समाचारं

१० वर्षेषु जिजिन् माइनिंग् इत्यस्य १० गुणा वृद्धिः : सुपर बुल स्टॉक्स् इत्यस्य अन्तर्निहितः तर्कः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः सार्वजनिकसूचनाधारितः अस्ति तथा च केवलं सूचनाविनिमयार्थं भवति तथा च निवेशपरामर्शस्य निर्माणं न करोति ।

नोटः- एतत् चित्रं एआइजीसी द्वारा उत्पन्नम् अस्ति ।

अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं उच्छ्रितं भवति। जुलैमासस्य १७ दिनाङ्के एकदा कोमेक्स-सुवर्णस्य मूल्यं २५०० अमेरिकी-डॉलर्-अङ्कस्य समीपं गत्वा नूतनं ऐतिहासिकं उच्चतमं स्तरं स्थापयति स्म, यत् वर्षस्य आरम्भात् ४०० अमेरिकी-डॉलर्-रूप्यकाणां महती वृद्धिः अभवत्

सुवर्णमूल्यानां आश्चर्यजनकप्रदर्शनेन ए-शेयरसुवर्णक्षेत्रं निरन्तरं प्रवृत्तिं प्रतिकारं कृत्वा सुदृढं कर्तुं प्रेरितम्। तेषु ४९० अरबं जिजिन् खननं पूंजीविपण्ये लोकप्रियतां प्राप्नोति, अस्मिन् वर्षे तस्य भागमूल्यं ५०% अधिकं उच्छ्रितम् अस्ति ।

दीर्घकालं यावत् पश्यन् २०१४ तमस्य वर्षस्य जूनमासात् आरभ्य जिजिन् माइनिंग् इत्यस्य शेयरमूल्यं ९७०% उच्छ्रितम् अस्ति, तथा च चक्रीय-स्टॉक-तः वृद्धि-स्टॉक-रूपेण परिणतम् अस्ति

किं भविष्यम् अद्यापि आशाजनकम् अस्ति ?

01

खात

३० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं जिजिन् खननम् फुजियान् प्रान्तस्य शाङ्गहाङ्ग-मण्डले लघुखनन-कम्पनीतः वैश्विक-बहुराष्ट्रीय-खनन-विशालकाये वर्धितः अस्ति २०२३ तमस्य वर्षस्य अन्ते जिजिन् खननस्य विश्वस्य १६ देशेषु ३० खानिः सन्ति, यत्र ताम्र, सुवर्ण, जस्ता (सीसा) च संसाधनं क्रमशः ९५.४७ मिलियन टन, ३४५६ टन, १२.४ मिलियन टन च अस्ति, यत् ५, ७, तथा च जगति ४ तमः । तदतिरिक्तं अत्र २२,७७३ टन रजतसम्पदः, १४.११ मिलियन टन लिथियमसम्पदः च सन्ति ।

२०२३ तमे वर्षे कम्पनीयाः ताम्र-सुवर्णव्यापार-आयः क्रमशः २५%, ४२% च भविष्यति, परन्तु तस्याः सकललाभः ४७%, २५% च भविष्यति खानिषु उत्पादितस्य ताम्रस्य सुवर्णस्य च सकललाभमार्जिनं ५५%, ४५% च भवति, यत् अन्येषां प्रगलनप्रकारस्य अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति । क्षेत्रानुसारं विभक्तं कृत्वा विदेशेषु आयः २०१५ तमे वर्षे ३.२% तः २०२३ तमे वर्षे २१.२% यावत् वर्धते ।

दीर्घकालं यावत्, २००५ तः २०२३ पर्यन्तं दृष्ट्वा, जिजिन् माइनिंग् इत्यस्य राजस्वं ३.०७ बिलियन युआन् तः २९३.४ बिलियन युआन् यावत् विस्तारितम्, यत्र २८.८% चक्रवृद्धिवार्षिकवृद्धिः, प्रतिवर्षं सकारात्मकवृद्धिः च अभवत् मूलकम्पनीयाः कारणीभूतः शुद्धलाभः ७० कोटियुआनतः २१.१ अरबयुआनपर्यन्तं वर्धितः, यत्र २०१२ तः २०१५ पर्यन्तं नकारात्मकवृद्धिं विहाय शेषवर्षेषु अपि प्रतिवर्षं सकारात्मकवृद्धिः अभवत्


