समाचारं

स्थले एव सेनापतयः परिवर्तयन्तु! डेमोक्रेट्-दलस्य जनाः किं चिन्तयन्ति ? इदानीं ट्रम्पः निश्चितः विजेता अस्ति वा ?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये जुलैमासस्य २१ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् स्वस्य निवृत्तेः घोषणां कृतवान् । निर्वाचनात् निवृत्त्यर्थं निरन्तरं आह्वानं प्रति प्रायः एकमासपर्यन्तं दृढतया युद्धं कृत्वा ८० वर्षीयः अन्ततः एतत् पदं स्वीकृत्य शैल्यां गन्तुं निश्चयं कृतवान्एतत् अप्रत्याशितम् किन्तु युक्तं परिणामम् अस्ति——गतमासे बहवः विश्लेषकाः मन्यन्ते यत् बाइडेनस्य वास्तविकरूपेण निर्वाचनात् निवृत्तेः सम्भावना न्यूना अस्ति अन्ततः सैन्यरणनीतिज्ञानाम् कृते चतुर्मासाभ्यः न्यूनेन समये तस्य आकस्मिकनिवृत्तेः परिवर्तनं वर्ज्यम् अस्ति डेमोक्रेटिकपक्षाय महत् आघातं भवतु इति विनाशकारी कार्यम्।परन्तु अन्ते बाइडेन् स्वस्य रिपब्लिकन-विरोधिनां, डेमोक्रेटिक-दलस्य अन्तः, विविध-दातृणां, प्रबल-जनमतस्य च दबावं सहितुं असमर्थः अभवत्, अप्रत्याशित-गोलिकायाः ​​सह मिलित्वा, इदं इव आसीत् यत् ईश्वरः तं मुक्तुं याचते स्म

तस्मिन् दिने बाइडेन् इत्यनेन सामाजिकमाध्यमेषु पत्रं स्थापितं यत् सः मूलतः पुनः निर्वाचनं प्राप्तुं अभिप्रायं कृतवान्, परन्तु "डेमोक्रेटिकपक्षस्य अमेरिकादेशस्य च हिताय" सः राष्ट्रपतिपदस्य दौडतः निवृत्तः भूत्वा स्वस्य पूर्णतां प्राप्तुं ध्यानं दत्तवान् शेषकार्यकालपर्यन्तं राष्ट्रपतिकर्तव्यं कृतवान् । दौडतः निवृत्तेः घोषणां कृत्वा बाइडेन् इत्यनेन उक्तं यत् सः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनार्थं अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य पूर्णतया समर्थनं समर्थनं च करिष्यति इति पश्चात् हैरिस् प्रतिवदति स्म यत्, "ट्रम्पं पराजयितुं यत् किमपि आवश्यकं तत् करिष्यामि" इति ।अस्मिन् क्षणे केचन जनाः वदन्ति यत् अमेरिकीनिर्वाचनं वस्तुतः पूर्वमेव समाप्तम् अस्ति, परन्तु अन्ये वदन्ति यत् अग्रिमः आश्चर्यः पश्चात् आगन्तुं शक्नोति।

 

▲ जूनमासस्य २७ दिनाङ्के सीएनएन-राष्ट्रपतिपदस्य वादविवादस्य अनन्तरं बाइडेन् मञ्चात् बहिः गतः

