समाचारं

"विश्वस्य सप्तदिनानि" समीक्षा: ८ अंकाः अस्मिन् विकृतजगति एकः साहसिकः कार्यः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

* अयं लेखः IGN US सम्बद्धा सामग्रीतः संकलितः अस्ति तथा च टोनी द्वारा संकलितः अस्ति।

"विश्वस्य सप्तदिनानि" इति आश्चर्यम्। इदं मुक्त-क्रीडा-मुक्त-विश्व-जीवन-शिल्प-क्रीडा अस्ति यत् अन्तिमेषु वर्षेषु अनेकाः लोकप्रिय-विधाः एकत्र सिवन्ति, अपि च एताः सामान्य-अवधारणाः अधिक-मूलभूतरूपेण सरलीकरोति तथापि दशकशः घण्टाः यावत् क्रीडित्वा अपि अहं नियन्त्रकं स्थापयितुं न इच्छामि स्म । इदं एतावत् मजेयम् एतावत् विचित्रं च यत् अहं अग्रिमस्य आपूर्ति-कार्यक्रमस्य कल्पनां विना, अथवा विदेशीय-राक्षसैः सह अग्रिम-युद्धं, अथवा मम लघु-गृहं पूर्णं कर्तुं रुचिकरं अपार्टमेण्टं निर्मातुं न शक्नोमि

विपण्यां बहवः प्रलयोत्तरजीवनक्रीडाः सन्ति, यथा "Fallout 76", "Corruption", "7 Days to Die" इत्यादयः । परन्तु "सप्तदिनेषु" विश्वस्य अन्तः विदेशीयजीवानां आक्रमणात् आगच्छति, न तु क्लासिकजॉम्बीसंकटस्य अथवा परमाणुयुद्धस्य, यत् अतीव अद्वितीयं रोचकं च करोति। इदं रोचकं आधारं (एकं यत्, पश्चात् पश्यन्, अहं अनुभवामि यत् जीवितक्रीडाजगति अल्पप्रयोगः अस्ति), तथा च विश्वे सप्तदिनानि निपुणतया स्वस्य सामर्थ्यं यावत् क्रीडति।

अयं परदेशीयः प्राणी प्रायः किमपि - जीवितं वा मृतं वा - विचित्रराक्षसेषु परिणतुं शक्नोति । क्षुब्धः, विकृतः आकृतिः अवश्यमेव ज़ॉम्बी इव दृश्यते स्म, परन्तु यदा सः परिवृत्तः तदा मञ्च-स्पॉटलाइट्-शिरः उद्भूतः । मया विशालाः मकरकाः सम्मुखीकृताः ये बल्बेषु परिणताः, दुष्टवृक्षाः, अपि च विशालपदानां समूहेन सह बसयानं यत् मार्गे धावति स्म यथा एतत् अद्यपर्यन्तं बृहत्तमं, पीतंतमं, विचित्रतमं वस्तु आसीत्। एते शत्रवः मम अपेक्षायाः सर्वथा परे आसन्, येन सप्तदिवसविश्वः आश्चर्यैः परिपूर्णः अभवत् ।

एते विचित्रजीवाः सर्वे शत्रवः न सन्ति। "असामान्यता" इति प्राणिनः अपि गृहीतुं शक्नुवन्ति ग्रहणं कृत्वा युद्धे तेभ्यः सहायतां कर्तुं वा क्षेत्रे कार्यं कर्तुं वा शक्नुवन्ति ।मूलतः ते प्रलयसंस्करणस्य तुल्याः सन्तिपोकेमॉन

भवन्तः स्वस्य पृष्ठपुटे विसंगतिं स्थापयित्वा युद्धे नेतुं शक्नुवन्ति, यथा मम पुरातनं मित्रं Living Gel यत् अस्थायी बङ्करे क्षिप्तुं शक्यते। गृहे कार्यं कर्तुं अधिकं उपयुक्ताः केचन विसंगतयः अपि सन्ति, यथा "Ore Boy" यत् खननार्थं उपयुक्तम् अस्ति । ते प्रियाः, व्यावहारिकाः, विचित्राः च सन्ति, अस्य जगतः मनोदशायाः अनुरूपाः च सन्ति ।

भवतः शस्त्राणि तुलनायाः आधारेण बहु मूलभूताः सन्ति, येषु अधिकतया सरलाः हाथापाईशस्त्राणि (कैम्पिंग-छुरी, बल्ला च) लघु-अग्निबाणानि (नियमित-पिस्तौलानि, राइफलानि, शॉट्-बन्दूकानि) च सन्ति