वर्षेषु जिजिन् माइनिंग् इत्यस्य राजस्वप्रदर्शनम्, स्रोतः : वायुः

एतादृशं परिणामं प्राप्तुं शक्नुवन् किमपि असाधारणं भवितुमर्हति । शोधस्य अवलोकनस्य च अनन्तरं वयं पश्यामः यत् न्यूनलाभयुक्ताः खननसंसाधनाः जिजिन् खननस्य मूलप्रतिस्पर्धासु अन्यतमाः सन्ति । यतो हि कम्पनीयां सम्बद्धाः अधिकांशः खनिजसम्पदाः बल्कवस्तूनाम् सन्ति, मूल्यानि च वस्तुविपणेन निर्धारितानि भवन्ति, अतः कम्पनी स्वयं केवलं संसाधनव्ययस्य न्यूनीकरणेन एव स्वस्य प्रतिस्पर्धात्मकं लाभं निर्वाहयितुं शक्नोति, येन उद्योगः प्रोसाइकिल् भवति चेत् अधिकं लाभं प्राप्तुं शक्नोति तथा प्रतिचक्रीय यदा उद्योगः प्रतिचक्रीयः भवति तदा भवन्तः जीवितुं शक्नुवन्ति इति सुनिश्चितं कर्तुं शक्नुवन्ति।

वस्तुतः खननक्षेत्रे न्यूनलाभस्य प्रतिस्पर्धात्मकं लाभं निर्वाहयितुं सुलभं नास्ति जिजिन् खननम् एकः विशिष्टः प्रतिनिधिः अस्ति, तथा च मुख्यतया द्वौ युक्तौ उपयुज्यते ।

प्रथमं प्रवृत्तिं बक् कृत्वा विलयस्य अधिग्रहणस्य च कृते अधः क्रीणीत, उत्तमसम्पदां न्यूनमूल्यानां च सह। यथा यथा ताम्र-अयस्क-आदि-वस्तूनाम् अवनतिः निरन्तरं भवति तथा तथा अधिकांश-खनन-कम्पनयः लाभं हानिम् अनुभवन्ति तथा च "जीवितत्वं" यथार्थलक्ष्यं जातम् तथापि जिजिन्-खननेन बृहत्-परिमाणेन विलयः, अधिग्रहणं च कृतम् अस्ति यथा, खननविपण्ये मन्दतायाः समये कमोआ-ताम्रखानः, जुलोङ्ग-ताम्रखानः, बोर-ताम्रखानः, पेज-ताम्र-सुवर्णखानम् इत्यादीनां विश्वस्तरीयखननपरियोजनानां सङ्ख्या तुल्यकालिकरूपेण न्यूनमूल्येन अधिग्रहीताः

द्वितीयं, न्यूनलाभस्य खनन-अन्वेषण-प्रौद्योगिकी। जिजिन् खननस्य अपरम्परागतखननप्रौद्योगिकी अस्ति या तस्य समवयस्कानाम् नास्ति, तथा च निम्नश्रेणीयाः अयस्कानाम् लाभं निष्कासयितुं शक्नोति ।

अत्यन्तं विशिष्टं उदाहरणं ज़िजिन् पर्वतः अस्ति, यस्य विकासस्य प्रारम्भिकपदे भूविज्ञानमन्त्रालयेन चीनस्वर्णसङ्घेन च प्रायः मृत्युदण्डः दत्तः, यतः एषः दरिद्रः खानः इति मन्यते स्म, यस्य आर्थिकविकासस्य लाभः नासीत् खननप्रौद्योगिक्याः सफलतानां श्रृङ्खलायाः माध्यमेन जिजिन् खनने अन्ततः जिजिन् पर्वतं “चीनस्य बृहत्तमं सुवर्णखानम्” इति कृतवान् यत्र बृहत्तमः व्यक्तिगतभण्डारः, बृहत्तमः सुवर्णस्य उत्पादनः, न्यूनतमः अयस्कव्ययः, उत्तमः आर्थिकलाभः च अस्ति