युद्धात् पूर्वं सेनापतिपरिवर्तनं सैन्यरणनीतिज्ञानाम् कृते वर्ज्यम् अस्ति

वस्तुतः अमेरिकन-इतिहासस्य प्रथमः व्यक्तिः बाइडेन् नास्ति यः "युद्धात् पूर्वं निर्वाचनं परित्यजति" ।द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं द्वयोः डेमोक्रेटिक-राष्ट्रपतियोः निर्वाचनवर्षेषु पुनः निर्वाचनं न कर्तुं निर्णयः कृतः - क्रमशः १९५२ तमे वर्षे मार्चमासे हैरी ट्रुमैन्, १९६८ तमे वर्षे लिण्डन् जॉन्सन् च निर्वाचनात् निवृत्तेः निर्णयः मार्चमासे कृतः(टिप्पणी: सामान्यनिर्वाचनं तस्मिन् एव वर्षे नवम्बरमासे भविष्यति) . उभयत्र तदनन्तरं नामाङ्किताः डेमोक्रेट्-दलस्य सदस्याः तदानीन्तनः इलिनोय-राज्यस्य गवर्नर् अड्लै स्टीवेन्सन् द्वितीयः, तदानीन्तनः उपराष्ट्रपतिः ह्युबर्ट् हम्फ्री च आसन् ।तस्मिन् वर्षे सामान्यनिर्वाचने अपि ते रिपब्लिकन्-दलेन पराजिताः अभवन् ।स्टीवेन्सन् ड्वाइट आइज़नहावर इत्यनेन सह, हम्फ्री रिचर्ड निक्सन् इत्यनेन सह पराजितः ।

तस्मिन् समये ट्रुमैन्-जोन्सन्-योः निवृत्तेः प्रत्यक्षकारणानि युद्धेन अधः कर्षितौ——ट्रुमैनस्य कृते कोरियायुद्धम् आसीत्, जॉन्सनस्य कृते वियतनामयुद्धम् आसीत् । १९५२ तमे वर्षे यथा यथा अमेरिकीसैनिकाः कोरियायुद्धे सम्मिलिताः अभवन् तथा तथा ट्रुमैन् इत्यस्य अनुमोदनस्य मूल्याङ्कनं ऐतिहासिकं न्यूनतमं स्तरं प्राप्तवान् ।तस्मिन् एव काले तस्मिन् समये डेमोक्रेटिकपक्षः सर्वकारीयभ्रष्टाचारकाण्डेषु संलग्नः आसीत्, येन जनानां असन्तुष्टिः उत्पन्ना यत् डेमोक्रेटिकपक्षः बहुकालं यावत् सत्तायां वर्तते इति(टिप्पणी: रूजवेल्ट्, ट्रुमैन् च संयुक्तरूपेण २० वर्षाणि यावत् कार्यालये आस्ताम्) . अपरपक्षे आइज़नहावरः द्वितीयविश्वयुद्धकाले अत्यन्तं सम्माननीयः नायकः आसीत्, यत् रिपब्लिकनपक्षस्य उम्मीदवारस्य कृते तस्मिन् काले प्लस् आसीत् यदा अमेरिकादेशः युद्धे स्वस्य संलग्नतायाः विषये अतीव आक्रोशितः आसीत्

▲ द्वितीयविश्वयुद्धकाले सैनिकरूपेण तदनन्तरं राष्ट्रपतिपदविजये आइज़नहावरस्य (मध्यम) महती भूमिका आसीत् इति मन्यते ।