तथापि शस्त्राणां कवचानां च स्वामित्वव्यवस्था अतीव रोचकं भवति - केवलं भवता स्वयमेव निर्मिताः वस्तूनि एव सुदृढाः, मरम्मतं च कर्तुं शक्यन्ते, न तु वन्यजीवेषु प्राप्तानि वस्तूनि, वन्यजीवेषु प्राप्तानि उपकरणानि च प्रायः भवतः उपरि यत् अस्ति तस्मात् अधिकं बलिष्ठानि भवन्ति तथापि भवन्तः तान् यावत् तेषां स्थायित्वं शून्यं न प्राप्नोति तावत् उपयोक्तुं शक्नुवन्ति, ततः तान् विच्छेद्य शिल्पस्य खाचित्रं प्राप्तुं शक्नुवन्ति । एतेन सूक्ष्मतया क्रीडकाः नूतनं उपकरणं प्रयत्नार्थं प्रोत्साहयन्ति, तथा च क्रीडकाः केवलं किमपि कार्यं न करोति इति आविष्कर्तुं बहुकालं, संसाधनं च निवेशयितुं दुविधां परिहरन्ति

शस्त्राणि तुल्यकालिकरूपेण रूढिगतानि सन्ति चेदपि भवता तेषां सह अवतारिताः शत्रवः निश्चयेन असामान्याः सन्ति । भवन्तः शिरसि यातायातशङ्कुयुक्ताः राक्षसाः, "युद्धस्य देवः" इव दृश्यमानाः छायाराक्षसस्य प्रमुखाः, अन्ये च शत्रवः द्रक्ष्यन्ति । यद्यपि अधिकांशयुद्धानां समाधानं मेली-शस्त्राणि धारयित्वा भवति, अथवा वृत्तेषु धावित्वा स्वास्थ्यं नष्टं कुर्वन् शूटिंग् कृत्वा भवति तथापि बॉस-युद्धेषु अद्वितीय-यान्त्रिकाणि समाविष्टानि सन्ति, यथा राक्षस-स्पाउनर्-इत्येतत् प्रथमं बॉस-दुर्बलीकरणाय मारितव्यम्

विभिन्नाः राक्षसाः "सप्तदिवसीयविश्वस्य" सर्वोत्तमः भागः सन्ति जैविकाः अकार्बनिकाः च वस्तूनि विचित्ररूपेण एकत्र संयोजिताः सन्ति, येन किञ्चित् "शरीरस्य भयानकता" इति भावः प्राप्यते परन्तु अन्ये वस्तूनि अस्मिन् जगति अधिकं जलयुक्तानि सन्ति। वर्णाः प्रकाशः च अरुचिकराः सन्ति, वने वृक्षाणां पुनः उपयोगः अपि बहु अस्ति । नगरीयक्षेत्रं सर्वत्र एकरसकङ्क्रीटेन आच्छादितम् अस्ति यद्यपि अत्र क्षयस्य केचन लक्षणानि दृश्यन्ते तथापि "अस्माकं अन्तिमः" इति वातावरणात् दूरं न्यूनम् अस्ति । एषः किञ्चित् अपव्ययः अवसरः अस्ति, तत्रैव परकीयजीवैः आक्रान्तत्वस्य भावः अधिकं वर्धयितुं शक्यते स्म ।

बृहत्तमाः राक्षसाः कालकोठरीयां स्थापिताः, शास्त्रीयस्य सदृशाः " ।वर्ल्ड आफ् वारक्राफ्ट "प्ररचन। एतानि युद्धानि चतुर्णां जनानां कृते स्थापितानि सन्ति, तथा च सेवेन् डेज् आफ् द वर्ल्ड इत्यस्य दलनिर्माणविशेषताः अतीव सुलभाः सन्ति । केवलं सर्वर-व्यापी दल-अन्वेषकं उद्घाटयितुं बटन् नुदन्तु, ततः भवान् अन्येषां दलं ब्राउज् कर्तुं वा स्वयमेव दलं आरभुं वा शक्नोति । यावत् भवन्तः कर्तुम् इच्छन्ति क्रियाकलापाः चिन्वन्ति तावत् इच्छुकाः क्रीडकाः सम्मिलितुं आवेदनं करिष्यन्ति, भवन्तः स्वतन्त्रतया स्वीकुर्वितुं वा अङ्गीकुर्वितुं वा चयनं कर्तुं शक्नुवन्ति । यद्यपि अहं अत्यन्तं सामाजिकतया चिन्तितः अस्मि तथा च कदापि वन्यदलानां निर्माणं न रोचये (अहं प्रायः मित्रैः सह दलं निर्माति), तथापि सम्पूर्णप्रक्रियायाः कालखण्डे किमपि पाठं वा अन्यं वा संचाररूपं विना सुचारुतया दलं निर्मातुम् अपि शक्नोमि जनानां मैत्रीपूर्णः" इति ।

