति सः अवदत्, चीनीयप्रयोक्तृणां एकं लक्षणं च तेषां नूतनानां प्रौद्योगिकीनां उच्चस्वीकारः अस्ति



परन्तु यूरोपीय-अमेरिकन-कार-कम्पनीनां कृते स्थितिः भिन्ना भवितुम् अर्हति ।

"अवश्यं तेषां रुचिः ईएमबी-विषये अपि अस्ति" इति सः अवदत्, परन्तु एतेषां कार-कम्पनीनां "अधिक-परम्परागत-विकास-चक्रं विचार्य, ते एतत् प्रौद्योगिकी-स्थापनं कर्तुं शक्नुवन्तः चीनीय-विपण्यात् २-३ वर्षाणि पृष्ठतः भविष्यन्ति

इदं "अधिकं पारम्परिकं" विकासचक्रं वाङ्ग जिओक्सियाओ इत्यनेन उल्लिखितेन अनुसंधानविकासलयेन सह सम्बद्धम् अस्ति - प्रथमं एकां पीढीं प्रक्षेपणं कुर्वन्तु, ततः व्ययस्य पुनर्प्राप्त्यनन्तरं अन्यां पीढीं विकसितुं, तस्मिन् एव समये अग्रिमपीढीं आरक्षितुं च

डग् कार्लसनः अपि ईएमबी-सम्बद्धानां स्टार्टअप-संस्थानां विषये स्वविचारं दत्तवान् यत् अन्तिमेषु वर्षेषु विपण्यां प्रकटितम् अस्ति ।

"अल्पसंख्याकानां कारानाम् उपरि नूतनं प्रौद्योगिकीम् प्रयोक्तुं विश्वे दर्शयितुं च एकं कार्यम्" इति सः अवदत्, परन्तु विश्वसनीयाः, उच्चप्रदर्शनयुक्ताः उत्पादाः सामूहिकरूपेण उत्पादयित्वा प्रतिदिनं ग्राहकेभ्यः चतुर्णां कृते वितरितुं शक्नुवन् पञ्च वर्षाणि।तत् अन्यत् कथा।



ईएमबी सामूहिकनिर्माणस्य पूर्वसंध्यां प्राप्नोति

नीतिदृष्ट्या ईएमबी सामूहिक-उत्पादनस्य पूर्वसंध्यायां एव अस्ति इति भासते ।

अस्मिन् वर्षे आरम्भे चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इति उद्योगसङ्गठनेन "EMB Passenger Car Standard Launch Meeting" इति आयोजनं कृतम्, वर्षस्य अन्तः प्रासंगिकमानकानां प्रकाशनस्य योजना च अस्ति

एप्रिलमासे चीनस्य मोटरवाहनमानकीकरणसंशोधनसंस्थायाः चीनवाहनसंशोधनसंस्थायाः अपि ब्रेक-तार-मानकानां विषये संचारसमागमः अभवत् ।

तदतिरिक्तं ईएमबी इत्यस्य संशोधितः यूरोपीयमानकः मसौदे संस्करणे सम्पन्नः अस्ति, आगामिवर्षे आधिकारिकतया विमोचितः भविष्यति ।

न्यूनातिन्यूनं नीतिदृष्ट्या ईएमबी-अनुमोदनं सामान्यप्रवृत्तिः अस्ति ।

अस्मिन् निकटतया निरीक्षिते मार्गे निवेशकाः समुपस्थिताः भवितुम् आरब्धाः सन्ति ।

उदाहरणरूपेण Coordinate System इत्येतत् गृह्यताम् एकवर्षात् न्यूनेन समये वित्तपोषणस्य त्रयः चक्राः सम्पन्नाः सन्ति।

कम्पनीयाः वित्तपोषणस्य नवीनतमः दौरः मार्चमासस्य अन्ते सम्पन्नः, यत्र नॉर्दर्न् लाइट् वेञ्चर् कैपिटल इत्यनेन ५ कोटि युआन् निवेशः कृतः ।



हुआशेन्रुइली इत्यनेन वर्षत्रयात् न्यूनेन समये वित्तपोषणस्य त्रयः चक्राः सम्पन्नाः सन्ति ।

तदतिरिक्तं किआङ्गु प्रौद्योगिक्याः अपि अस्मिन् वर्षे वित्तपोषणस्य नूतनः दौरः सम्पन्नः ।

Jingxi Zhixing Zhangjiakou ऑटोमोटिव इलेक्ट्रॉनिक्स कं, लिमिटेड अपि गतवर्षस्य जूनमासे 2 अरब युआनपर्यन्तं ए वित्तपोषणस्य दौरं सम्पन्नवान्, वित्तपोषणस्य अस्य दौरस्य नेतृत्वं झांगजियाकोउ वित्तीय होल्डिङ्ग्स् इत्यनेन कृतम्, यत्र मार्बल ग्लोबल कैपिटल तथा होपु इत्यादीनां संस्थानां सहभागिता आसीत् निवेशः ।

वेस्ट् चाइना सिक्योरिटीज इत्यनेन गतवर्षे भविष्यवाणी कृता यत् २०२५ तमवर्षपर्यन्तं तारनियन्त्रितस्य चेसिस् इत्यस्य पञ्चानां प्रमुखानां प्रणालीनां वैश्विकविपण्यस्य आकारः १७५.७ अरब युआन् यावत् भवितुं शक्नोति, येषु तारनियन्त्रितचैसिस् प्रथमं नूतनचक्रस्य आरम्भं करिष्यति