समाचारं

वित्तपोषणस्य मूल्याङ्कनं १७ अरब अमेरिकीडॉलर् यावत् वर्धितम् अस्ति । |ईएसजी प्रकरण

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

NetEase Finance ESG द्वारा निर्मितम्

लेखक:लियाओ Ximian

विदेशीयमाध्यमानां समाचारानुसारं क्षियाओहोङ्गशु इत्यनेन अद्यैव विदेशीय उद्यमपुञ्जकम्पनी डीएसटी ग्लोबल इत्यस्मात् समर्थनं प्राप्तम्, तथा च कम्पनीयाः मूल्याङ्कनं १७ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् अस्मिन् वर्षे एप्रिलमासे हुरुनस्य "२०२४ ग्लोबल यूनिकॉर्न् सूची" इत्यनेन घोषितस्य मूल्याङ्कनस्य तुलने वर्धितम् अस्ति , परन्तु २०२१ तमस्य वर्षस्य अन्ते सार्वजनिकवित्तपोषणस्य अन्तिमपरिक्रमे निवेशोत्तरस्य २० अरब अमेरिकीडॉलर् (प्रायः १४५.४ अरब युआन्) इत्यस्य तुलने अद्यापि निश्चितं दूरम् अस्ति

वित्तपोषणमूल्याङ्कनस्य पुनरुत्थानः सूचयति यत् जिओहोङ्गशुस्य वाणिज्यिकप्रतिरूपस्य समायोजनं प्रभावी अभवत् । पूर्वं Xiaohongshu सामुदायिकसामग्रीणां व्यावसायिकीकरणस्य च सन्तुलनं अटत् अस्ति, तस्य ई-वाणिज्यव्यापारः अपि मध्यमरूपेण विकसितः अस्ति, तस्य मुख्यराजस्वं च विज्ञापनव्यापारे निर्भरं भवति गतवर्षस्य आरम्भात् एव क्षियाओहोङ्गशु इत्यनेन उत्तमं व्यावसायिकीकरणमार्गं अन्वेष्टुं प्रयत्नरूपेण बहुवारं स्वस्य संगठनात्मकसंरचनायाः समायोजनं कृतम् अस्ति ।

अद्यैव एतत् प्रकटितम् यत् Xiaohongshu इत्यनेन परिच्छेदस्य नूतनं दौरं आरब्धम् अस्ति , ई-वाणिज्यविपण्ये तीव्रप्रतिस्पर्धायाः विषये अधिका चिन्ता वर्तते।

ईएसजी-दृष्ट्या संगठनात्मकसंरचनायाः नित्यं समायोजनं, नित्यं कर्मचारिणां परिवर्तनं च Xiaohongshu इत्यस्य ईएसजी-सङ्घस्य, विशेषतः "S" (सामाजिक-आयामस्य) कृते अनेके जोखिमानि आनयत्

तदतिरिक्तं, Xiaohongshu मञ्चसामग्रीणां दीर्घकालीनम् अनुचितं सेंसरशिपं करोति, यत् सामाजिकपरिमाणे अपि प्रमुखं हानिबिन्दुः अस्ति । यद्यपि Xiaohongshu जनकल्याणे प्रयत्नाः निरन्तरं कुर्वन् अस्ति तथा च बहुधा प्रशंसाः प्राप्ताः, तथापि तस्य कर्मचारिणां अधिकारानां, उपयोक्तृदायित्वस्य च अभावेन तस्य स्थायिविकासे नकारात्मकः प्रभावः भवितुम् अर्हति

एकस्मिन् समये कटनं, भर्ती च, अत्यन्तं कारोबारं कुर्वतां कर्मचारिणां कृते मानवीयदक्षतायाः रहस्यम्