ट्रुमैन् इत्यस्य तुलने जॉन्सन् इत्यस्य स्थितिः अद्यतनस्य बाइडेन् इत्यस्य स्थितिः किञ्चित् सदृशी अस्ति । प्रथमं वियतनामयुद्धस्य निबन्धने असन्तुष्ट्याः कारणात् जॉन्सनस्य निधनं जातम् । तस्मिन् समये वियतनामयुद्धस्य अराजकप्रगतिः केनेडी इत्यस्य "विरासतः" इति जॉन्सन् इत्यस्य उपरि पतिता । जॉन्सन् श्वेतभवनं प्रविष्टस्य अनन्तरं तस्य कृते एतत् अव्यवस्थां उत्तराधिकारं प्राप्तुं विना अन्यः विकल्पः नासीत् । जॉन्सन् प्रारम्भे केनेडी इत्यस्य संघर्षस्य दृष्टिकोणात् व्यभिचरितुं अनिच्छन् आसीत्, परन्तु पश्चात् युद्धं उच्चस्तरं प्रति नेतुम् अचिन्तयत् । वियतनामविषये वरिष्ठनागरिकसल्लाहकारैः सह मिलनेषु जॉन्सन् तान् अवदत् यत् केनेडी इत्यस्य सामाजिक-आर्थिक-राजनैतिक-सुधार-विषये बलं दत्तं विस्मरन्तु, सैन्य-सङ्घर्षे विजयं च नूतन-प्रशासनस्य सर्वोच्च-प्राथमिकताम् अकरोत् परन्तु एतेन हनोई-नगरे परिवर्तनं बाध्यं कर्तुं वा साईगन्-नगरस्य राजनैतिकस्थितिं स्थिरं कर्तुं वा असफलम् अभवत् । १९६८ तमे वर्षे उत्तरवियतनामदेशेन दक्षिणवियतनाम-अमेरिका-सैनिकयोः उपरि आकस्मिकं आक्रमणं जातम्, वियतनामयुद्धेन जॉन्सन्-इत्यस्य घातकः आघातः अभवत् ।

अद्यत्वे बाइडेन् अपि बाह्ययुद्धैः गभीरं कर्षितः अस्ति । २०२१ तमस्य वर्षस्य अगस्तमासे अमेरिकीसशस्त्रसेनाभिः अफगानिस्तानदेशात् आधिकारिकतया निवृत्तिः सम्पन्नः, २००१ तमे वर्षे आरब्धस्य २० वर्षीयस्य युद्धस्य समाप्तिः अभवत् । यद्यपि एतत् अपरिहार्यं परिणामं बहुप्रशासनकारणानां दीर्घकालीनकारकाणां परिणामः अस्ति तथापि अन्ततः एतत् लज्जाजनकं परिणामं बाइडेनस्य कार्यकाले एव अभवत्, सः च लज्जायाः भारं अवश्यमेव वहति तदनन्तरं रूस-युक्रेन-सङ्घर्षः, कजाख-इजरायल-सङ्घर्षः च क्रमशः २०२२ तमे वर्षे २०२३ तमे वर्षे च प्रवृत्तः बाइडेन्-प्रशासनस्य प्रतिक्रिया अधुना ट्रम्पस्य रिपब्लिकन्-पक्षस्य च दृष्टौ "बम-प्रहारस्य लक्ष्यं" अभवत्, तस्य आलोचना अपि कृता अस्ति अन्तर्राष्ट्रीयसमुदायः।

▲ पूर्वराष्ट्रपतिः हैरी ट्रुमैन् (वामभागे) तत्कालीनः टेक्सास्-देशस्य अमेरिकी-सीनेटरः लिण्डन् बी.

द्वितीयं सहकारिणां डेमोक्रेट्-दलस्य मध्ये स्पर्धा ।१९६८ तमे वर्षे वियतनामयुद्धेन डेमोक्रेटिकदलस्य गभीरविभाजनं जातम्, अतः अलाबामा-विभाजनवादी जार्ज वालस् इत्यस्य सामान्यनिर्वाचने अन्ततः तृतीयपक्षस्य उम्मीदवारः अभवत्, येन दक्षिणस्य अनेकेषां डेमोक्रेटिकपक्षस्य समर्थनं पातितम्अधुना बाइडेन् इत्यस्य निवृत्तिः बहुधा डेमोक्रेटिकपक्षस्य अन्तः सफलस्य "बलात् राजीनामा", पलायनस्य च कारणेन अस्ति ।राष्ट्रपतिपदस्य वादविवादात् आरभ्य एकतः ट्रम्पः तस्य प्रचारदलः च अस्य प्रेरणायाः पृष्ठतः सन्ति इति जनमतं वर्तते।

