समाचारं

बाङ्गलादेशे विरोधाः प्रचलन्ति बाङ्गलादेशे चीनदेशीयाः : स्थानीयजनाः बहिः गन्तुं निषिद्धाः सन्ति तथा च विद्युत्-अन्तर्जाल-विच्छेदः अपि अस्ति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्ष समाचार संवाददाता सु ज़िकिंग तथा प्रशिक्षु शि हुइपिंग

अधुना एव बाङ्गलादेशे विरोधान्दोलनानि, प्रदर्शनानि च प्रवृत्तानि । अस्य विरोधस्य लक्ष्यं देशस्य नागरिकानां बाङ्गलादेशस्य लोकसेवकानां कृते "कोटाव्यवस्थायाः" उन्मूलनस्य, योग्यता-आधारित-प्रवेशस्य कार्यान्वयनस्य च आग्रहः इति कथ्यते १० जुलै दिनाङ्के बाङ्गलादेशस्य सर्वोच्चन्यायालयेन सर्वकारीयकार्यस्य कोटाव्यवस्थायाः निलम्बनस्य घोषणा कृता । नवीनतमः निर्णयः २१ दिनाङ्के कृतः यत् देशस्य “संस्थापकनायकानां” वंशजानां कृते आरक्षितानां सिविलसेवापदानां कोटा ५% यावत् महत्त्वपूर्णतया न्यूनीकरिष्यते, ९३% सिविलसेवापदानि च योग्यता-आधारित-प्रवेशानां कृते उद्घाटितानि भविष्यन्ति |. अधुना यावत् विरोधाः अद्यापि प्रचलन्ति।

बाङ्गलादेशस्य चीनदेशीयः टीना (छद्मनाम) इत्यस्याः मते टॉप् न्यूज्-सञ्चारकर्तृभ्यः अवदत् यत् बाङ्गलादेशे वर्तमानाः प्रदर्शनाः विश्वविद्यालयक्षेत्रस्य समीपे एव केन्द्रीकृताः सन्ति। "प्रदर्शनेषु कोऽपि चीनदेशीयः भागं न गृहीतवान्। नगरे विद्युत्-अन्तर्जाल-विच्छेदः अभवत्, कार्यं च विद्यालयाः च स्थगिताः आसन्। केवलं केचन सुपरमार्केट्, औषधालयाः, जनानां आजीविकायाः ​​अन्ये च शॉपिंग-मॉल-स्थानानि सामान्यतया उद्घाटितानि आसन्।

ऑनलाइन सामाजिकमाध्यममञ्चात् विडियोस्य स्क्रीनशॉट्

अधुना एव अन्तर्जालद्वारा प्रकाशितैः भिडियाभिः ज्ञातं यत् बाङ्गलादेशे अद्यापि प्रदर्शनानि प्रचलन्ति। तत्सम्बद्धानां वार्तानां अनुसारं प्रदर्शनकारिणः बाङ्गलादेशस्य "कोटाव्यवस्थायाः" उन्मूलनस्य आग्रहं कुर्वन्ति यस्मिन् सर्वकारः सार्वजनिकक्षेत्रे कतिपयानि पदस्थानानि कतिपयेभ्यः समूहेभ्यः आरक्षितं करोति। राजधानी ढाका-नगरस्य प्रमुखेषु चौराहेषु आन्दोलनकारिणः मार्गरोधं कृत्वा राजधानीम् अन्यनगरैः सह सम्बद्धाः प्रमुखराजमार्गाः अवरुद्धवन्तः, येन ढाका-देशस्य अधिकांशभागेषु, अनेकेषु प्रमुखेषु नगरेषु च यातायातस्य लकवाः अभवत्

२२ जुलै दिनाङ्के टॉप न्यूज इत्यस्य एकः संवाददाता बाङ्गलादेशस्य चीनदेशीया टीना (छद्मनाम) इत्यनेन सह सम्पर्कं कृतवान् सा बाङ्गलादेशे त्रयः वर्षाणि यावत् अस्ति, होमस्टे तथा रियल एस्टेट् विक्रयणं पट्टे च व्यवसायं चालयति, ततः स्थानीयजनेन सह विवाहं कृतवती। टीना इत्यनेन उक्तं यत् जुलैमासस्य आरम्भे "कोटा-व्यवस्थायाः" विरोधं कुर्वन्तः केचन स्वराः आसन्, जुलै-मासस्य मध्यभागे च सहसा बृहत्-प्रमाणेन विरोधाः अभवन्, यावत् बाङ्गलादेशः व्यवस्थां स्थापयितुं सेना-पुलिसं च न प्रेषितवान्

टीना अवदत् यत्, "अष्टादश-१९ दिनाङ्केषु प्रथमं ढाका-नगरद्वये, बाङ्गलादेशस्य राजधानी चटगाङ्ग-नगरयोः च आरम्भः अभवत्, अनन्तरं प्रदर्शनेषु विरोधेषु च भागं गृह्णन्तः सम्पूर्णेषु बाङ्गलादेशस्य विश्वविद्यालयस्य छात्रेषु प्रसृताः" इति टीना अवदत्

