समाचारं

JD Express App उन्नयनम्: मुखपृष्ठे अधिकानि शिपिंगविकल्पानि योजितानि

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी व्यापक रिपोर्ट] अद्यतने JD Express App इत्यस्य पूर्णतया पुनर्निर्माणं कृतम् अस्ति, यत्र बहुविधकार्यं प्रवेशद्वारं च एकीकृतम् अस्ति उदाहरणार्थं, तस्य मुखपृष्ठे अधिकानि शिपिंगविकल्पानि योजिताः सन्ति तथा च एकीकृतरूपेण एक्सप्रेस् डिलिवरी अपडेट् द्रष्टुं शक्यन्ते।


विशेषतः जेडी एक्स्प्रेस् एपीपी इत्यनेन "शिप टु इन्टरनेशनल्", "सेण्ड् टु हाङ्गकाङ्ग एण्ड् मकाऊ" तथा "शिप टु सिटी" इत्येतयोः कृते अनन्यपोर्टल् योजिताः सन्ति । विदेशेषु ज्ञातिभ्यः मित्रेभ्यः च उपहारं प्रेषयितुं आवश्यकं वा एकस्मिन् नगरे व्यावसायिकदस्तावेजान् तत्कालं सम्पादयितुं वा, उपयोक्तारः स्वस्य वैश्विकशिपिङ्ग-आवश्यकतानां पूर्तये JD Express App इत्यस्य माध्यमेन आदेशं दातुं शक्नुवन्ति।

JD Express App इत्यस्य प्रथमे पटले, भवान् तत्क्षणमेव पारगमनकाले प्रेषितं वा प्राप्तं वा एक्स्प्रेस् वितरणं द्रष्टुं शक्नोति अधिकविस्तृतं नोड् सूचना, वास्तविकसमयस्य रसदसूचना, अनुमानितवितरणसमयः इत्यादीन् प्राप्तुं वेबिल् इत्यत्र अपि क्लिक् कर्तुं शक्नोति ., तथा च वास्तविकसमये द्रुतवितरणगतिविज्ञानं नियन्त्रयन्ति। तदतिरिक्तं, अद्यतनं App क्लिप्बोर्ड् प्रतिलिपिं समर्थयति, पूरयितुं प्राप्ति/प्रेषणपतेः परिचयं करोति, अपि च व्यक्तिगतं स्मरणकार्यं योजयति।