तदतिरिक्तं खनिजानाम् अन्वेषणार्थं, भण्डारस्य पर्याप्तवृद्धिं च प्राप्तुं कम्पनी स्वकीयां अन्वेषणप्रौद्योगिक्याः उपयोगं करोति । यथा, कामोआ-ताम्रखानस्य अधिग्रहणं कृत्वा अन्वेषणं कृत्वा काकुला-अति-बृहत् उच्चस्तरीयं ताम्र-निक्षेपं ताम्रधातुसामग्रीयुक्तं १८.८८ मिलियन-टन-मात्रायां आविष्कृतम्

वस्तुतः जिजिन् माइनिंग् इत्यस्य ताम्रसुवर्णसम्पदां ५०% अधिकं तथा च जस्ता (सीसा) संसाधनानाम् ९०% अधिकं स्वतन्त्र अन्वेषणद्वारा प्राप्यते, तथा च यूनिट् अन्वेषणव्ययः तस्य वैश्विकसमवयस्कानाम् अपेक्षया महत्त्वपूर्णतया न्यूनः भवति

संक्षेपेण, जिजिन् माइनिंगस्य व्यवसायस्य मूलं दुर्लभखनिजसम्पदां कब्जां कर्तुं, निरन्तरविलय-अधिग्रहण-द्वारा संसाधनानाम् परिमाणं विस्तारयितुं, स्वतन्त्र-अन्वेषणम् इत्यादिभिः, हस्ते अधिशेषधान्यं निर्वाहयितुं, व्यवसायस्य दीर्घकालीन-स्थायित्वं च निर्वाहयितुं च अस्ति तस्मिन् एव काले न्यूनलाभयुक्ताः खननसंसाधनाः एकः ट्रम्पकार्डः अस्ति तथा च वार्षिकप्रदर्शनवृद्धिं निर्वाहयितुम् एकः मूलतर्कः अस्ति ।

02

चालकबलम्

अस्मिन् वर्षे आरम्भे जिजिन् माइनिंग् इत्यस्य उदयात् पूर्वं वर्षत्रयं यावत् उच्चस्तरस्य समेकनं जातम्, यत् एतदपि दर्शयति यत् तस्य प्रदर्शनस्य मौलिकता तुल्यकालिकरूपेण कठोर-कोर-अस्ति, सर्वथा, मैक्रो-मार्केट्-बीटा-इत्येतत् अत्यन्तं दुष्टम् अस्ति, तथा च बहवः बृहत्-श्वेत-अश्वाः अर्धभागे छिन्नाः सन्ति।

पश्चात्, विपण्यसमेकनचक्रस्य, सुवर्णस्य ताम्रस्य च तीक्ष्णस्य उदयेन, येन नूतनाः अभिलेखाः स्थापिताः ये बहुवर्षेभ्यः न भग्नाः आसन्, जिजिन् खननेन उल्लासस्य नूतनतरङ्गः आरब्धः, तस्य विपण्यमूल्यं च अधिकैः निवेशकैः स्वीकृतम्

तदनन्तरं जिजिन् माइनिंग् यत् ध्यानं दास्यति तत् अस्ति यत् सुवर्णस्य ताम्रस्य च मूल्यानि स्वस्य वार्षिकप्रवृत्तिवृद्धिं निर्वाहयितुं शक्नुवन्ति वा (आयतनवृद्धेः आयामः निर्धारितः भवति, तथा च कम्पनी अपेक्षां करोति यत् २०२३ तमे वर्षे ताम्रस्य सुवर्णस्य च उत्पादनं २०२३ तमे वर्षे १६% ३२% च वर्धते) . यदि एवम्, ऊर्ध्वगामिनी अन्तरिक्षं उद्घाट्यते, अन्यथा कल्पना न बृहती।

प्रथमं ताम्रमूल्यानां मध्यकालीनदीर्घकालीनप्रवृत्तिः पश्यामः ।

ताम्रमूल्यानां प्रवृत्ति-प्रेरितस्य अन्तिम-परिक्रमः २०१२ तः २०१५ पर्यन्तं आसीत् । तस्मिन् समये वैश्विकताम्रकम्पनीनां पूंजीव्ययस्य तीव्रः न्यूनता अभवत्, २०१६ तमे वर्षे ते उपप्राइम-बंधकसंकटस्य अनन्तरं २००९ तमे वर्षे अपि पुनः आगतवन्तः । पश्चात् ताम्रस्य मूल्यं वर्धमानं भवति स्म, तथैव ताम्रकम्पनीनां पूंजीव्ययः वर्धमानः, परन्तु २०१३ तमे वर्षे शिखरव्ययात् दूरं न्यूनः आसीत् ।

