समाचारं

व्याजदरेषु कटौती उच्चलाभांशयुक्तेषु स्टॉकेषु सुधारं प्रेरयति, किं समूहः पतति?नेटिजन्स् कलहं कुर्वन्ति, कोषस्य द्वितीयत्रिमासिकप्रतिवेदने सत्यं दृश्यते

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 22 जुलाई (रिपोर्टर यान जून)22 जुलाई दिनाङ्के मार्केट् उद्घाटनात् पूर्वं केन्द्रीयबैङ्केन महत् कदमः कृतः ओएमओ (ओपन मार्केट रिवर्स रिपर्चेज ऑपरेशन) तथा एलपीआर (ऋण मार्केट् कोटेशन रेट्) इत्येतयोः व्याजदराणि संयुक्तरूपेण न्यूनीकृतानि अपेक्षाः निम्नलिखितम् ए-शेयर उद्घाटनं What to watch अभवत्।

प्रातःकाले उद्घाटने संरचनात्मकविपण्यप्रवृत्तिः स्पष्टा आसीत् लाभांशरणनीतयः उच्चा चलाभांशःसामरिकनिवेशकानां कृते CNOOC, Yangtze Electric Power, बैंकस्य स्टॉक्स् इत्येतयोः एकस्य पश्चात् अन्यस्य पतनं जातम् अस्ति यत् "व्याजदरेषु कटौतीयाः प्रभावः लाभांशेषु व्याजदरेषु वर्धितः अस्ति तथापि सूचनाः, चिप्स् इत्यादीनां विकासस्य स्टॉकानां कृते" इति it can be say that a long drought has finally come , निवेशकाः अन्ततः "उच्चं निम्नं च" प्रतीक्षन्ते स्म ।

लाभांशस्य उच्चलाभांशस्य च तर्कस्य विषये भव्यं आख्यानं अद्यापि श्रूयते वा?

वस्तुतः एप्रिलमासात् आरभ्य लाभांशः अस्थिरपदे प्रविष्टः अस्ति, अस्मिन् वर्षे एप्रिलमासस्य २२ दिनाङ्के लाभांशसूचकाङ्कः वर्षस्य उच्चतमं स्तरं प्राप्तवान् ।

लाभांश-निम्न-अस्थिरता-सूचकाङ्कं दृष्ट्वा, लाभांश-सूचकाङ्कात् एकमासाधिकं पश्चात् अस्ति, मे २९ तः जुलै-मासस्य २२ पर्यन्तं ९.२% न्यूनता अपि आसीत् ।

लाभांशस्य, उच्चलाभांशस्य अतिमूल्यांकनं भवति वा ?भागधारकाः पुनः कोलाहलं कुर्वन्ति

अस्मिन् वर्षे उत्तमलाभप्रभावप्रभावयुक्तः क्षेत्रः इति नाम्ना द्वितीयत्रिमासे लाभांशनिधिनां परिमाणं, लाभप्रदता इत्यादयः सूचकाः सर्वे उल्लेखनीयाः सन्ति द्वितीयत्रिमासे प्रतिवेदने प्रकटितानि आँकडानि दर्शयन्ति यत् लाभांशरणनीतिनिधिनां कुलपरिमाणं 170 अरब युआनस्य समीपे अस्ति, यत् वर्षस्य आरम्भात् 50% अधिकं वृद्धिः अस्ति, जुलाई 19 दिनाङ्कपर्यन्तं, 60% सम्पूर्णे विपण्यां लाभांशविषयनिधिषु वर्षे सकारात्मकं प्रतिफलं भवति ।

परन्तु YYDS (बैङ्काः, संचालकाः, विद्युत्, पेट्रोलियमः, कोयला च) विपण्यं भिन्नं जातम्, अङ्गारक्षेत्रं प्रथमतया समायोजितवान् अस्ति, निकटभविष्यत्काले बङ्काः सामूहिकरूपेण नूतनानि उच्चतमानि स्तरं प्राप्तवन्तः, विद्युत् अपि तुल्यकालिकरूपेण प्रबलम् अस्ति परन्तु प्रातःकाले विपण्यस्य उद्घाटनानन्तरं याङ्गत्ज़े पावरस्य प्रायः ३% न्यूनता अभवत्, ततः लाभांशस्य उच्चलाभांशस्य च विषये विपण्यविमर्शः अभवत् ।

केचन निवेशकाः मन्यन्ते यत् लाभांशस्य जोखिमः प्रतिदिनं विपण्यं द्रष्टुं जोखिमात् आगच्छति CNOOC इत्यस्य उदाहरणरूपेण पूंजीव्ययः न्यूनः भवति, लाभांशस्य वृद्धिः च निश्चिता भवति यदा लाभांशस्य क्रयणं भवति तदा भवतः क दीर्घकालीनदृष्टिकोणं कृत्वा स्थले लेनदेनार्थं धनस्य उपरि न अवलम्बन्ते तस्य स्थाने न्यूनजोखिमस्य भूखयुक्तानि ओटीसीनिधिं पश्यन्तु।