विगतवर्षद्वये द्रुतव्यापारविकासस्य सामरिकावश्यकतानां पूर्तये जिओहोङ्गशुस्य वरिष्ठकार्यकारीणां बहुधा परिवर्तनं जातम् । अस्मिन् वर्षे आरभ्य दीदी-आपूर्ति-माङ्ग-रणनीत्याः पूर्व-प्रमुखः वु यिंगबिङ्ग्, दीदी-राइड-हेलिंग्-व्यापारस्य पूर्व-प्रमुखः झाङ्ग-रुई, कुआइशौ-नगरस्य ई-वाणिज्य-उत्पादानाम् पूर्व-प्रमुखः ये हेङ्ग्, पूर्वः झाओ वेइचेन् च बोर्ड सचिवः तथा येका प्रौद्योगिक्याः निगमविकासस्य निवेशकसम्बन्धविभागस्य महाप्रबन्धकः च ते एकैकस्य पश्चात् Xiaohongshu इत्यत्र सम्मिलिताः अभवन् तथा च ई-वाणिज्यम्, व्यावसायिकरणम्, विज्ञापनम् इत्यादिषु विभागेषु महत्त्वपूर्णपदेषु कार्यं कृतवन्तः।

बलवन्तः सेनापतयः अधीनाः दुर्बलाः सैनिकाः न सन्ति । Xiaohongshu इत्यस्य आन्तरिककर्मचारिणां मते आन्तरिकरूपेण एकः अफवाः प्रचलति यत् नूतनं वरिष्ठप्रबन्धनं Xiaohongshu इत्यस्य वर्तमानमानवदक्षतानुपातेन सन्तुष्टं नास्ति तथा च तस्य मतं यत् Xiaohongshu इत्यस्य वर्तमानमानवदक्षतायाः अनुपातः Pinduoduo इत्यस्य आर्धं एव प्राप्तुं शक्नोति।

४ जुलै दिनाङ्के प्रासंगिकमाध्यमप्रतिवेदनानुसारं Xiaohongshu इत्यनेन अद्यैव छंटनीयोजनायाः नूतनः दौरः आरब्धः, यत्र मुख्यतया ३.५-तः न्यूनप्रदर्शनयुक्तेषु कर्मचारिषु केन्द्रितः अस्ति, यत्र ३.५- तथा ३.२५ इत्येव कर्मचारिणां समूहः कुलसङ्ख्यायाः प्रायः ३०% भागं धारयति कर्मचारिणः %, एतस्य वार्तायाः पुष्टिः Xiaohongshu इत्यस्य अनेके आन्तरिककर्मचारिभिः कृता।

तदतिरिक्तं २०१३ तमे वर्षे Xiaohongshu इत्यस्य स्थापनायाः दशवर्षं गतम्, परन्तु ३५ वर्षाणाम् अधिकस्य अनुभवस्य कतिपये एव कर्मचारीः सन्ति । केचन कर्मचारिणः ये राजीनामा दत्तवन्तः ते अवदन् यत् क्षियाओहोङ्गशु इत्यस्य कर्मचारीगतिशीलता प्रबलः अस्ति, यत्र कर्मचारिणां औसतं आयुः केवलं अर्धवर्षं भवति, ये च वर्षद्वयाधिकं कार्यं कृतवन्तः तेषां "जीवितजीवाश्म" इति वक्तुं शक्यते

केचन अन्तःस्थजनाः उच्च-कारोबार-दरस्य कारणानां विषये वदन्ति स्म तथा च अवदन् यत् Xiaohongshu नियमितरूपेण CEO, COO इत्यादीनां वरिष्ठकार्यकारीणां सहभागितायां मासिकं प्रबन्धनसभां करोति एकदा मासिकसभासु प्रदर्शनं उत्तमं न भवति तदा तेषां परिच्छेदः भवितुं शक्नोति।