मुख्यतर्कः अस्ति यत् वैश्विक उच्चगुणवत्तायुक्ताः खानिसंसाधनाः न्यूनाः भवन्ति, समग्ररसः अधोगतिप्रवृत्तिं दर्शयति, ताम्रकम्पनीनां परिचालनव्ययः खननदक्षता च न्यूनीभवति, येन आपूर्तिपक्षे बाधाः सृज्यन्ते किं अपेक्षितं यत् अस्मिन् वर्षे ताम्रस्य मूल्यानि अभिलेखात्मकं स्तरं प्राप्नुवन्ति चेदपि भविष्ये पूंजीव्ययस्य महती वृद्धिः न भविष्यति, वार्षिकताम्रस्य उत्पादनं च महतीं वृद्धिः न भविष्यति।


प्रमुखवैश्विकताम्रकम्पनीनां पूंजीव्ययः, स्रोतः : सूचोव सिक्योरिटीज

माङ्गल्यपक्षे चीनदेशः विश्वस्य ५०% अधिकं ताम्रस्य उपभोगं करोति पूर्वं मुख्यतया उपभोग्य उद्योगाः विद्युत्, गृहोपकरणं, अचलसम्पत् इत्यादयः आसन् भविष्ये माङ्गल्यस्य वृद्धिः अत्यल्पा भविष्यति, परन्तु नूतना ऊर्जा वर्धते महत्त्वपूर्णतया। सीआरयू-पूर्वसूचनानुसारं २०३० तमे वर्षे ताम्रस्य माङ्गल्यं ३० मिलियनटनं भविष्यति, यत्र २०२२ तः २०३० पर्यन्तं २.४% चक्रवृद्धिवार्षिकवृद्धिः भविष्यति । अस्मिन् एव काले नूतनशक्तिताम्रस्य माङ्गलिकायां १४.५% वृद्धिः अभवत्, यत् अधिकांशवृद्धौ योगदानं दास्यति ।

समग्रतया, आगामिषु कतिपयेषु वर्षेषु ताम्रमूल्यकेन्द्रं उच्चं तिष्ठति, तथा च प्रवृत्तिमन्दतायाः अन्तिमपरिक्रमणं मूलतः निराकर्तुं शक्यते।

अन्तर्राष्ट्रीयसुवर्णमूल्यं दृष्ट्वा आगामिषु कतिपयेषु वर्षेषु अधिकं उतार-चढावः भविष्यति इति अधिकं निश्चितम्। मुख्यतया द्वौ चालनतर्कौ स्तः ।

एकतः मुख्यधारायां मतं यत् अस्मिन् वर्षे एव फेडरल् रिजर्व् व्याजदरकटनचक्रं आरभेत इति प्रायः निश्चितम्।

अस्मिन् वर्षे जूनमासे फेडरल् रिजर्वस्य व्याजदरसभायां मार्चमासे अपेक्षितानि त्रीणि व्याजदरकटाहानि अस्मिन् वर्षे एकं यावत् न्यूनीकर्तुं निर्णयः कृतः, येन आगामिवर्षे व्याजदरेकटनस्य विस्तारः अपि न्यूनीकृतः, येन अतीव हॉकीपक्षः दर्शितः। एतेन एकदा पूंजीविपण्यं आतङ्कितम्, सुवर्णस्य च अल्पकाले एव समायोजनस्य तरङ्गः अभवत् ।

परन्तु एषा अपेक्षा शीघ्रमेव महत्त्वपूर्णरूपेण परिवर्तिता । प्रथमं, गतसप्ताहे पावेलस्य अनेकभाषणात् न्याय्यं चेत्, मनोवृत्तौ स्पष्टः डोविशः परिवर्तनः अभवत् । द्वितीयं, आर्थिकदत्तांशस्य दृष्ट्या अस्मिन् मासे प्रारम्भे प्रकाशितं गैर-कृषि-रोजगारं, सीपीआई च अपि शीतलं जातम्, येन फेडस्य अपेक्षितव्याजदरेषु परिवर्तनस्य समर्थनं जातम्।