बाइडेन् इत्यस्य समीपस्थजनानाम् अनुसारं बाइडेन् स्वयमेव मन्यते यत् अद्यतनं मीडियाप्रचारं केनापि तस्य उपरि दबावं कृत्वा राजत्यागं कर्तुं बाध्यं कर्तुं योजना कृता अस्ति। सः मन्यते यत् पूर्वसदनसभापतिः पेलोसी मुख्यः प्रेरकः आसीत्, परन्तु अधुना सः स्वस्य पूर्वस्य रनिंग मेटस्य निकटमित्रस्य च पूर्वराष्ट्रपतिस्य ओबामा इत्यस्य विषये अपि शङ्कितः अस्ति, यः अचिरेण पूर्वं सार्वजनिकरूपेण तस्य समर्थनं कृतवान्, सः पर्दापृष्ठे अस्ति इति च मन्यते।ओबामा-दलेन अद्यतनकाले बाइडेन्-समर्थनं त्यक्तम्, आधिकारिकसमर्थनस्य एषः अभावः च विरोधः इति गण्यते ।

तदतिरिक्तं जॉन्सन् बाइडेन् इव स्वस्य स्वास्थ्यस्य स्थितिः प्रभावितः अस्ति ।(टिप्पणी: जॉन्सन् हृदयघातेन पीडितः आसीत्, यस्मिन् एकः १९५५ तमे वर्षे आसीत्, यदा जॉन्सन् केवलं ४७ वर्षीयः आसीत्, अतीव युवा आसीत्), अन्तरं यत् जॉन्सनस्य कृते स्वास्थ्यविषयाणि केवलं लघुपक्षः एव, यदा तु बाइडेनस्य कृते यद्यपि तस्य शारीरिकदशा तस्य निवृत्तेः मुख्यकारणं नास्ति तथापि ट्रम्पस्य तस्य उपरि आक्रमणे महत्त्वपूर्णं कारकं जातम्, विशेषतः... राष्ट्रपतिविमर्शानां जागरणम्।

इदानीं ट्रम्पः निश्चितः विजेता अस्ति वा ?

यद्यपि अहं कदापि अन्तिमनिमेषपर्यन्तं वचनं समाप्तुं न शक्नोमि,परन्तु बाइडेन् इत्यस्य निवृत्तिः, हैरिस् इत्यस्य प्रतिस्थापनं च(टिप्पणी: लेखनसमये हैरिस् डेमोक्रेटिकपक्षस्य उम्मीदवारस्य आसने तालान् न कृतवान्, अपि च दलम् अद्यापि आन्तरिकविमर्शस्य, अन्तिमप्रत्याशिनः चयनस्य च प्रक्रियायां वर्तते)तस्य अर्थः अस्ति यत् ट्रम्पस्य विजयस्य अधिका सम्भावना अस्ति, तस्य प्रबलगतिः च अधिकं कठिना भविष्यति।वर्तमान समये डेमोक्रेटिक-राज्यस्य विशाल-बहुमतेन दलस्य अध्यक्षाः हैरिस्-इत्यस्य समर्थनं प्रकटितवन्तः प्रचारवित्तस्य वैधानिकतायाः दृष्ट्या हैरिस् सर्वाधिकं उपयुक्तः उम्मीदवारः इति भासते ।

अभियानकानूनीकेन्द्रे संघीयप्रचारवित्तसुधारस्य निदेशकः सौरवघोषः रायटर्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् -अभियानवित्तदृष्ट्या उपराष्ट्रपतिः हैरिस् इत्यस्य नामाङ्कनं सर्वाधिकं सुलभः विकल्पः अस्ति ।घोष उवाच ."यावत् हैरिस् दौडस्य मध्ये तिष्ठति तावत् तस्याः स्वयमेव साझीकृतप्रचारनिधिः प्राप्तुं शक्यते, यद्यपि तौ औपचारिकरूपेण नामाङ्कनं स्वीकुर्वतः वा, यतः द्वयोः नामयोः एकस्मिन् प्रचारपञ्जीकरणदस्तावेजे दृश्यते तथा च यदि बाइडेन् इदानीं दौडतः निवृत्तः भवति , , हैरिस् बाइडेन् इत्यस्य हस्ते ९५.९ मिलियन डॉलरं ग्रहीतुं शक्नोति।