अस्याः घटनायाः कारणात् स्थानीयसर्वकारेण कार्यं स्थगितम् अभवत्, अधिकांशविद्यालयाः बन्दाः अभवन् टीना इत्यस्य मते अद्यापि केचन मूलभूतजीविकायाः ​​उद्योगाः उद्घाटिताः सन्ति, परन्तु स्थानीयसर्वकारेण नियमः अस्ति यत् निवासिनः वीथिं गन्तुं न शक्नुवन्ति। "स्थानीयक्षेत्रे ये जनाः परेड-कार्यक्रमे भागं न गृहीतवन्तः ते प्रतिदिनं द्वौ घण्टां यावत् विनोदार्थं बहिः गन्तुं वा दैनन्दिन-आवश्यकवस्तूनि क्रेतुं वा शक्नुवन्ति। अन्यसमये गृहे एव स्थातुं आवश्यकम् अस्ति। अहं अपि न जानामि यत् स्थितिः कीदृशी अस्ति।" मम प्रतिवेशिनः गृहाणि अधुना एव।"

यथा यथा विरोधाः प्रचलन्ति स्म तथा तथा ढाका-आदीनि नगराणि अन्तर्जाल-विद्युत्-विच्छेदेन बहिः जगति सम्पर्कं कर्तुं कठिनं भवति स्म, अधिकतया टीना केवलं दीर्घदूरसीमापार-दूरभाषेण एव स्वपरिवारेण सह संवादं कर्तुं शक्नोति स्म "मया चीनदेशस्य सहभागितायाः विषये न श्रुतम्, यतः अस्मिन् चीनीयजनानाम् हितं न सम्मिलितम्। अत्र आगच्छन्तः अधिकांशः चीनदेशीयाः व्यापारे संलग्नाः सन्ति वा चीन-बाङ्गलादेश-सहायता-परियोजनासु भागं गृह्णन्ति, ते सर्वे च तूफानस्य शान्तीकरणस्य आशां कुर्वन्ति यथाशीघ्रं" इति टीना अवदत्।

जियाङ्ग वेन् इत्यस्य सामाजिकमाध्यमखातेः स्क्रीनशॉट्

बाङ्गलादेशस्य अन्यः चीनदेशीयः जियाङ्ग वेन् (छद्मनाम) टॉप् न्यूज्-सञ्चारकर्तृभ्यः अवदत् यत् सः ढाका-देशे यत्र द्वन्द्वाः अभवन्, तेषु क्षेत्रेषु अतीतः अस्ति इति। २० जुलै दिनाङ्के स्वस्य सामाजिकमाध्यमेषु सार्वजनिकसूचनानुसारं ढाकादेशः विरोधसङ्घर्षात् परं अन्तर्जालतः विच्छिन्नः अस्ति, परन्तु सः तत्क्षणमेव गृहं प्रति प्रत्यागन्तुं इच्छति स्म, परन्तु प्रतिबन्धानां कारणात् स्वगृहस्य सम्पर्कं कर्तुं कठिनं जातम् on activities, पदयात्रिकाः, मार्गे वाहनानि च व्यस्ताः आसन्, वयं सफलतया विमानस्थानकं प्राप्तवन्तः बाङ्गलादेशं प्रति गन्तुं गन्तुं च वर्तमानं स्थितिः सामान्या अस्ति।

टीना अवदत् यत् प्रदर्शनं निरन्तरं भवति, परन्तु कस्यापि चीनदेशस्य क्षतिः इति वार्ता नास्ति। "यदि हिंसकक्रियाकलापैः चीनदेशस्य सुरक्षायाः कृते खतरा भवति तर्हि वाणिज्यदूतावासः यथाशीघ्रं निष्कासनस्य सूचनां दास्यति। अधुना कोऽपि सूचना न प्राप्ता, यस्य अर्थः अस्ति यत् एतत् तावत्पर्यन्तं सुरक्षितम् अस्ति। बाङ्गलादेशे चीनदेशस्य दूतावासेन अपि विश्वासः प्रकटितः यत् सः बाङ्गलादेशीयः अस्ति सर्वकारः तत् सम्यक् सम्पादयिष्यति।"

१९ जुलै दिनाङ्के विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने बाङ्गलादेशे विरोधस्य प्रतिक्रियारूपेण चीनदेशेन उक्तं यत् बाङ्गलादेशे चीनदेशस्य दूतावासः बाङ्गलादेशे चीनीयनागरिकाणां कम्पनीनां च सुरक्षायाः विषये निकटतया ध्यानं ददाति, आवश्यकं च प्रदास्यति तस्य कर्तव्यव्याप्तेः अन्तः सहायता।