समाचारं

यदि हैरिस् कार्यभारं स्वीकुर्वति तर्हि तस्य उपनिदेशकः कः भविष्यति ?अमेरिकीमाध्यमेषु लोकप्रियानाम् अभ्यर्थीनां सूची भवति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल Lin Zhaonan]

रविवासरस्य (२१ तमे) स्थानीयसमये अपराह्णे अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं वर्तमानस्य उपराष्ट्रपतिः कमला हैरिस् इत्यनेन सम्भाव्यराष्ट्रपतिपदस्य उम्मीदवाररूपेण स्वस्य अभियानस्य आरम्भः कृतः यद्यपि हैरिस् आधिकारिकतया नामाङ्कनं न प्राप्तवान् तथापि बाइडेन् इत्यस्य समर्थनेन सम्भाव्यप्रतियोगिनां मध्ये तां अग्रणीरूपेण स्थापयति, तस्याः रनिंग मेट् इत्यस्य विषये च अनुमानं प्रेरितम् अस्ति

बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् हैरिस् इत्यनेन शीघ्रमेव दलस्य अनेकेषां सदस्यानां, सुप्रसिद्धानां डेमोक्रेट्-पक्षस्य च समर्थनं प्राप्तम्, यत्र पूर्वराष्ट्रपतिः क्लिण्टनः, २०१६ तमे वर्षे डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हिलारी क्लिण्टनः च सन्ति तया अभियानस्य आरम्भे एव तस्याः लाभः प्राप्तः ।

परन्तु एतावता अमेरिकी-काङ्ग्रेसस्य द्वयोः सदनयोः डेमोक्रेटिक-नेतारः - सिनेटरः चक-शुमरः सदनस्य अध्यक्षः हकीम जेफ्रीस् च, तथैव पूर्वराष्ट्रपतिः ओबामा, पूर्वसदनसभापतिः पेलोसी च तस्याः समर्थनं न प्रकटितवन्तः केचन डेमोक्रेटिकाः It is still in a "प्रतीक्षत पश्य" इति अवस्था ।

तया तस्याः सम्भाव्यस्य धावनसहचरस्य विषये अनुमानं न स्थगितम्। अमेरिकीमाध्यमेन सूचितं यत् ऐतिहासिकदृष्ट्या उपराष्ट्रपतिपदस्य अभ्यर्थीनां चयनं मुख्यतया राष्ट्रपतिपदस्य उम्मीदवारैः सह पूरकतां विचारयति। यथा, बाइडेन् इत्यस्याः यौवनस्य, अल्पसंख्याकानां स्थितिः, कानूनीपृष्ठभूमिः च इति कारणेन हैरिस् इत्यस्य चयनं कृतम् ।

अतः हैरिस् इत्यस्याः उपराष्ट्रपतिपदस्य चयनस्य विषये भविष्यवाणयः मुख्यतया तस्याः व्यक्तिगतलक्षणानाम् आधारेण भवन्ति । हैरिस् कैलिफोर्निया-नगरस्य अस्ति, यत् मुख्यतया डेमोक्रेटिक-राज्यस्य ("नील-राज्यम्") अस्ति, अतः सा न्यूनराजनैतिक-प्रवृत्तियुक्तस्य "स्विंग्-राज्यस्य" ("बैंगनी-राज्यस्य") वा रिपब्लिकन-प्रधानस्य "लाल-राज्यस्य" वा कस्यचित् चयनं कर्तुं शक्नोति अल्पसंख्यकत्वेन सा २००८ तमे वर्षे बाइडेन् इत्यस्य चयनं कृत्वा ओबामा इत्यस्य अग्रणीं अनुसृत्य श्वेतवर्णीयं भागीदारं चयनं कर्तुं शक्नोति ।

अमेरिकी "राजनेता" इति जालपुटे व्हाइट हाउसस्य समीपस्थस्य डेमोक्रेटिक-रणनीतिज्ञस्य उद्धृत्य उक्तं यत् उपराष्ट्रपतिं चयनं कुर्वन् मुख्यः प्रश्नः अस्ति यत् "कोऽ स्वगृहनगरे ट्रम्पं पराजयितुं शक्नोति" इति सः अपि अवदत् यत् "सौभाग्येन हैरिस् इत्यस्य कृते Lots of great" इति विकल्पाः” इति ।