तथापि अस्मिन् वचने किञ्चित् असहमतिः दृश्यते । रिपब्लिकन-पक्षस्य प्रचार-वित्त-कानून-विशेषज्ञः चार्ल्स-स्पाइस्-इत्यनेन वालस्ट्रीट्-जर्नल्-पत्रिकायां राय-खण्डे दर्शितं यत् यावत् यावत् हैरिस्-दलस्य रनिंग्-सूचौ अस्ति, तावत्पर्यन्तं बाइडेन्-महोदयेन डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं औपचारिकरूपेण स्वीकुर्वितुं, ततः विद्यमान-प्रचार-निधिं तस्याः कृते स्थानान्तरयितुं च आवश्यकम्, परन्तु नामाङ्कनं न स्वीकृत्य बाइडेन् संघीयनिर्वाचनप्रचारकानूनस्य "अतिरिक्तप्रचारवित्तम्" इति प्रावधानानाम् अधीनः भविष्यति ।अर्थात् हैरिस् सहितं अन्येभ्यः अभ्यर्थिभ्यः $२००० तः अधिकं दानं कर्तुं न शक्यते ।

यद्यपि बाइडेन्-हैरिस्-योः मध्ये धनहस्तांतरणस्य विशिष्टविवरणं विवादितं भवति तथापि यत् निश्चितं तत् अस्ति यत् नूतने डेमोक्रेटिक-स्लेट्-मध्ये उभयोः विना विषयाः अधिकं जटिलाः भविष्यन्ति |.तस्मिन् समये $२००० सीमा(टिप्पणी: एषा प्रत्येकं निर्वाचनचक्रे संघीयअभियानसमितीनां मध्ये स्थानान्तरितस्य धनस्य राशिः अस्ति) बाइडेन्-अभियानः स्वस्य सर्वाणि प्रचार-निधिं नूतन-अभ्यर्थिनः कृते विधिपूर्वकं दानं कर्तुं न शक्नोति इति पूर्वनिर्णयः भविष्यति । तस्य स्थाने “दात्रे धनं प्रत्यागन्तुं प्रस्तावः अवश्यं भवति, यः ततः नूतनस्य अभ्यर्थिनः योगदानं दातुं शक्नोति” इति ।

हैरिस् इत्यस्य प्राकृतिकाः अन्ये च अर्जिताः लाभाः अपि सन्ति । तस्याः आफ्रिका-अमेरिका-देशस्य, एशिया-देशस्य, महिला च इति स्वाभाविकं लेबलं वर्तते, कृष्णवर्णीय-हिस्पैनिक-मतदातानां मध्ये तस्याः समर्थनस्य दरः अपि बाइडेन्-महोदयात् अधिकः अस्ति । ५९ वर्षीयः ऊर्जावानः च हैरिस् न केवलं बाइडेन् इत्यस्य आयुः स्वास्थ्यसमस्या च डेमोक्रेटिकपक्षे यत् भारं स्थापयति तस्मात् मुक्तिं प्राप्स्यति, अपितु ट्रम्पात् अपि प्रायः २० वर्षाणि कनिष्ठः अस्ति।कतिपयेषु शासनविषयेषु सा "ट्रम्पस्य द्वितीयकार्यकालस्य" अपेक्षया उत्तमं खाचित्रं निर्मातुं अपि प्रयतितुं शक्नोति । यथा वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​उदाहरणं दत्तम्, हैरिस् जनसमूहं आह्वयितुं शक्नोति यत् सः एकं नेतारं निर्वाचयितुं शक्नोति यः "अत्याचारिणां समक्षं हारयति" इति नेतारं न अपितु सशक्तं लोकतान्त्रिकं गठबन्धनं समर्थयति तथा च एकं नेतारं आलिंगयति यः गर्भपातस्य अधिकारस्य रक्षणं करोति तथा च धर्मान्तरणस्य अपेक्षया यौन-अल्पसंख्याकानां अधिकारस्य रक्षणं करोति ईसाईधर्मः ईसाईधर्मः तथा च एकः समाजः यस्मिन् परिवारस्य विषये पुरुषप्रधानदृष्टिकोणाः सर्वकारीयनीतिषु एकीकृताः भवन्ति। तदतिरिक्तं, पूर्वस्मिन् "काल्पनिक" सर्वेक्षणे, हैरिस् अपि बाइडेन् इत्यस्मात् उत्तमं प्रदर्शनं करोति इति चिन्तितम् यदा काल्पनिकरूपेण ट्रम्पस्य सामना कर्तुं बाइडेन् प्रतिस्थापनं चिन्वितुं पृष्टम्