अहं केवलं इच्छामि यत् अहं सर्वरं परिवर्तयन् मम चरित्रं मया सह आनेतुं शक्नोमि - अस्मिन् स्तरे यदि भवान् मित्रैः सह क्रीडितुं इच्छति परन्तु भवान् एकस्मिन् एव सर्वरे नास्ति, तर्हि कस्यचित् आद्यतः आरम्भः कर्तव्यः, यत् किञ्चित् इति मन्ये of a challenge इति जनाः दुष्टनिर्णयानां विषये पश्चातापं कुर्वन्ति।

युद्धस्य अतिरिक्तं "सप्तदिवसविश्व" इत्यत्र सरलरेखीयमुख्यरेखा, अल्पसंख्याकाः पार्श्वमिशनाः च सन्ति । मुख्यकथायाः बहु नास्ति, मुख्यं उद्देश्यं च जटिलकथां न कथयितुं न अपितु नूतनक्षेत्रेषु खिलाडयः मार्गदर्शनं करणीयम् इति दृश्यते।

मिशनं स्वयं मूलतः "कस्मिंश्चित् क्षेत्रे गत्वा, कतिपयानि विमानस्य लंगरं सक्रियं कुर्वन्तु, क्षेत्रस्य मालिकेन सह युद्धं कुर्वन्तु" इति चक्रं भवति, यत् अन्ते नीरसं भवति एव परन्तु मम प्रेम्णः आसीत् यदा सप्तदिनानि जगतः विचित्रतायां गहनतया गच्छन्ति स्म, यथा यदा मया एकं राक्षसं मृगया कर्तव्यम् आसीत् यत् गर्भिणीः वृक्षेषु परिणमयति स्म (वास्तवतः, तत् विचित्रम् आसीत्)।

नक्शा विशालः अस्ति, यत्र शत्रुस्तरस्य, भूभागस्य च अनुसारं क्षेत्राणि मोटेन विभक्ताः सन्ति । किं च, नक्शा विशालः अस्ति किन्तु शून्यः नास्ति। प्रत्येकं खण्डे अथवा शोधसंस्थाने भवतः वधार्थं राक्षसानां बहूनां संख्या, भवतः संग्रहणार्थं च सामग्रीनां बृहत् परिमाणं भवति, प्रत्येकं मुक्तस्थानं सम्भाव्यक्षेत्रं भवति

नक्शे अन्यस्थानं प्रति पदयात्रा बहुकालं यावत् भवितुं शक्नोति, अतः अहं प्रसन्नः अभवम् यत् प्रारम्भिकाः मिशनाः मम कृते एकं मोटरसाइकिलं दत्तवन्तः यत् अहं कदापि आहूय विस्फोट-दौडं कर्तुं शक्नोमि तदतिरिक्तं दूरस्थापनगोपुराणि अपि च हैङ्गग्लाइडर्-इत्येतत् अनलॉक् कर्तुं शक्नुवन्ति, येन दीर्घदूरयात्रा सुलभा भवितुम् अर्हति ।

कठिनता वक्रं यद्यपि किञ्चित् tweaking आवश्यकम्। प्रारम्भिकमध्यमपदे कठिनतायाः तालमेलं स्थापयितुं सुलभं भवति, परन्तु अन्तिमक्षेत्रे शत्रुस्तरः सहसा अतीव उच्चः भवति, भवन्तः एकेन चालनेन मारिताः भवितुम् अर्हन्ति, तथा च भवन्तः केवलं कठिनं युद्धं कर्तुं शक्नुवन्ति, अथवा संकोचनार्थं कतिपयानि घण्टानि यावत् पिष्टव्यम्। "शत्रुणा हिंसकरूपेण ताडितः, भवतः शक्तिं वर्धयितुं परिश्रमं कृत्वा अन्ते भवतः प्रतिशोधं सम्पन्नं भवति" इति डिजाइनस्य किमपि दोषः नास्ति तथापि आकस्मिककठिनतायाः वृद्धिः क्रीडकानां युद्धभावनायाः उत्तेजनं न कृत्वा सहजतया मनोबलं क्षीणं कर्तुं शक्नोति