नवीनतमस्य समये CME Group’s Fed Watch Tool इत्यस्य अनुसारं Fed इत्यनेन सेप्टेम्बरमासे व्याजदरेषु कटौतीयाः सम्भावना ९०% यावत् वर्धिता अस्ति । व्याजदरे कटौतीयाः अपेक्षायाः वर्धमानस्य एषा तरङ्गेन अन्तर्राष्ट्रीयसुवर्णमूल्यानि मासद्वयस्य व्यतीतस्य अनन्तरं नूतनं अभिलेखं उच्चतमं स्तरं प्राप्तवन्तः।

यदि फेडरल् रिजर्वः सितम्बरमासे अपेक्षितरूपेण २५bp व्याजदरेषु कटौतीं करोति तर्हि एतत् फण्डोरा-पेटिकां उद्घाटयितुं इव भविष्यति, भविष्ये च व्याजदरे कटौतीं निर्वाहयितुम् समयः तुल्यकालिकरूपेण दीर्घः भविष्यति ततः, अमेरिकी-बाण्ड्-व्याजदरेषु उच्च-अधोगति-प्रवृत्तिः अपेक्षिता अस्ति, अमेरिकी-डॉलर-वास्तविक-व्याज-दराः च वर्धयिष्यन्ति, यत् सुवर्ण-मूल्यानां मध्यम-कालीन-चालकं भविष्यति यद्यपि सुवर्णमूल्यानां प्रारम्भिकः उदयः व्याजदरकटनस्य अपि आंशिकरूपेण मूल्यं दत्तवान् तथापि तत् पर्याप्तं सम्यक् च नासीत् ।

अपरपक्षे वैश्विककेन्द्रीयबैङ्कानां निरन्तरं सुवर्णक्रयणव्यवहारः भविष्ये सुवर्णमूल्यानां वृद्धेः महत्त्वपूर्णं चालकशक्तिः अभवत्

२०२२ तः २०२३ पर्यन्तं वैश्विककेन्द्रीयबैङ्काः शुद्धाधारेण १०८१.९ टनं १०३७.४ टनं च सुवर्णं क्रीणन्ति, यत् वैश्विकसुवर्णस्य उत्पादनस्य प्रायः ३०%, माङ्गल्याः २०% अधिकं च भवति २०११ तमे वर्षे २०२१ तमे वर्षे च केन्द्रीयबैङ्कः प्रतिवर्षं ५१० टनं क्रीतवान्, यत् सुवर्णस्य माङ्गल्याः १०% भागं भवति ।

विशेषतः २०२२ तः २०२४ तमस्य वर्षस्य मे-मासपर्यन्तं चीन, तुर्की, पोलैण्ड्, सिङ्गापुर, भारतं च अस्मिन् दौरस्य सुवर्णधारणं वर्धयितुं शीर्षपञ्चदेशाः अभवन्, यत्र सञ्चितरूपेण ७०० टनाधिकं वृद्धिः अभवत्


२०२२ तः केन्द्रीयबैङ्कस्य धारणा वर्धते, स्रोतः : एवरब्राइट् सिक्योरिटीज

परन्तु चीनस्य जनबैङ्कः अस्मिन् वर्षे मे-जून-मासेषु स्वर्णस्य धारणानां वृद्धिं निरन्तरं न कृतवान्, येन पूर्ववर्ती १८ क्रमशः वृद्धेः अभिलेखः समाप्तः परन्तु वैश्विककेन्द्रीयबैङ्कस्य सुवर्णक्रयणप्रवृत्तिः विपर्यस्तः इति न भवति । अस्मिन् वर्षे प्रथमत्रिमासे वैश्विककेन्द्रीयबैङ्काः २९० टनसुवर्णक्रयणं कृतवन्तः, येन तुर्की, चीन, भारत च शीर्षत्रयेषु स्थानेषु त्रैमासिकसुवर्णक्रयणस्य नूतनः अभिलेखः स्थापितः वर्षे भारतीयबैङ्कस्य शुद्धसुवर्णक्रयणं चीनबैङ्कस्य अतिक्रम्य बृहत्तमः क्रेता अभवत् ।

रूस-युक्रेन-योः संघर्षस्य अनन्तरं विश्वे बहवः केन्द्रीयबैङ्काः किमर्थं स्वस्य धारणावर्धनं कर्तुं आरब्धाः?