सर्वान् कारकान् गृहीत्वा एसोसिएटेड् प्रेस, समाचारजालस्थलं "एक्सिओस्", "पोलिटिशियन", एबीसी, "कैपिटल हिल्", "वॉक्स" इत्यादिभिः बहुभिः माध्यमैः अस्मिन् विषये भविष्यवाणी कृता अस्ति परिणामाः मूलतः समानाः सन्ति, निम्नलिखित अष्टसु अभ्यर्थिषु (कोऽपि विशेषक्रमेण क्रमेण न स्थापिताः) केन्द्रीकृताः ।

जोश शापिरो, अधुना पेन्सिल्वेनिया-राज्यस्य गवर्नर्

५१ वर्षीयः शापिरो २०२३ तमे वर्षात् गवर्नर्रूपेण कार्यं कृतवान् अस्ति ।ततः पूर्वं सः २०१७ तः पेन्सिल्वेनिया-देशस्य महान्यायवादी, काउण्टी-आयुक्तः, राज्यस्य प्रतिनिधिसदनस्य सदस्यत्वेन च कार्यं कृतवान्

वर्तमान पेन्सिल्वेनिया गवर्नर जोश शापिरोआईसी फोटो

पेन्सिल्वेनिया-देशः, यत्र सः स्थितः अस्ति, सामान्यनिर्वाचने महत्त्वपूर्णं "स्विंग्-राज्यम्" अस्ति, तस्य परिणामं प्रभावितं कर्तुं बहु सम्भावना अस्ति । ट्रम्पस्य अभियानेन उक्तं यत् राज्यं तेषां अभियानस्य केन्द्रं भविष्यति। यदि हैरिस् तं स्वस्य उपराष्ट्रपतिपदस्य चयनं करोति तर्हि राज्ये अतिरिक्तमतानि प्राप्तुं शक्नोति।

शापिरो गतवर्षे ओहायो-राज्यस्य पूर्व-प्यालेस्टाइन-नगरे रेलयानस्य पटरी-विक्षेपस्य निबन्धनार्थं राष्ट्रिय-अवधानं प्राप्तवान्, यत् पेन्सिल्वेनिया-देशं प्रभावितं कृतवान् यत्र सः शासनं करोति ।

सः रविवासरे हैरिस् इत्यस्याः उम्मीदवारीं समर्थितवान् यदा डेमोक्रेट्-दलस्य पृष्ठतः एकतां कर्तुं आह्वयति स्म यत् "अहं कमला हैरिस् इत्यस्मै प्रायः दशकद्वयं यावत् जानामि। वयं द्वौ अभियोजकौ आस्मः, वयं द्वौ अपि विधिराज्यस्य कृते युद्धं कृतवन्तौ। उत्तिष्ठन्तु, वयं सर्वे युद्धं कुर्मः जनान् प्राप्य परिणामं प्राप्नुवन्ति” इति । "कमला हैरिस् एकः देशभक्तः अस्ति यः अस्माकं समर्थनं अर्हति" इति सः "एक्स" इत्यत्र लिखितवान् ।

मार्क केली, अधुना एरिजोना-नगरस्य सिनेटरः

६० वर्षीयः केली २०२० तः सिनेटररूपेण कार्यं करोति, पूर्वं नासा-सङ्घस्य अन्तरिक्षयात्री, अमेरिकी-नौसेनायाः पायलट् च आसीत् । लोकतान्त्रिक-रणनीतिज्ञाः दातारः च तं हैरिस्-महोदयस्य रनिंग-मेट-रूपेण कार्यं कर्तुं योग्यतम-प्रतियोगिषु अन्यतमं मन्यन्ते ।

वर्तमान एरिजोना सिनेटर मार्क केली आईसी फोटो

सः "स्विंग् राज्ये" एरिजोना-देशे निर्वाचनद्वयं जित्वा, यत् तस्य क्षमतां सिद्धयितुं पर्याप्तम् । तदतिरिक्तं राज्यं सीमाराज्यम् अपि अस्ति, अतः आप्रवासनविषयेषु तस्य महत् वचनं वर्तते - आप्रवासविषये रिपब्लिकन्-दलस्य आक्रमणं कृतवन्तः डेमोक्रेट्-पक्षस्य कृते लाभः

केली इत्यस्य व्यक्तिगतजालस्थलस्य अनुसारं सः सिनेट् सशस्त्रसेवासमितेः, संयुक्ता आर्थिकसमितेः च सदस्यः अस्ति, युक्रेन-इजरायल-देशयोः सैन्यसाहाय्यस्य वकालतम् च करोति