केचन निवेशकाः अपि अवदन् यत् लाभांशं उच्चलाभांशं च हेजरूपेण क्रयणं "जापानेन त्रिंशत् वर्षाणि हारितानि" इति भव्यकथायाः कारणेन जनमतस्य किण्वनम् अस्ति , तथा च यथा यथा महत्त्वपूर्णाः सम्मेलनाः प्रौद्योगिक्याः विषये ध्यानं विमोचयन्ति उद्योगे ध्यानं, अल्पकालीननिधिषु न्यूनमूल्येषु अर्थात् उच्चनिम्नमूल्येषु प्रौद्योगिकीनियोजनस्य आवश्यकता वर्तते।

केचन निवेशकाः अवदन् यत् क्षेत्रस्य प्रायः १०% सुधारणस्य अर्थः अस्ति यत् समूहनिधिः गतः, अल्पकालीनरूपेण च सुधारः कठिनः भविष्यति।

लाभांशः उच्चलाभांशसम्पत्तयः च किमर्थं पतन्ति ? केचन विपण्यविश्लेषकाः अवदन् यत् कारणद्वयं भवितुम् अर्हति।

प्रथमं, हाले मन्दं विपण्यव्यापारस्य मात्रा "प्रौद्योगिकी + उच्चलाभांश" डम्बल-रणनीत्याः कृते स्थानं संकुचितं कर्तुं बाध्यं भवति, उच्च-लाभांश-सम्पत्तयः च अधिकतया बृहत्-बाजार-समूहाः सन्ति, तथा च वर्तमान-पूञ्जी तेषां निरन्तर-उच्च-प्रवृत्तेः समर्थनार्थं पर्याप्तं नास्ति .

द्वितीयं अमेरिकी-समूहस्य व्यापार-संरचनायाः प्रतिबिम्बं कर्तुं अस्ति फेडरल-रिजर्व-द्वारा ब्याज-दर-कटाहस्य अपेक्षाः अद्यतने एव वर्धिताः सन्ति २००० सूचकाङ्कः, यः लघुमध्यम-आकारस्य टोप्याः प्रतिनिधित्वं करोति, सः एकदा तीव्ररूपेण वर्धितः ।

धनं संग्रहितम्किं भवन्तः लाभांशस्य उच्चलाभांशस्य च विषये मिलित्वा कार्यं कुर्वन्ति?

अधुना सार्वजनिकप्रस्तावात् लाभांशस्य उच्चलाभांशस्य च विषयः अपि विवादस्य केन्द्रं जातः अस्ति । अत्र अपि एकः रोचकः दृष्टिकोणः अस्ति यत् लाभांश-विषयक-निधिः पूर्वमेव "परिसमापनस्य" शङ्का अस्ति यत् लाभांश-पट्टिकायाः ​​भीडः अस्ति इति सिद्धयितुं अद्यतने GF CSI लाभांश-100 ETF-प्रकटीकरण-घोषणा कोषस्य शुद्ध-सम्पत्त्याः मूल्यस्य कारणात् प्रेरिता आसीत् 40 मिलियन युआनतः न्यूनं भवति कोषसन्धिस्य समाप्तिः। परन्तु एषा परिसमापन-अनुमानं विपर्यस्तम् अस्ति ।

२२ जुलै दिनाङ्के जीएफ फण्ड् इत्यनेन घोषितं यत् सः कोषसन्धिस्य समाप्तिशर्तानाम् समीक्षां परिवर्तनं च कर्तुं भागधारकाणां सामान्यसभां आहूयिष्यते इति । उद्योगस्य एकः अन्तःस्थः अवदत् यत् कम्पनी अद्यापि सम्बन्धित-उत्पादानाम् दीर्घकालीन-विकास-अन्तरिक्षस्य विषये आशावादी अस्ति, परन्तु अल्पकालीनरूपेण विपण्य-समायोजनस्य कारणात् उत्पादानाम् अल्प-परिमाणस्य अस्तित्व-समस्यानां सामना भवति तस्मिन् एव काले धारकाणां हितं प्रभावितं कुर्वन्तः न्यूनविपण्यस्तरस्य परिसमापनं परिहरितुं कम्पनी स्वचालितपरिसमापनखण्डं रद्दीकर्तुं भागधारकसभां आहूतुं निश्चयं कृतवती

बोनससम्पत्तौ पदं गृहीत्वा सार्वजनिकप्रस्तावः कथं भवति? सद्यः एव प्रकाशितः द्वितीयत्रिमासिकप्रतिवेदनः उत्तरं ददाति।

