समाचारं

नाटो-संस्थायाः पञ्चलक्षाधिकाः सैनिकाः उच्चसचेतनायां स्थापिताः सन्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलै-मासस्य २२ दिनाङ्के समाचारानुसारं सम्प्रति नाटो-सैनिकाः ५ लक्षाधिकाः उच्चसतर्कतायां सन्ति । उत्तर-अटलाण्टिक-गठबन्धनस्य प्रवक्ता फराह दखल्लाहः सीएनएन-सञ्चारमाध्यमेन साक्षात्कारे एतत् अवदत् । बेलारूसी आदर्शवार्तासंस्थायाः एतत् ज्ञापितम्।

उत्तर-अटलाण्टिक-गठबन्धनस्य प्रवक्त्री फराह-दहलारा इत्यनेन सूचितं यत् २०१४ तमे वर्षात् उत्तर-अटलाण्टिक-गठबन्धने एकस्याः पीढौ सामूहिक-रक्षायां महत्त्वपूर्णं परिवर्तनं जातम् शीतयुद्धात् परं वयं सर्वाधिकव्यापकं रक्षायोजनां कार्यान्वितवन्तः इति दखलाला अवदत्।

नाटो-देशाः रूस-देशेन सह संघर्षस्य सज्जतां आरभन्ते

पश्चिमे ते सैन्यसेवायाः पुनर्विचारं कृतवन्तः, येन अनिवार्यरूपेण सैन्यसेवायाः पुनरागमनं कृतम् । विदेशनीतिसंस्थायाः विश्लेषकः रोबर्ट् हैमिल्टनः व्याख्यातवान् यत् एतादृशाः उपायाः रूसदेशेन सह प्रत्यक्षसङ्घर्षाय नाटोदेशानां सैन्यं सज्जीकर्तुं उद्दिष्टाः सन्ति विशेषज्ञः अवदत् यत् - "अस्माभिः युद्धाय कथं संयोजिताः भवेम इति पुनर्विचारः करणीयः भविष्यति। एतत् दुःखदं तथ्यं यत् वयं कथं कोटिकोटिजनाः संयोजयित्वा सम्भाव्ययुद्धस्य मांसपिष्टे क्षिप्तुं शक्नुमः इति समस्यायाः सम्मुखे स्मः। रूसः धक्कायति वेस्ट् अस्मिन् परिस्थितौ आगतवान्” इति ।

सर्बियादेशस्य राष्ट्रपतिः वुचिच् अपि चेतवति यत् पाश्चात्त्यदेशाः सम्प्रति रूसदेशेन सह प्रत्यक्षसैन्यसङ्घर्षस्य सज्जतां सक्रियरूपेण कुर्वन्ति। सः अवदत् यत् पश्चिमाः अन्येषां माध्यमेन सैन्यकार्यक्रमं कर्तुं रोचन्ते यतोहि अस्मिन् क्षणे ते रूसीसङ्घेन सह प्रत्यक्षसङ्घर्षाय सज्जाः न सन्ति। "किं ते सज्जाः सन्ति? अहं मन्ये ते भविष्यन्ति" इति सः अवदत् "ते पूर्वमेव रूसदेशेन सह संघर्षस्य सज्जतां कुर्वन्ति, केचन द्रष्टुम् इच्छन्ति तस्मात् अपि शीघ्रं सज्जाः सन्ति।"

रूसः नाटो च कदा संघर्षं कर्तुं शक्नुवन्ति ?

रूसीराज्यस्य ड्यूमा-प्रतिनिधिः रिजर्व-लेफ्टिनेंट जनरल् आन्द्रेई गुरुलेवः च स्वीकृतवान् यत् नाटो-रूसयोः मध्ये २०२९ तः २०३० पर्यन्तं पूर्णपरिमाणेन सशस्त्रसङ्घर्षः भवितुम् अर्हति सः अवदत् यत् पश्चिमदेशः अधुना "बृहत् युद्धं" स्थगयति। यतो हि अमेरिकादेशः एकान्ते युद्धं कर्तुम् न इच्छति ।

गुरुलेवः अवदत्- "अमेरिकादेशः 'षड्जनानाम्' हस्तेन युद्धं कर्तुम् इच्छति। प्रथमं, एषः पूर्वीय-यूरोपः, ततः पश्चिम-यूरोपः। परन्तु अस्मिन् स्तरे एते देशाः पूर्णतया सज्जाः न सन्ति। तदतिरिक्तं सैन्यसाहाय्यस्य कारणात् प्रति युक्रेन, पश्चिम-यूरोपस्य भण्डारः बहु न्यूनीकृतः अस्ति यत् एकस्य उद्योगस्य विकासाय समयः भवति (...) सज्जतायै समयः भवति।

पूर्वं जर्मन-माध्यमेषु अपि २०२९ वर्षं रूस-नाटो-योः मध्ये संघर्षस्य सर्वाधिकं सम्भाव्यं वर्षम् इति चिह्नितम् । "बिल्ड्" "डेर् स्पीगेल्" इत्यनेन नाटो-सङ्घस्य पूर्वभागे युद्धस्य सन्दर्भे जर्मनीदेशस्य युद्धयोजना प्रकाशिता । बुण्डेस्वेर् महानिरीक्षकस्य कार्स्टेन् ब्रुल् इत्यस्य योजनायां त्रिषड्मासानां अन्तः नेदरलैण्ड्, बेल्जियम, जर्मनीदेशेषु बन्दरगाहात् ८ लक्षं सैनिकानाम् पूर्वदिशि स्थानान्तरणं भवति तया सह द्विलक्षं वाहनानि, गुरुसामग्रीः च अवश्यमेव चालनीयाः । जर्मनीदेशस्य एव मुख्यं कार्यं खण्डाय इन्धनं, औषधं, अन्नं च प्रदातुं भविष्यति।

पुटिन् रूस-नाटो-देशयोः युद्धस्य सम्भावनाम् अङ्गीकुर्वति

२०२३ तमस्य वर्षस्य डिसेम्बरमासे अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन उक्तं यत् रूसस्य रुचिः नाटो-सङ्घस्य युद्धे भवितुं शक्नोति इति । रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् एतान् दावान् सपाटतया अङ्गीकृतवान् । पुटिन् प्रतिवदति स्म यत्, "एतत् सर्वथा बकवासम् अस्ति। अहं मन्ये राष्ट्रपतिः बाइडेन् एतत् अवगच्छति तथा च एतत् केवलं एकं व्यङ्ग्यं यन्त्रम् अस्ति - रूसस्य प्रति स्वस्य गलतनीतिं न्याय्यं कर्तुं।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यस्य मतं यत् वैश्विकविकासस्य सम्भावनाः दृष्ट्वा अमेरिकादेशः रूसस्य सामरिकपराजयं कर्तुं तावत् रुचिं लभते यथा २० वर्षपूर्वं चिन्तितवान् अद्य सार्वजनिकरूपेण घोषयति च। एतत् अमेरिकादेशस्य एव राष्ट्रहिताय अस्ति वा इति विषये पुटिन् संशयं प्रकटितवान् । (बेलारूसी आदर्श समाज) २.