बाइडेन् स्वस्य निवृत्तेः घोषणां कृत्वा हैरिस् प्रति समर्थनं स्थानान्तरितवान् ततः परं सः अवदत् यत् उपराष्ट्रपतिः हैरिस् डोनाल्ड ट्रम्पं पराजय्य अस्माकं देशस्य भविष्ये नेतुम् योग्यः व्यक्तिः अस्ति इति मम अतीव विश्वासः अस्ति। सः "X" इत्यत्र लिखितवान् यत् सः स्वपत्न्या सह तस्याः विजयाय साहाय्यं कर्तुं "यत् किमपि करणीयम्" इति ।

मिशिगनस्य वर्तमानराज्यपालः ग्रेचेन् विट्मरः

५२ वर्षीयः विट्मरः २०१९ तः राज्यपालरूपेण कार्यं करोति । ततः पूर्वं सा मिशिगन-सदनस्य, सिनेट्-समित्याः च कार्यं कृतवती । २०२२ तमे वर्षे राज्यपालपदस्य दौडं प्रायः ११ प्रतिशताङ्कैः जित्वा २०२८ तमे वर्षे निर्वाचने सा सम्भाव्यप्रतियोगिनी इति गण्यते ।

वर्तमान मिशिगन गवर्नर Gretchen WhitmerIC Photo

तस्याः मिशिगन-राज्यं सामान्यनिर्वाचने महत्त्वपूर्णं "स्विंग्-राज्यम्" अस्ति

परन्तु बाइडेन् इत्यनेन स्वस्य निवृत्तेः घोषणायाः अनन्तरं विट्मरः उच्चपदग्रहणस्य सम्भावनायाः परिहारं कृत्वा लिखितवान् यत् "अस्मिन् निर्वाचने मम कार्यं तथैव भविष्यति: मम क्षमतानुसारं डेमोक्रेट्-दलस्य निर्वाचनं कर्तुं। अपि च डोनाल्ड ट्रम्पं, दोषी अपराधिनं निवारयितुं यस्य जीवनव्ययस्य वृद्धिः, राष्ट्रव्यापीरूपेण गर्भपातस्य निषेधः, स्वस्य गन्दगीं स्वच्छं कर्तुं व्हाइट हाउसस्य शक्तिं दुरुपयोगः च इति कार्यसूची मिशिगनस्य कृते केवलं गलत् अस्ति” इति

यदि सा हैरिस् इत्यस्य उपराष्ट्रपतिपदस्य उम्मीदवाररूपेण चयनिता भवति तर्हि अमेरिकन-इतिहासस्य प्रथमं सर्वमहिलानिर्वाचनदलं भविष्यति ।

केन्टकी-राज्यस्य वर्तमानः गवर्नर् एण्डी बेशियरः

४६ वर्षीयः बेशेयरः २०१९ तमे वर्षे अमेरिकादेशस्य कनिष्ठतमेषु गवर्नर्षु अन्यतमः निर्वाचितः, गत नवम्बरमासे पुनः निर्वाचने ५ प्रतिशताङ्कैः विजयं प्राप्तवान् । २०१६ तमे वर्षे २०२० तमे वर्षे च राष्ट्रपतिनिर्वाचनयोः राज्येन ट्रम्पस्य बहुमतेन समर्थनं कृतम् इति विचार्य तस्य विजयद्वयं डेमोक्रेटिकपक्षस्य प्रमुखविजयः आसीत्

वर्तमान केन्टकी गवर्नर् Andy BeshearIC Photo

सः केन्टकी-नगरस्य राजनैतिककुटुम्बात् आगतः । तस्य पिता स्टीव बेशियरः अपि डेमोक्रेट्-पक्षस्य सदस्यः अस्ति, सः २००७ तमे वर्षे २०११ तमे वर्षे च राज्यस्य गवर्नर्-निर्वाचनद्वयस्य विजेता आसीत् ।

सः अस्मिन् मासे प्रारम्भे अवदत् यत् यावत् सः डेमोक्रेटिकपक्षस्य उम्मीदवारः एव तिष्ठति तावत् यावत् बाइडेन् इत्यस्य पुनर्निर्वाचनप्रवेशस्य समर्थनं करिष्यति, बाइडेन् इत्यस्य स्थाने सः विचारितवान् वा इति प्रश्नं चकमाय।

अद्य तस्य निर्णयः यद्यपि सुलभः नासीत् तथापि अस्माकं देशस्य अस्माकं दलस्य च हिताय अस्ति। रविवासरे बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं बेशेयरः अवदत् यत्, "अधुना अस्माकं देशस्य एकत्र आगमनस्य समयः अस्ति। अस्माभिः क्रोधः, आक्रोशः, कोलाहलः च न्यूनीकर्तुं आवश्यकम्।

