समाचारं

"मञ्चिन् डेमोक्रेट्-पक्षस्य सदस्यत्वेन पुनः पञ्जीकरणं कर्तुं विचारयति, दातृभ्यः च आह्वानं प्राप्तवान्" इति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] २१ तमे दिनाङ्के सीएनएन-संस्थायाः पश्चिमवर्जिनिया-नगरस्य सिनेटर-जो-मञ्चिन्-समीपस्थानां सूत्राणां उद्धृत्य उक्तं यत् ७६ वर्षीयः मञ्चिन्-महोदयः डेमोक्रेट्-पक्षस्य रूपेण पुनः पञ्जीकरणं कर्तुं विचारयति स्म, ततः सः डेमोक्रेटिक-पक्षस्य कृते प्रत्याशीनां पङ्क्तौ सम्मिलितः अभवत् राष्ट्रपतिपदस्य नामाङ्कनम्। मञ्चिन् मूलतः डेमोक्रेट्-पक्षस्य सदस्यः आसीत् किन्तु अधुना सः स्वतन्त्रः अस्ति ।

सीबीएस-पत्रिकायाः ​​अनुसारं मञ्चिन् इत्यस्य कृते डेमोक्रेटिक-पक्षस्य दातृभ्यः अधिकारिभ्यः च आह्वानं प्राप्तम् यत् सः डेमोक्रेटिक-पक्षस्य पुनः पञ्जीकरणं कृत्वा राष्ट्रपतिपदार्थं प्रत्याययितुं प्रोत्साहयति। मञ्चिन् इत्यस्य वचनेन परिचितः व्यक्तिः पोलिटिको इत्यस्मै एतस्य वार्तायाः पुष्टिं कृतवान् ।

तस्मिन् दिने पूर्वं अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिपदप्रचारात् स्वस्य निवृत्तेः घोषणां कृत्वा उपराष्ट्रपतिस्य हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य समर्थनं प्रकटितवान् बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः पूर्वं मञ्चिन् सीएनएन-सञ्चारमाध्यमेन साक्षात्कारं स्वीकृत्य पञ्चमः सिनेटरः अभवत् यः बाइडेन् राष्ट्रपतिपदस्य दौडतः निवृत्तिम् आह्वयति स्म

पश्चिमवर्जिनिया-देशस्य अमेरिकी-सिनेटरः मञ्चिन् (दक्षिणे) CNN-संस्थायाः “State of the Union” इति कार्यक्रमेन साक्षात्कारं कुर्वन् (अधः समानः)

मञ्चिन् "स्टेट् आफ् द यूनियन" कार्यक्रमे अवदत् यत् बाइडेन् इत्यस्य कृते लाठिं समर्पयितुं समयः अस्ति। सः आशां कृतवान् यत् सत्ताहस्तांतरणं "अत्यन्तं आदरपूर्वकं" भविष्यति इति ।

"गुरुहृदयेन एव अहं निर्णयं करोमि यत् (बाइडेन्) कृते मशालं नूतनपीढीं प्रति प्रसारयितुं समयः अस्ति" इति मञ्चिन् अवदत्।

तत् कथं भविष्यति इति पृष्टः सः अवदत् यत् यदि बाइडेन् पदं त्यजति तर्हि नूतनस्य उम्मीदवारस्य चयनार्थं सार्वजनिकप्रक्रिया इच्छति।

मञ्चिन् स्वयमेव राज्यपालं सम्भाव्यप्रतिस्थापनरूपेण प्राधान्यं ददाति । सः केन्टकी-राज्यस्य गवर्नर् एण्डी बेशियर् अथवा पेन्सिल्वेनिया-राज्यस्य गवर्नर् जोश शापिरो इत्यस्य सम्भाव्यप्रत्याशीरूपेण सुझावम् अयच्छत् ।

सः स्वीकृतवान् यत् "अभियानं कस्यचित् कृते अविश्वसनीयं मानसिकं शारीरिकं च आव्हानं वर्तते" तथा च सः आशास्ति यत् बाइडेन् स्वस्य कार्यकालस्य अन्तिमेषु पञ्चसु मासेषु देशस्य एकीकरणे, वाक्पटुतां शान्तयितुं च निरन्तरं ध्यानं दातुं शक्नोति।

मञ्चिन् २०१० तमे वर्षात् पश्चिमवर्जिनिया-देशस्य सिनेटर्-रूपेण कार्यं कृतवान् । २०२३ तमस्य वर्षस्य नवम्बरमासे मञ्चिन् २०२४ तमस्य वर्षस्य निर्वाचनं त्यक्त्वा पुनः निर्वाचनं न याचयिष्यति इति घोषितवान् । तस्मिन् समये सः एकं वक्तव्यं प्रकाशितवान् यत्, "मासानां यावत् सावधानीपूर्वकं विचारं कृत्वा मम परिवारेण सह दीर्घकालं यावत् वार्तालापं कृत्वा अहं मन्ये यत् अहं पश्चिमवर्जिनिया-राज्यस्य कृते यत् कर्तुम् इच्छामि तत् मया साधितम्। मया मम कठिनतमेषु निर्णयेषु अन्यतमः कृतः" इति life.

सः मन्यते यत् अमेरिकादेशे डेमोक्रेटिक-रिपब्लिकन्-दलयोः मध्ये वर्धमानाः मतभेदाः काङ्ग्रेस-पक्षस्य लकवाग्रस्तं कुर्वन्ति, राष्ट्रिय-समस्यां च वर्धयन्ति "अधिकांशः अमेरिकनः श्रमं प्राप्नोति। अस्माभिः अमेरिका-देशं पुनः आनेतुं आवश्यकं, विभाजनकारी-द्वेषः परस्परं दूरं न धकेलितुं अर्हति।

सदैव मावेरिकः आसीत् मञ्चिन् एकदा डेमोक्रेटिकपक्षस्य प्रमुखः "पार्श्वे कण्टकः" आसीत् । सः बाइडेन् इत्यस्य सर्वेषु प्रमुखेषु विधायिकेषु कार्यसूचनेषु प्रमुखा भूमिकां निर्वहति, बाइडेन् इत्यस्य सहायतां कृतवान् यत् काङ्ग्रेस-पक्षं खरब-डॉलर्-मूल्यकं आधारभूत-संरचना-विधेयकं पारितं कर्तुं धक्कायति, अपि च गर्भपात-अधिकारस्य रक्षणार्थं विधेयकं प्रवर्तयितुं डेमोक्रेट्-दलस्य अवरुद्धवान्

अस्मिन् वर्षे मेमासे मञ्चिन् डेमोक्रेटिकपक्षं त्यक्तवान् । सः तदा अवदत् यत् अमेरिकादेशस्य "राष्ट्रीयराजनीतिः भग्नः अस्ति, न च द्वयोः पक्षयोः सामान्यभूमिं अन्वेष्टुं सम्झौतां कर्तुं इच्छति" इति ।

वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं वर्तमानकाले यद्यपि बाइडेन्-समर्थनेन हैरिस्-महोदयस्य नामाङ्कनस्य गारण्टी नास्ति तथा च डेमोक्रेटिक-राष्ट्रीय-समित्याः प्रतिनिधिः स्वपसन्दस्य व्यक्तिं मतदानं कर्तुं स्वतन्त्राः सन्ति तथापि हैरिस्-महोदयः अद्यापि डेमोक्रेटिक-पक्षस्य राष्ट्रपतिः सर्वाधिकं सम्भाव्यते

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।