अधिकाः जनाः राजीनामा दातुं उपक्रमं कृतवन्तः । Xiaohongshu इत्यत्र आन्तरिककर्मचारिणां मते क्षियाओहोङ्गशु इत्यत्र कार्यं अतीव व्यस्तं क्लान्तं च भवति, अतिरिक्तसमयः सप्ताहान्तः च भवति "अधिकांशकर्मचारिणः बहु दबावेन भवन्ति, वातावरणं च एतावत् तनावपूर्णं भवति यत् श्वसनं कठिनं भवति।

तदतिरिक्तं, एतदपि रिपोर्ट् अस्ति यत् दुर्बलविज्ञापनमूलसंरचनायाः कारणात् अनेकेषां अग्रपङ्क्तिकर्मचारिणां मूलभूतकार्यं यथा मैन्युअल् रूपेण आँकडानां चालनं तथा एक्सेल-सारणीनां क्रमणं तथा च व्यापारिणां कृते समयनिर्धारणं पूर्णं कर्तुं आवश्यकम् अस्ति gap.इदमपि स्वेच्छया त्यागपत्रस्य कारणेषु अन्यतमम् अस्ति ।

कर्मचारिणः परिच्छेदं कुर्वन् क्षियाओहोङ्गशुः अपि बृहत्रूपेण भर्तीं कुर्वन् अस्ति । १५ जुलैपर्यन्तं जिओहोङ्गशु इत्यस्य आधिकारिकनियुक्तिजालस्थले सामाजिकनियुक्तिस्तम्भे ८६ पृष्ठानि पदस्थानानि सूचीबद्धानि आसन्, यत्र प्रत्येकस्मिन् पृष्ठे १० पदस्थानानि प्रदर्शितानि आसन् ।


एतत् प्रथमवारं न यत् क्षियाओहोङ्गशुः पार्श्वे चालनं कृतवान्। २०२२ तमस्य वर्षस्य एप्रिल-मासस्य पूर्वमेव क्षियाओहोङ्ग्शु-नगरे अपि एतादृशी स्थितिः अभवत् । केचन भर्तीजालस्थलस्य अभ्यासकारिणः संशयं प्रकटितवन्तः, तेषां मतं यत् Xiaohongshu इत्यस्य अनेकपदानां मुक्तिः अधिकं धूमबम्बस्य मुक्तिः इव अस्ति यत् जनसमूहः विस्तारं करोति इति चिन्तयति।

अनेकाः मैमै-उपयोक्तारः अपि अवदन् यत् Xiaohongshu इत्यस्य तथाकथितं भर्ती केवलं उद्योगस्य स्थितिं अवगन्तुं भवति स्म “तस्मिन् समये एकः विभागप्रमुखः स्पष्टतया मया सह योजनां स्थापयितुं प्रयतते स्म अस्मिन् विषये Xiaohongshu अधिकारी अद्यापि कोऽपि विशिष्टः प्रतिसादः नास्ति।”. .

न केवलं तत्, जिओहोङ्गशु इत्यनेन निर्धारितं भर्तीवयोसीमा अपि विवादास्पदम् अस्ति। उद्योगस्य अन्तःस्थैः ज्ञातं यत् जिओहोङ्गशु इत्यस्य न्यूनतमं आयुः सीमा ३५ वर्षाणि यावत् अस्ति वर्तमानकाले ३२ वर्षीयानाम् अपि कार्यानुष्ठानस्य अवसरः प्राप्तुं कठिनं भवितुम् अर्हति। एकदा एकः पूर्वः बाइट्-कर्मचारिणः अन्तर्जाल-माध्यमेन प्रकाशितवान् यत् तस्य पूर्वसहकर्मी केवलं ३२ वर्षाणाम् अधिकः इति कारणेन क्षियाओहोङ्ग्शु-नगरे साक्षात्काराय अङ्गीकृतः इति

वस्तुतः Xiaohongshu इत्यस्य विपण्यस्थानं युवानां कृते अस्ति, अतः युवानां जगतः समीपस्थं गतिशीलं दलं निर्मातुं अवगम्यते । परन्तु आयुरेखायाः न्यूनीकरणेन समाजस्य रोजगारविषये आयुःचिन्ता स्पष्टतया प्रेरिता अस्ति ।

