समाचारं

चीनस्य एफसी-३१ निर्यातं निवारयितुं अमेरिकादेशः सऊदी अरब-देशः एफ-३५-विमानानाम् क्रयणस्य अनुमतिं दातुं शक्नोति, येन क्रीडा अधिकाधिकं जटिला भवति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वकार्यक्रमेषु वयं अमेरिका-सऊदी-अरब-योः मध्ये द्विपक्षीय-रक्षा-सम्झौत-वार्तालापं प्रवर्तयामः | सऊदी अरबदेशः अमेरिकादेशस्य सुरक्षाप्रतिश्रुतिं अवलम्बते, यदा तु अमेरिकादेशः सऊदी अरब-इजरायलयोः मध्ये कूटनीतिकसम्बन्धस्थापनस्य अपेक्षां धारयति, मध्यपूर्वे चीनस्य प्रभावं दुर्बलं कर्तुम् अपि इच्छति परन्तु सऊदी अरब-इरान्-योः मध्ये मेलनं कृत्वा, गाजा-युद्धेन उत्पन्नस्य मानवीय-आपदायाः कारणेन अरब-देशेषु प्रचण्ड-दबावस्य च सह सऊदी-राजपरिवारेण अपि अमेरिका-देशाय नूतनं अनुरोधं कृतम् अस्ति यत् एफ ३५स. विगतदिनद्वये एकः ब्रेकिंग न्यूजः आगतः यत् सऊदी अरब-अमेरिका-देशयोः द्विपक्षीय-रक्षा-सम्झौतेः समीपे सन्ति, यस्मिन् एफ-३५-विमानस्य विक्रयणं भवति यदि एतत् सत्यं तर्हि तस्य अर्थः अस्ति यत् चीनस्य एफसी-३१ इति विमानं मध्यपूर्वस्य विपण्यात् बहिष्कृत्य इजरायलस्य अद्वितीयसैन्यलाभानां स्वरूपनिर्माणार्थं अमेरिकादेशः स्वप्रयत्नाः त्यजति।

सऊदी अरबस्य एफसी-३१ इत्यस्य सम्भाव्यक्रयणस्य विषये वार्ता चिरकालात् प्रचलति विशेषतः चीनीयसैन्य औद्योगिककम्पनयः मध्यपूर्वस्य वायुप्रदर्शनेषु शस्त्रप्रदर्शनेषु च एफसी-३१ इत्यस्य प्रचारं निरन्तरं कुर्वन्ति, येन अमेरिका अभूतपूर्वचिन्तायां पतितः . पूर्वं अमेरिकादेशः केवलं इजरायल्-देशाय एफ-३५-विमानं ददाति स्म, अरबदेशाः तु इजरायल्-देशेन सह कूटनीतिकसम्बन्धं स्थापयितुं न अस्वीकृतवन्तः । पूर्वं ट्रम्प-प्रशासनं संयुक्त अरब-अमीरात्-देशं प्रति एफ-३५-विमानानां निर्यातं कर्तुं सहमतः आसीत्, परन्तु पश्चात् बाइडेन्-प्रशासनेन एतत् बाधितं जातम्, इजरायल-पक्षे निर्यातस्य क्षतिं कर्तुं केवलं अनिच्छुकम् आसीत् परन्तु वर्तमानस्थितिः अमेरिकादेशस्य कृते अतीव असहजः अस्ति । एकतः यूएई-देशः चीनदेशात् एल-१५ प्रशिक्षकविमानं क्रीतवान्, यत् भविष्ये एफसी-३१ क्रयणस्य सम्भावनायाः घोषणायाः प्रायः समतुल्यम् अस्ति, यत् मध्यपूर्वे चुपके-युद्धविमानानां भवितुं इजरायलस्य अनन्यं लाभं अपि भङ्गयितुं शक्नोति अपरपक्षे गाजायुद्धं प्रकोपात् आरभ्य अरबदेशानां इजरायलस्य च मध्ये मेलनस्य मार्गः प्रायः अवरुद्धः अस्ति, येन स्थितिं भङ्गयितुं अमेरिकादेशेन अधिकं मूल्यं दातव्यम्, येन एफ -35s सऊदी अरबदेशं प्रति।

व्हाइट हाउसस्य राष्ट्रियसुरक्षाप्रवक्ता जॉन् किर्बी इत्यनेन उक्तं यत् पक्षद्वयं द्विपक्षीयसम्झौते "पूर्वस्मात् अपि अधिकं समीपे" अस्ति यत् "प्रायः अन्तिमः" अस्ति । अस्य सम्झौतेः एकः मूलसिद्धान्तः अस्ति यत् चीनदेशात् शस्त्रक्रयणं प्रतिबन्धयितुं वा स्थगितुं वा रियाद्-देशेन सऊदी-अरब-राज्यस्य रक्षणस्य औपचारिकरूपेण अमेरिका-देशः गारण्टीं दास्यति अमेरिकी-अधिकारिणा उक्तं यत्, अस्य सौदास्य भागः सऊदी अरब-देशाय अमेरिकी-देशाय एफ-३५-युद्धविमानानि अन्यशस्त्राणि च प्रदातुं चर्चा अपि अन्तर्भवति।