उच्चलाभांशः, नूतनयुगे तलसम्पत्त्याः रूपेण, अद्यापि निरन्तरविनियोगस्य प्रक्रियायां वर्तते । औद्योगिकप्रतिभूतिरणनीतिदलस्य शोधदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे सार्वजनिकउपयोगितासु, बैंकेषु, कोयलाक्षेत्रेषु च सक्रियइक्विटीनिधिषु आवंटनानुपातः क्रमशः ०.६१%, ०.३१%, ०.१७% च वर्धितः

सर्वाधिकलाभांश-उत्पादन-युक्तेषु शीर्ष-दश-उद्योगेषु अष्टेषु अतिभारः कृतः, येन सार्वजनिकनिधिषु लाभांश-उत्पादनस्य महत्त्वं वर्धमानं प्रतिबिम्बितम् अस्ति यद्यपि स्थानेषु किञ्चित् वृद्धिः अभवत् तथापि अतिभारस्य अनुपातः अद्यापि न्यूनस्तरस्य एव अस्ति ।अति-आवंटन-अनुपातात् न्याय्यं चेत्, आंशिक-शेयर-निधिनां भारी-धारणानां मध्ये लाभांश-निम्न-अस्थिरता-सूचकाङ्कस्य तथा सीएसआई-लाभांश-सूचकाङ्क-घटक-समूहानां अति-विनियोग-अनुपाताः क्रमशः 0.63% तथा 0.91% न्यूनाः अभवन्, ते -3.72% तथा -4.84% यावत् अभवन् । , ये क्रमशः प्रायः दश-अङ्कीय-परिधिषु आसन् वार्षिक-क्वाण्टाइल-स्तरः २०.५%, २५.६% च अस्ति ।

सक्रिय इक्विटी निधयः लाभांशं ददतिस्थितिं योजयतुअनुपातः अतीव सक्रियः न प्रतीयते यत् सार्वजनिकोपयोगितानां उदाहरणरूपेण द्वितीयत्रिमासे सार्वजनिकप्रस्तावैः ०.५५% अधिकं विद्युत् आवंटनं कृतम्, परन्तु निधयः सक्रियरूपेण स्वस्थानानि समायोजितवन्तः, केवलं ०.०६% योगदानं च दत्तवन्तः।

तदतिरिक्तं हुआताई रणनीतिसंशोधनप्रतिवेदने विश्वासः अस्ति यत् सार्वजनिकनिधिः अस्मिन् वर्षे द्वितीयत्रिमासे लाभांशं दास्यति।स्थितिः अग्रे सुधारार्थं वयं मुख्यतया सार्वजनिकउपयोगितासु, बङ्केषु च पदं योजयिष्यामः। अतः सीमान्तस्थानबोनसतः .पदं न्यूनीकरोतुलाभांशं द्वयोः दिशयोः अवलोकनं कर्तुं शक्यते यत् लाभांशं योजयन्ति ये निधिः मुख्यतया मूल्यनिधिषु आन्तरिकस्विचिंगस्थानात् आगन्तुं शक्नोति अस्मिन् वर्षे, यदा निधिः सीमान्तलाभांशं योजितवान्, अन्येषां मध्ये, इदं संचारादिषु विकासक्षेत्रेषु स्वस्थानं वर्धितवान्, निधिशैली च भ्रमिता अस्ति।

वस्तुतः द्वितीयत्रिमासे सार्वजनिकप्रस्तावः सर्वसम्मत्या उच्चसमृद्धियुक्तेषु प्रौद्योगिकी-स्टॉकेषु स्वस्थानं वर्धयितुं चयनं कृतवन्तः अनेकेषां दलालीनां रणनीतिदलैः सूचितं यत् मुख्य-बोर्ड्-मध्ये प्रौद्योगिकी-भण्डारेषु पदं वर्धितम्, यदा तु जन-उद्यमी-नवाचार-सञ्चयेषु स्थानानि वर्धितानि decreased.पदानि योजयितुं मूलं कार्यप्रदर्शनम् अस्ति, यस्य अर्थः अस्ति यत् संस्थाः निश्चयस्य विषये अधिकं ध्यानं ददति .

किं निधिः "उच्चं कटयति न्यूनं च कटयति"?

कोषस्य द्वितीयत्रिमासिकप्रतिवेदनं अधुना एव प्रकटितम् अस्ति कोषप्रबन्धकाः लाभांशस्य विषये किं चिन्तयन्ति?

