समाचारं

ByteDance: Doubao तथा WPS इत्यनेन AI प्रशिक्षणे किमपि प्रकारस्य सहकार्यं न कृतम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ जुलै दिनाङ्के आईटी हाउस्-समाचारस्य अनुसारं व्यक्तिगत-उपयोक्तृणां मीडिया-माध्यमानां च अनुमानस्य प्रतिक्रियारूपेण यत् डौबाओ स्वस्य अप्रकाशित-एआइ-सामग्रीम् आग्रहयितुं शक्नोति तथा च एआइ-प्रशिक्षणार्थं डब्ल्यूपीएस-क्लाउड्-सामग्रीणां उपयोगं कर्तुं शक्नोति इति बाइट्डान्स-संस्थायाः प्रतिक्रिया अभवत्एषा अफवाः सर्वथा असत्यम् अस्ति

ByteDance इत्यनेन उक्तं यत् बीनबैगस्य विषये काश्चन ग्रन्थसूचनाः,सार्वजनिकसूचनातः स्रोतः, Doubao अपि प्रासंगिकं वेबसाइट् सूचनां दास्यति।

बीन बैग्स् तथा डब्ल्यूपीएस एआइ प्रशिक्षणस्तरस्य सहकार्यस्य कोऽपि प्रकारः न कृतः , तथा च प्रशिक्षणार्थं कस्यापि उपयोक्तुः अप्रकटितनिजदत्तांशस्य उपयोगं न कृतवान् । आईटी हाउस् इत्यनेन पूर्वं ज्ञातं यत् अद्य प्रातःकाले डब्ल्यूपीएस-अधिकारिणः प्रतिक्रियाम् अददुः यत् एआइ-प्रशिक्षणार्थं दस्तावेजानां उपयोगस्य कोऽपि प्रकरणः नास्ति इति।

"Xiaoxiaoxiao" इति ऑनलाइन-लेखस्य लेखकः दावान् अकरोत् यत् Doubao स्वस्य तुरही-कृतीनां अन्वेषणं कर्तुं शक्नोति, तस्य विश्वासः च यत् एतत् व्यक्तिगत-सूचनायाः लीकः अस्ति । सत्यापनस्य अनन्तरं लेखकस्य छद्मनाम Qidian Xiaoxiao अस्ति।

ByteDance इत्यनेन उक्तं यत् AI अद्यापि विकासस्य प्रारम्भिकपदेषु अस्ति, तथा च Doubao सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति यत् जनानां जीवने कार्ये च कथं अधिकं सहायकः भवितुम् अर्हति इति।अस्मिन् क्रमे ByteDance इत्यनेन...उपयोक्तृणां सूचनासुरक्षायाः सदैव सम्मानं कुर्वन्तु, तथा च दत्तांशस्रोतस्य उपयोगस्य च सुरक्षां सुनिश्चित्य यथाशक्ति प्रयतते ।