परन्तु सुसमाचारः अस्ति यत् भवतः बलिष्ठतां प्राप्तुं साहाय्यं करोति इति जीवितस्य शिल्पप्रणाली अत्यन्तं सरलं सरलं च अस्ति। प्रथमं भवन्तः यत् वस्तूनि कर्तुं शक्नुवन्ति तत् अतीव सीमिताः सन्ति, परन्तु यथा यथा भवन्तः स्तरं वर्धयन्ति तथा तथा भवन्तः "meme key" प्राप्नुवन्ति materials, भवन्तः किञ्चित् समये एव उच्चगुणवत्तायुक्तानि खाद्यानि उपकरणानि च शिल्पं कर्तुं शक्नुवन्ति। एतत् स्वच्छं सरलं च डिजाइनं भवन्तं शीघ्रं गन्तुं प्रेरयति, अहं च तस्मात् अधिकं प्रसन्नः भवितुम् न शक्तवान्।

सामग्रीसङ्ग्रहः अद्यापि शास्त्रीयेन "द्रुमान् दृष्ट्वा परितः धावित्वा कटयति" इति पद्धत्या एव भवति, परन्तु न्यूनातिन्यूनं प्रारम्भिकपदे आपूर्तिः अत्यन्तं पर्याप्तः अस्ति, मम कृते बहिः गमनम् अपि समयग्राहकं श्रमसाध्यं च न अनुभूयते संसाधनं शीघ्रं ताजगीकृतं भवति इति भासते, तथा च यथा यथा भवन्तः स्तरं वर्धयन्ति तथा तथा भवन्तः उच्चप्रौद्योगिकीयुक्तानि उपकरणानि अपि अनलॉक् कर्तुं शक्नुवन्ति, यथा स्वचालितखननयन्त्राणि वा वर्षाजलसंग्रहकाः, येन भवन्तः शीघ्रमेव शिकारी-संग्राहकमञ्चात् पलायनं कर्तुं शक्नुवन्ति तथा च स्वतन्त्रतायाः जगति पदानि स्थापयितुं शक्नुवन्ति औद्योगिकक्रान्तियुगं यत् भवता स्वयमेव आरब्धम् तत् अतीव पूर्णम् अस्ति।

भवनानि अपि तथैव उन्नयनवक्रं अनुसरन्ति, तदनुरूपं मेमे कौशलं अनलॉक् कृत्वा, भवान् अधिक उन्नतनिर्माणसामग्रीणां उपयोगं कर्तुं शक्नोति । सहजज्ञानयुक्तस्य तार्किकस्य च भवनमेनूस्य धन्यवादेन अधिकांशप्रसङ्गेषु भवद्भ्यः आवश्यकाः भवनभागाः अन्वेष्टुं सुलभाः सन्ति । अहं सुलभः शिल्पिनः नास्मि, परन्तु अहमपि सहजतया नदीदृश्ययुक्तं विभक्तस्तरीयं भवनं निर्मातुम् अर्हति स्म ।

गृहनिर्माणस्य कठिनतमः भागः कतिपयान् भागान् सम्यक् दिशि सम्मुखीभवितुं भवति, छतस्य संरेखणं च बहु कष्टं गृहीतवान् । अन्येषां क्रीडकानां गृहाणि द्रष्टुं शक्नुवन्ति, अतः यदि भवतः प्रेरणायाः अभावः अस्ति तर्हि तेषां विचारान् सन्दर्भयितुं शक्नुवन्ति, यत् सुन्दरम् अस्ति। प्लस् मम प्रेम्णः यत् अहं मम गृहस्य खाचित्रं रक्षितुं शक्नोमि येन अहं मम सर्वाणि वस्तूनि सङ्गृह्य नूतनस्थानं गन्तुं शक्नोमि, तथा च एकस्मिन् झटके एव गृहं आद्यतः निर्मातुम् अर्हति।

यतः "सप्तदिनविश्वः" सेवा-आधारितः क्रीडा अस्ति, अतः भविष्ये अधिकानि सामग्री-अद्यतनं भविष्यन्ति । सम्प्रति यत् ज्ञायते तत् अग्रिमकथाप्रकरणं, नियन्त्रकसमर्थनसहितं तान्त्रिक-अद्यतनं, विशेष-कार्यक्रमाः च सन्ति । तस्य उपरि प्रत्येकस्य षड्सप्ताहस्य ऋतुस्य अन्ते सर्वरेषु रीसेट् भवति, यथा एस्केप् फ्रॉम् टार्कोव् कथं करोति ।