सऊदी अरबदेशाय एतावता एफ-३५ विमानस्य विक्रयणस्य मुख्यं बाधकं इजरायलस्य प्रति वाशिङ्गटनस्य दायित्वं जातम् । अमेरिका-इजरायल-योः मध्ये दीर्घकालीनसमझौतेः नियमः अस्ति यत् मध्यपूर्वे शस्त्रविक्रयणं इजरायलस्य "गुणात्मकसैन्यलाभं" खतरे स्थापयितुं न शक्नोति ।

अतः अधुना अमेरिकादेशेन पक्षपातानां तौलनं कर्तव्यम् अस्ति । यदि सः एफ-३५ निर्यातं कर्तुं न सहमतः तर्हि सऊदी अरबः चीनदेशात् एफसी-३१ इति विमानं क्रेतुं शक्नोति, इजरायल्-देशेन सह कूटनीतिकसम्बन्धं स्थापयितुं असम्भवं भविष्यति । इजरायलदेशः निर्यातं कर्तुं सहमतः चेत् असन्तुष्टः भविष्यति, सऊदी अरबदेशः इजरायलेन सह कूटनीतिकसम्बन्धं स्थापयितुं न सहमतः भवेत् । परन्तु सऊदी अरब-राज्यस्य एफ-३५-विमानस्य प्राप्तेः अनन्तरं न केवलं अरब-देशानां सुरक्षायाः प्रति अमेरिका-देशस्य प्रतिबद्धतां सुदृढां करिष्यति, अपितु सऊदी-अरब-देशः प्रशिक्षणार्थं, अनुरक्षणार्थं, रसद-व्यवस्थापनार्थं, अन्तर-सञ्चालनार्थं च अमेरिका-देशे अवलम्बते इति अपि सुनिश्चितं करिष्यति दीर्घकालीनम् । यस्मिन् क्षणे सऊदी अरब-इरान्-देशयोः मेलनं भवति, तस्मिन् क्षणे मध्यपूर्वे चीनस्य प्रभावे आक्रमणं कर्तुं अमेरिका-देशस्य अस्य सौदास्य अधिका आवश्यकता वर्तते |.

सारतः यावत् यावत् अमेरिका-सऊदी अरबयोः सम्बन्धः उत्तमः नास्ति तावत् रियाद् चीनदेशात् शस्त्रक्रयणं त्वरितुं चयनं करिष्यति। विदेशीयमाध्यमानां समाचारानुसारं २०२२ तमे वर्षे सऊदी अरब-चीन-देशयोः ४ अरब अमेरिकी-डॉलर्-मूल्यकं नूतनं शस्त्रसौदां कृतम्, यत्र सशस्त्र-ड्रोन्, बैलिस्टिक-क्षेपणास्त्राः, ड्रोन्-विरोधी-लेजर-आधारित-प्रणाल्याः च सन्ति चीन-सऊदी अरब-देशयोः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे संयुक्तनौसैनिक-अभ्यासः अभवत्, येन अमेरिका-देशः अपि असहजतां अनुभवति स्म ।

अपरपक्षे अधिकहितं साधयितुं सऊदी अरबदेशः चीन-अमेरिका-प्रतिस्पर्धाकारकाणां लाभं प्राप्तुं अपि लाभं प्राप्स्यति । उदाहरणार्थं सऊदी-युवराजकुमारः सलमान-जूनियरः कृत्रिम-गुप्तचर-क्वाण्टम्-कम्प्यूटिङ्ग्-विषये प्रमुख-अमेरिकीय-निवेशस्य विनिमयरूपेण चीनीय-प्रौद्योगिक्याः प्रवेशं देशस्य अत्यन्तं संवेदनशील-जालपुटेषु प्रतिबन्धयिष्यति, तस्य नागरिकपरमाणुकार्यक्रमस्य निर्माणे अमेरिकी-सहायतां च करिष्यति

अतः, किं अमेरिकादेशः वास्तवमेव सऊदी अरबदेशं प्रति F-35 विमानस्य निर्यातं कर्तुं सहमतः भविष्यति? अत्यन्तं दूरं भवेत् । यदि अन्यत् किमपि न तर्हि अमेरिकादेशः अवश्यमेव एतत् विषयं धमकीरूपेण गृह्णीयात्, आशां च करिष्यति यत् सऊदी अरबदेशः इजरायल्-देशेन सह कूटनीतिकसम्बन्धं स्थापयितुं सहमतः भविष्यति, येन इजरायल-देशस्य प्रति अमेरिका-देशस्य सुरक्षा-प्रतिबद्धतायाः उल्लङ्घनम् इति न गण्यते |. परन्तु इजरायलसेनायाः राफाह-नगरे आक्रमणेन उत्पन्नस्य मानवीय-आपदायाः आधारेण सऊदी-राजपरिवारः वास्तवतः अतिदूरं गन्तुं न साहसं करोति अमेरिकादेशस्य सुरक्षाप्रतिबद्धतां प्राप्तुं सऊदी अरबदेशः FC-31 इति क्रीणाति इति अनिवार्यं न भवेत्, परन्तु चीनस्य कारकानाम् उपयोगं कृत्वा अमेरिकादेशं ब्लैकमेलं कर्तुं निश्चितरूपेण अयं क्रीडा अद्यापि अतीव दीर्घा भवितुम् अर्हति।