मनुलाइफ मार्केट वैल्यू सिलेक्ट् हाइब्रिड् फण्ड् इत्यस्य प्रबन्धकः झुआङ्ग टेङ्गफेइ इत्यनेन उक्तं यत् अद्यापि दीर्घकालीनस्थिरलाभांशसम्पत्त्याः दीर्घकालीनपुनर्मूल्यांकनस्य स्थानं वर्तते। लाभांशस्य अन्तः भिन्नप्रकारस्य सम्पत्तिः अपि भेदिता भवति । विगतवर्षद्वये लाभांशशैल्याः वर्चस्वं मुख्यतया सार्वजनिकउपयोगितानां ऊर्जासम्पत्तौ च निर्भरं भवति, ये स्थिरलाभांशशैल्याः सम्पत्तिः सन्ति । परन्तु विगतवर्षद्वये वित्तीय-चक्रीयक्षेत्रेषु चक्रीयलाभांशसम्पत्त्याः अतिरिक्तप्रतिफलनं स्पष्टं न जातम्, तेषां मूल्याङ्कनपुनर्मूल्यांकनस्य शक्तिः अपि अतिशयोक्तिः न कृता वित्तीयचक्रक्षेत्रे दीर्घकालीनस्थिरचक्रीयलाभांशसम्पत्त्याः पुनर्मूल्यांकनस्य अद्यापि बहु स्थानं वर्तते।

वर्तमान वैश्विकनिवेशविपण्यम् अत्यन्तं अस्थिरम् अस्ति, लाभांशसम्पत्तयः अपि अपवादाः न सन्ति । Zhuang Tengfei इत्यनेन सुझावः दत्तः यत् निवेशकानां कृते सर्वाधिकं महत्त्वपूर्णं कोरं द्वौ बिन्दुौ ग्रहीतुं शक्यते प्रथमं, वैश्विकमूल्यानां सम्पत्तिषु ध्यानं दत्तुं, विशेषतः उच्चगुणवत्तायुक्तानां दीर्घकालीन-नगद-प्रवाह-सम्पत्त्याः, चक्रीय-लाभांशस्य च -style assets are precisely उभय आवश्यकता पूर्यते। अतः निवेशकानां अधिकं धैर्यं धारयितुं दीर्घकालीननियतनिवेशप्रतिमानद्वारा दीर्घकालीनलाभान् साझां कर्तुं आवश्यकता वर्तते।

द्वितीयत्रिमासे लाभांशसम्पत्त्याः स्वस्य धारणासु न्यूनीकृताः कोषप्रबन्धकाः अपि सन्ति, यया हार्वेस्ट् फण्ड् इत्यस्य निधिप्रबन्धिका तान ली इत्यस्याः कथनमस्ति यत् सा मुख्यतया अपस्ट्रीम संसाधनसम्पत्त्याः केषाञ्चन लाभांशसम्पत्त्याः धारणाम् मध्यमरूपेण न्यूनीकृतवती अस्ति। कारणं यत् कतिपयवर्षेभ्यः निरन्तरं वर्धमानस्य अनन्तरं एतादृशानां सम्पत्तिनां मूल्याङ्कनं अधिकं युक्तियुक्तं जातम् अस्ति।

दलाली विश्लेषकाः अल्पकालिकं "उच्चं निम्नं च" न अङ्गीकुर्वन्ति, परन्तु उच्चलाभांशसम्पत्तयः अद्यापि लचीलाः सन्ति, समायोजनस्य अनन्तरं च, एषः अन्यः विन्यासनोड् अस्ति

एकस्य प्रतिभूतिसंस्थायाः मुख्यरणनीतिपदाधिकारिणा उक्तं यत् संरचनात्मकरूपेण वर्तमानविपण्यव्यवहाराः अद्यापि गेमिंग् प्रति पक्षपातपूर्णाः सन्ति, यत्र नित्यं "उच्चनीचकटाहः" महत्त्वपूर्णव्यापारविशेषता भवति प्रथमं, विदेशेषु विपण्यमूल्यनिर्धारणं व्याजदरेषु कटौतीं कर्तुं त्वरितम् अनुभवित्वा विपर्यस्तं जातम्, यत् प्रौद्योगिक्याः सुवर्णस्य च उतार-चढावः प्रकटितः अस्ति (उच्चलाभांशकोरजातयः अद्यापि बुदबुदाः ऊर्ध्वं च सन्ति)।

"यदि प्रवृत्तेः सारः समूहं एकत्र धारयितुं भवति तर्हि उच्च-नीच-कटनस्य सारः अग्रे कूर्दनं भवति।"किं स्मर्तव्यं यत् अग्रे-चालनं वास्तविकतायाः अपेक्षया अपेक्षायाः आधारेण भवति "अग्र-चालन-व्यवहारस्य अनन्तरं मूल्यनिर्धारणस्य स्विंग्" कदापि भवितुम् अर्हति, यत् उच्च-नीच-पश्चात् पुनः स्विच-करणस्य सम्भावना अस्ति

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता यान जून)