रविवासरे (२१ तमे) स्थानीयसमये सायंकाले अस्य विषयस्य परिचिताः जनाः सीएनएन-सञ्चारमाध्यमेन अवदन् यत् तस्मिन् दिने बेशियरस्य हैरिस् इत्यनेन सह दूरभाषः अभवत् ।

रॉय कूपरः, अधुना उत्तरकैरोलिनादेशस्य गवर्नर्

६७ वर्षीयः कूपरः २०१७ तः उत्तरकैरोलिना-राज्यस्य गवर्नर्रूपेण कार्यं कृतवान् अस्ति, अस्मिन् वर्षे कार्यकालसीमायाः कारणात् पुनः धावितुं असमर्थः अस्ति । ततः पूर्वं सः १६ वर्षाणि यावत् राज्यस्य महान्यायवादीरूपेण कार्यं कृतवान्, उत्तरकैरोलिना-देशस्य सिनेट्-सदनस्य, प्रतिनिधिसभायाः च कार्यं कृतवान् ।

वर्तमान उत्तर कैरोलिना गवर्नर रॉय CooperIC Photo

तस्य उत्तर-कैरोलिना-राज्यं २०२० तमे वर्षे द्वयोः प्रतिशताङ्कयोः न्यूनतया संकीर्ण-अन्तरेण ट्रम्पेन विजयः प्राप्तः ।तदनन्तरं बाइडेन्-अभियान-दलेन पुनः "स्विंग्-राज्यं" कर्तुं प्रयत्नेषु बहु निवेशः कृतः अस्मिन् वर्षे हैरिस् न्यूनातिन्यूनं षड्वारं राज्यं गता अस्ति तस्याः उपराष्ट्रपतिपदस्य उम्मीदवारत्वेन कूपरस्य चयनं राज्यस्य निर्वाचनं पलटयितुं साहाय्यं कर्तुं शक्नोति।

सीएनएन-पत्रिकायाः ​​अनुसारं कूपरः २०२० तमे वर्षे साक्षात्कारे अवदत् यत् सः हैरिस् च द्वौ अपि महान्यायिकरूपेण कार्यं कृतवन्तौ, "अति उत्तमः सम्बन्धः" च स्थापितवन्तौ यत् हैरिस् उपराष्ट्रपतिः न अभवत् तावत् यावत् स्थापितः

अस्मिन् मासे प्रारम्भे कूपरः प्रतिस्थापनस्य उम्मीदवारस्य चर्चां खण्डितवान् यत् "एतत् प्रकारस्य अनुमानस्य अस्माकं आवश्यकता अधुना नास्ति" इति । गतगुरुवासरे उभयोः उपस्थितौ सभायां सः हैरिस् इत्यस्य प्रशंसाम् अकरोत् यत् सः "स्वकार्यं करोति" इति ।

जे बी प्रिट्जकर, वर्तमान इलिनोय गवर्नर्

५९ वर्षीयः प्रिट्ज्करः प्रथमवारं २०१९ तमे वर्षे इलिनोय-राज्यस्य गवर्नर्-रूपेण निर्वाचितः, २०२२ तमे वर्षे पुनः निर्वाचने विजयं प्राप्तवान् । प्रायः ३.५ अरब डॉलरस्य शुद्धसम्पत्त्या सः अमेरिकादेशस्य सर्वाधिकधनवान् उपविष्टराजनेता, हयाट् होटेल्स् समूहस्य उत्तराधिकारी, पूर्वनिजीइक्विटीनिवेशकः, परोपकारी च अस्ति

वर्तमान इलिनोय गवर्नर जे बी प्रिट्जकर नेटवर्क

सः डेमोक्रेटिक-दलस्य अन्तः गर्भपात-अधिकारस्य प्रबल-समर्थकः अपि अस्ति, गर्भपात-अधिकार-विषये केन्द्रित-वकालत-समूहेषु लक्षशः डॉलर-रूप्यकाणि पातयति, एषः विषयः डेमोक्रेटिक-पक्षस्य विरुद्धं हैरिस्-अभियानस्य केन्द्रे अस्ति