एतत् भयङ्करं ध्वनितुं शक्नोति, परन्तु मिशनस्य प्रगतिः, खाचित्रं च सुरक्षितं भवति, यत्र गृहस्य खाका अपि अस्ति । तत्र न कथ्यते यत् एषः मजेदारः नूतनः आरम्भः भविष्यति वा दुष्टः उपद्रवः वा, परन्तु अहं कथं सम्पादयिष्यामि इति चिन्तयित्वा अधुना अहं जिज्ञासुः अस्मि, तुल्यकालिकरूपेण आशावादी च अस्मि।

प्लॉट् इत्यस्य उत्तरार्धं प्रविष्ट्वा भवान् "Timeless Island" इति अनलॉक् करिष्यति, यत् मूलतः निजीसर्वरस्य उपरि चालितनिर्माणाय समर्पितः मोडः अस्ति । अस्य द्वौ समर्पितौ मुद्रा स्तः : "शाश्वतवालुका" "शाश्वतताराप्रकाशः" च, येषां उपयोगेन विविधवस्तूनि क्रेतुं शक्यन्ते, यथा बीजानि, मत्स्यदण्डाः, पाषाणवृक्षसहिताः परिदृश्यतत्त्वानि, इत्यादीनि महत्त्वपूर्णतया, टाइमलेस आइल् ऋतुपुनर्स्थापनेन प्रभावितः न भवति, येन आदर्शगृहं निर्माय स्वमित्रेभ्यः दर्शयितुम् इच्छन्तः खिलाडयः कृते आकर्षकः विकल्पः भवति

तत्र किञ्चित् सीमितं PvP सामग्री अपि अस्ति, परन्तु वर्णस्य निर्माणकाले PvP सर्वरं चयनं कृत्वा एव तस्य अनुभवः कर्तुं शक्यते । अखाडा अथवा दलस्य मृत्युक्रीडा इत्यादिः कोऽपि मोडः नास्ति, परन्तु PvP इत्यस्य परितः विशेषरूपेण निर्मिताः केचन क्रियाकलापाः सन्ति, येषां सर्वाधिकं प्रतिनिधित्वं आकाशात् पतन् "Echoing Stone" अस्ति कश्चन खिलाडी प्रतिध्वनिशिलाम् उद्धृत्य पुनः स्वक्षेत्रे आनयितुं, "स्टारडस्ट् रेजोनेन्स् कन्वर्टर् इत्यनेन" शुद्धीकर्तुं, राक्षसान् अन्ये च क्रीडकान् प्रतिहर्तुम् इच्छति ये तत् हर्तुं इच्छन्ति भागं ग्रहीतुं अनिवार्यं नास्ति, यत् पुरस्कारं तुच्छं भवति तथा च PvP गेमप्ले तुल्यकालिकरूपेण मूलभूतः इति कारणतः बुद्धिमान् विकल्पः अस्ति।

सारांशं कुरुत

विश्वे सप्तदिनानि मजेयम् अस्ति, तस्य जीवितस्य शिल्पव्यवस्था च सरलतया सुलभतया च अवगन्तुं शक्यते, परन्तु तदपि यदा भवन्तः तस्मिन् गहनतया गच्छन्ति तदा अतीव सन्तोषजनकम् अस्ति। गृहनिर्माणं मजेयम्, परन्तु कदाचित् खण्डानां पङ्क्तिं कर्तुं सुकरं न भवति। युद्धव्यवस्था समग्रतया सुन्दरं मूलभूतं भवति चेदपि, विचित्राः विचित्राः च राक्षसाः अधिकं तस्य क्षतिपूर्तिं कुर्वन्ति, विशेषतः एकदा भवतः स्वस्य राक्षसमित्राणां समूहः अस्ति। सप्तदिनानां विश्वं श्रेष्ठं स्यात् यदि केचन अधिकानि सृजनात्मकानि मिशनाः योजयितुं शक्यन्ते तथा च कठिनतावक्रं सुचारुतरं भवितुं समायोजितं भवति, परन्तु मया अद्यापि बहु मजा अभवत् तथा च मम कार्यं निरन्तरं कर्तुं उत्सुकः अस्मि सीजन 1. अस्मिन् विकृतजगति साहसिकम्।

लाभ

  • सरलं सुलभं च तथापि गहनं निर्माणव्यवस्था
  • विचित्र शत्रु आकार
  • नक्शा विशालः सामग्रीसमृद्धः च अस्ति


अभावः
  • कार्यव्यवस्थायां नवीनतायाः अभावः अस्ति, तुल्यकालिकरूपेण नीरसः च अस्ति
  • ऋतुपश्चात् किञ्चित् सामग्रीं स्वच्छं कर्तुं सेटिंग् किञ्चित् चिन्ताजनकम् अस्ति