पुरातनकर्मचारिणां नित्यं हानिः, नूतनकर्मचारिणां बृहत्परिमाणेन नियुक्तिः, नियुक्त्यर्थं आयुःसीमा च मानवदक्षतां उत्तेजितुं, दलस्य जीवनशक्तिं निर्वाहयितुं, कम्पनीयाः कार्यप्रदर्शनवृद्धिं च उत्तेजितुं शक्नोति वा इति विषये अद्यापि स्पष्टं उत्तरं नास्ति परन्तु ज्ञातव्यं यत् कर्मचारिणां नित्यं परिवर्तनं न केवलं कर्मचारिणां हितस्य क्षतिं करोति, अपितु जिओहोङ्गशुस्य आन्तरिकसंस्कृतेः निर्माणाय, कम्पनीयाः स्थायिविकासाय च अनुकूलं न भवति

पुनः पुनः संशोधनं विफलं जातम्, सामग्रीनिरीक्षणेन विवादः उत्पन्नः

अपरपक्षे Xiaohongshu इत्यस्य सामग्री विषमा अस्ति, यस्याः आलोचना अपि उपयोक्तृभिः कृता अस्ति । बहूनां फ़िल्टर कृतानां आकर्षणानां, मिथ्या "तृणरोपण" प्रचारः, चोरितचित्रेभ्यः चोरितानां कथानां कारणात् उपयोक्तारः "घोटालाः" इति अनुभवन्ति तदतिरिक्तं अवैध-अवैध-सामग्री-प्रसारेण उपयोक्तृणां कृते जोखिमाः अपि वर्धिताः

२०२१ तमस्य वर्षस्य सितम्बरमासे Xiaohongshu संस्थापकः Qu Fang विश्व-अन्तर्जालसम्मेलनस्य अन्तर्जाल-निगम-सामाजिक-दायित्व-मञ्चे "अवैध-हानिकारक-सूचनाः कृते सघन-संरक्षण-जालं बुनन्, उत्तमं जाल-पारिस्थितिकीं च निर्वाहयितुम्" इति विषये भाषितवान्, तथा च विविधानि सुधारण-कार्याणि साझां कृतवान् मञ्चेन परिणामैः च क्रियते, यत्र तकनीकीनियन्त्रणस्तरस्य अन्यसाधनानाञ्च सुदृढीकरणेन मञ्चशासनस्य प्रभावशीलतायां निरन्तरं सुधारस्य विशेषोल्लेखः भवति

परन्तु अद्यपर्यन्तं Xiaohongshu इत्यस्य सामुदायिकशासनस्य सामग्रीसैन्सर्शिपस्य च समस्याः सन्ति, प्रासंगिकराष्ट्रीयविभागैः आधिकारिकमाध्यमैः च बहुवारं नामकरणं कृतम् अस्ति

गतवर्षस्य ३१५ पार्टीयां एकः संवाददाता Xiaohongshu अन्तर्जाल-ट्रोल्-इत्यनेन पैकेज्ड्-कृतानि त्रीणि "इण्टरनेट्-सेलिब्रिटी-आकर्षणानि" प्रकाशितवान् । तस्य पृष्ठतः तत्सम्बद्धा औद्योगिकशृङ्खला निगूढा अस्ति, तथा च पसन्दः, टिप्पणीः, अनुयायिनः च सम्बद्धाः दत्तांशाः स्पष्टतया मूल्याङ्किताः सन्ति । अस्मिन् विषये क्षियाओहोङ्गशु इत्यनेन मिथ्याप्रचारस्य दमनार्थं बहुवारं विशेषाभियानानि आरब्धानि सन्ति ।