सः प्रथमकार्यकालात् आरभ्य ट्रम्पस्य आक्रामकरूपेण आक्रमणं कृतवान् अस्ति। बाइडेनस्य निर्वाचनात् निवृत्तेः प्रतिक्रियारूपेण विज्ञप्तौ प्रिट्जकरः हैरिस् इत्यस्य समर्थनं न प्रकटितवान्, परन्तु ट्रम्पं प्रति अङ्गुलीं दर्शितवान्, ट्रम्पं "अपराधः", "यौन-अत्याचारं कृतवान्", "जातिवादी" "आतङ्कवादी" इति च आरोपितवान् समलैङ्गिक-भयङ्कर-नारी-विरोधी जनाः," तथा च "अस्माभिः प्रियाः मौलिक-अमेरिकन-आदर्शानां कृते धमकी" इति ।

प्रिट्ज्करः आगामिमासे शिकागोनगरे भवितुं शक्नुवन्तः डेमोक्रेटिक् नेशनल् कन्वेन्शनस्य आयोजकः अपि अस्ति ।

मेरिलैण्ड्-देशस्य वर्तमानः गवर्नर् वेस् मूर्

४५ वर्षीयः मूर् २०२३ तमे वर्षे मेरिलैण्ड्-देशस्य प्रथमः कृष्णवर्णीयः गवर्नर् भवति, सः व्यापकरूपेण सम्भाव्यः भविष्यस्य राष्ट्रपतिपदस्य उम्मीदवारः इति दृश्यते । तस्य सर्वाधिकविक्रयितलेखकः, रोड्स् स्कॉलरः, सैन्यदिग्गजः, दरिद्रताविरोधीसङ्गठनस्य रोबिन् हुड् फाउण्डेशनस्य पूर्वसीईओ च इति विस्तृतं जीवनवृत्तं वर्तते

वर्तमान मेरिलैण्ड गवर्नर् Wes MooreIC Photo

बाल्टिमोर् हार्बर सेतुस्य पतनस्य प्रतिक्रियायाः कारणात् अस्मिन् वर्षे पूर्वमेव राज्यपालः राष्ट्रियं ध्यानं प्राप्तवान् । परन्तु अद्यापि तस्य सम्पूर्णे अमेरिकादेशे राजनैतिकक्रियाकलापानाम् अनुभवस्य क्षमतायाः च अभावः अस्ति ।

बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं सः "एक्स्" इत्यत्र लिखितवान्, "राष्ट्रपतिः बाइडेन् अमेरिकनजनसेवायै स्वजीवनं, करियरं च समर्पितवान् । तस्य परिश्रमः, समर्पणः, आशावादः, सामर्थ्यं च अस्मान् देशस्य प्रक्षेपवक्रं आकारितवान्, अस्मान् च कृतवान् प्रजादेशत्वेन श्रेयः” इति ।

पीट् बुट्टिगेग्, वर्तमानः अमेरिकी परिवहनसचिवः

४२ वर्षीयः बुट्टिगेग् २०२० तमे वर्षे निर्वाचने डेमोक्रेटिकपक्षस्य प्राथमिकपरीक्षायां भागं गृहीतवान् आसीत्, तस्मिन् एव मञ्चे बाइडेन् इत्यनेन सह स्पर्धां कृतवान् । ततः पूर्वं इण्डियाना-राज्यस्य साउथ् बेण्ड्-नगरस्य मेयररूपेण कार्यं कुर्वन् सः "मेयर पीट्" इति उपनाम्ना बृहत् अनुयायिनः विकसितवान् ।

वर्तमान अमेरिकी परिवहनसचिवः Pete ButtigiegIC Photo

बाइडेन् निर्वाचितस्य अनन्तरं सः मन्त्रिमण्डले प्रवेशं प्राप्य परिवहनसचिवः इति नियुक्तः अभवत् तस्मिन् एव काले सः अमेरिकादेशे प्रथमः मुक्ततया समलैङ्गिकः मन्त्रिमण्डलस्य सदस्यः अभवत् ।

तस्य राष्ट्रियलोकप्रियता आयुः च द्वौ महत्त्वपूर्णौ लाभौ स्तः, विशेषतः ट्रम्पेन ३९ वर्षीयं वैन्स् इत्यस्य उपराष्ट्रपतिपदस्य चयनं विचार्य।

बाइडेन् दौडतः निवृत्तः भूत्वा हैरिस् इत्यस्य समर्थनं कृत्वा "एक्स" इत्यत्र लिखितवान् यत् हैरिस् "मशालं वहितुं, डोनाल्ड ट्रम्पं पराजयितुं, जो बाइडेन् इत्यस्य उत्तराधिकारी राष्ट्रपतिपदं प्राप्तुं च योग्यः व्यक्तिः" इति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।