परन्तु ज्ञातव्यं यत् एतत् सर्वेक्षणं राष्ट्रपतिविमर्शस्य किञ्चित्कालानन्तरं जूनमासस्य २७ दिनाङ्के आरब्धम्, यदा जनभावना अराजकतायाः अस्थिरतायाः च चरमसीमा आसीत्, अतः अस्य सर्वेक्षणस्य सन्दर्भमहत्त्वं सीमितम् इति वक्तुं शक्यते अपेक्षया, हैरिस् इत्यस्य यथार्थानुमोदनमूल्याङ्कनं तुल्यकालिकरूपेण न्यूनम् अस्ति । पञ्चत्रिंशत् अष्टस्य नवीनतमस्य सर्वेक्षणस्य अनुसारं हैरिस् इत्यस्य अनुमोदनस्य रेटिंग् केवलं ३८.६% अस्ति, यत् ट्रम्प इत्यस्मात् बहु पृष्ठतः अस्ति । तस्याः उपरि अन्ये बहवः दागाः अपि सन्ति, यथा तस्याः आप्रवासनविषयेषु अव्यवस्थितं प्रबन्धनं, तस्याः प्रशासनकाले श्वेतभवनेन सह तनावपूर्णसम्बन्धाः, अभियोजकत्वेन तस्याः प्रारम्भिककार्यक्षेत्रे व्यावसायिकदागाः च विगतचतुर्वर्षेषु हैरिस् गतः इति दृश्यते the public with a reputation for poor business ability, सः अतीव लोकप्रियः नास्ति इति धारणा।

▲  सप्ताहपूर्वं १७ जुलै दिनाङ्के सर्वेक्षणस्य परिणामेषु ज्ञातं यत् हैरिस् इत्यस्य अनुमोदनस्य दरः केवलं ३८.६% एव आसीत्, ५०.४% जनाः समर्थनं न कर्तुं मतदानं कृतवन्तः ।दत्तांशस्रोतः : ५३८ मतदानम्

परन्तु अन्तिमविश्लेषणे अन्तिमः डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारः अद्यापि हैरिस् इति अधिका सम्भावना वर्तते यत् युद्धक्षेत्रे तस्याः उपस्थितिः परिस्थित्या बाध्यता इति वक्तुं शक्यते, अथवा सा "बलिबकरी" इति चयनिता आसीत् तथापि वर्तमानकाले सम्भवतः डेमोक्रेटिकपक्षः मतदानं आकर्षयितुं "दुर्बलं सशक्तं च" संयोजनं निर्मातुम् आशास्ति, यस्य अर्थः अस्ति यत् सम्भवतः हैरिस्-उपनिदेशकः कः अधिकं ध्यानस्य योग्यः अस्ति——तथा च अयं डिप्टी २०२८ तमे वर्षे डेमोक्रेटिकपक्षस्य उम्मीदवारः इति न निराकर्तुं शक्यते।