परन्तु तृणरोपणस्य "पलटना" यत् बहुवारं उजागरितम् अस्ति तत् दर्शयति यत् जिओहोङ्गशुस्य विशेषप्रबन्धनस्य अद्यापि सीमाः सन्ति । गतवर्षस्य जुलैमासे केचन माध्यमाः सूचितवन्तः यत् विशेषतया बृहत् परिमाणेन करचोरीं कृत्वा एकः कलाकारः बहुधा Xiaohongshu इत्यत्र प्रकटितः भवति स्म, तथा च नेटिजनाः मञ्चे निवेदितवन्तः यत् ऑनलाइन मञ्चेषु परिवर्तनं नास्ति तथा च कम्पनीभिः पुनरागमनं निवारयितुं तदनुरूपदायित्वं वहितुं शक्यते दुष्टाः कलाकाराः।

अस्मिन् वर्षे जनवरीमासे क्षियाओहोङ्गशु-ब्लॉगर्-इत्यनेन "महत्त्वपूर्णसैन्यक्षेत्रेषु प्रवेशः न भवति" इति चेतावनीम् अवहेलयित्वा महत्त्वपूर्णसैन्यक्षेत्रेषु अतिक्रमणं कृत्वा "कानूनस्य परीक्षणं" इति आरोपः कृतः अस्मिन् वर्षे मेमासे एकः यातायातविरोधी ब्लोगरः क्षियाओहोङ्गशु-मञ्चे दीर्घकालीन-अवैध-क्रियाकलापानाम् उजागरं कृतवान् यथा बालकान् दत्तकग्रहणाय स्थापयितुं, बालकान् दत्तकं ग्रहीतुं, जन्म-प्रमाणपत्राणां विक्रयणं, हुकौ-पञ्जीकरणं च

यद्यपि Xiaohongshu इत्यनेन पश्चात् अलमारयः तः एतादृशं सामग्रीं निष्कास्य उपयोक्तृभ्यः सामग्रीं चिन्तयितुं समये एव मञ्चे प्रतिवेदयितुं च मार्गदर्शनार्थं प्रॉम्प्ट्-स्थापनं कृतम् परन्तु एतादृशी अवैधसामग्री या रक्तरेखायां पदानि स्थापयति, सः दीर्घकालं यावत् विद्यते, लोकप्रियतां च न प्राप्नुयात् । उद्योगस्य दृष्ट्या अन्तिमविश्लेषणे Xiaohongshu सूचनासामग्रीप्रबन्धनसत्तारूपेण स्वस्य उत्तरदायित्वं निर्वहणं कर्तुं असफलः अभवत् तथा च स्वस्य मञ्चपरिवेक्षणदायित्वस्य निर्वहणं कर्तुं असफलः अभवत्

उत्पाददायित्वं ईएसजी-सामाजिक-आयामस्य महत्त्वपूर्ण-पक्षेषु अन्यतमम् अस्ति, यत्र सेवा-गुणवत्ता, नियमाः, नकारात्मक-सामाजिक-प्रभावाः च सन्ति । समुदायः जिओहोङ्गशु इत्यस्य आधारः अस्ति, सामुदायिकपारिस्थितिकीशास्त्रस्य उत्तमं निर्माणं च जिओहोङ्गशु इत्यस्य दीर्घकालीनविकासेन सह सम्बद्धम् अस्ति । विकासस्य समये Xiaohongshu सामग्रीसमीक्षायां प्रबन्धने च सम्भाव्यजोखिमानां प्रति सदैव सजगः भवितुमर्हति ।

सन्दर्भाः : १.

[1] "Xiaohongshu मध्यवर्षस्य "सूची": 20% पर्यन्तं छंटनी, संरचनात्मकसमायोजनस्य नूतनं दौरं आरभ्य";

[2] "व्यापारीकरणे अल्पं लालपुस्तकं नष्टम्" टाइम्स् वित्तम्;

[3] "Xiaohongshu कार्यकारी कर्मचारी-दक्षता-अनुपातेन असन्तुष्टाः सन्ति, ते च छंटनीयाः नूतनं दौरं आरभन्ते";