२०२२ तमे वर्षे अमेरिकादेशेन रूसस्य ६०० अरब डॉलरस्य विदेशीयविनिमयभण्डारस्य स्पष्टतया निरोधः कृतः, येन उदयमानबाजारदेशानां अमेरिकीडॉलरसम्पत्तौ विश्वासः न्यूनः अभवत्, अमेरिकीऋणस्य प्रधानतायां विदेशीयविनिमयभण्डारस्य मूलविनियोगप्रतिमानं च प्रभावितं कृतवान् अतः विश्वस्य केन्द्रीयबैङ्कैः विदेशीयविनिमयभण्डारस्य विविधविनियोगः मध्यमतः दीर्घकालीनपर्यन्तं प्रवृत्तिः भविष्यति, सुवर्णं च महत्त्वपूर्णं सम्पत्तिविकल्पं जातम्

उपर्युक्तयोः प्रमुखयोः तर्कयोः आधारेण सुवर्णमूल्यानां वर्धनस्य सामान्यप्रवृत्तिः तुल्यकालिकरूपेण स्पष्टा अस्ति । अनेके अन्तर्राष्ट्रीयप्रमुखबैङ्काः अपि सुवर्णमूल्यानां विषये दृढतया वर्धमानाः सन्ति । यथा, सिटीग्रुप् इत्यनेन अपि अद्यैव उक्तं यत् २०२५ तमे वर्षे सुवर्णमूल्यानां मूलभूतः अपेक्षा प्रति औंसं २,७००-३,००० अमेरिकी-डॉलर् अस्ति ।

सुवर्णस्य ताम्रस्य च मूल्यानां मध्यमदीर्घकालीनप्रवृत्तिभ्यः न्याय्यं चेत् जिजिन् खननस्य पूर्ववृद्धेः तुल्यकालिकरूपेण ठोसः तार्किकसमर्थनम् अस्ति । तदतिरिक्तं, अल्पकालीनतः मध्यमकालपर्यन्तं, ए-शेयर-जोखिम-क्षुधायां महत्त्वपूर्णं सुधारः भविष्यति इति असम्भाव्यम् (अचल-सम्पत्त्याः तलीकरणेन च स्थूल-अर्थव्यवस्थायाः उत्तमं पुनर्प्राप्तिः च इति लक्षणं वर्तते) मार्केटशैली अद्यापि चक्रीय-स्टॉक-प्रमुखेषु केन्द्रीकृता भविष्यति उच्चलाभांशेन, तथा च जिजिन् माइनिंग् अपि लाभार्थिषु अन्यतमम् अस्ति।

03

अंत

४९० अरबं ज़िजिन् खननेन अनेके अरबपतिः कृताः, यथा अध्यक्षः चेन् जिंगे, फुजियान्-देशस्य सर्वाधिकधनवान् चेन् फाशुः, ज़ियामेन्-देशस्य सर्वाधिकधनवान् के ज़िपिङ्ग् च पूंजीबाजारे अनेके प्रसिद्धाः निजीइक्विटी-क्रीडकाः अपि सफलतां प्राप्तवन्तः, यत्र २०१९ तमे वर्षे उद्योगे प्रवेशं प्राप्तवन्तः डेङ्ग् क्षियाओफेङ्ग्, डोङ्ग चेङ्गफेइ, झोउ वेइवेन् इत्यादयः स्टार-फण्ड्-प्रबन्धकाः सन्ति

अधुना जिजिन् खनने प्रमुखाः आन्तरिकविदेशीयनिवेशसंस्थाः एकत्रिताः इति वक्तुं शक्यते । 2024Q1 यावत्, शीर्षदशशेयरधारकेषु, हाङ्गकाङ्ग सिक्योरिटीज क्लियरिंग् कम्पनी (H shares) 21.7% भागं धारयति स्म, उत्तरदिशि निधिः 5.98% भागं धारयति स्म (नवीनतमं 7.77% अस्ति, यस्य शेयरधारकमूल्यं 29.6 अरबं भवति, अष्टमं बृहत्तमं स्थानं प्राप्नोति holding of A shares) , अबुधाबी इन्वेस्टमेण्ट् अथॉरिटी इत्यस्य ०.५५%, हिल्हाउस् इत्यस्य एच्एचएलआर इत्यस्य ०.५४% च अस्ति ।

घरेलुसार्वजनिकप्रस्तावस्य दृष्ट्या 2024Q1 यावत् कुलम् 1,106 निधिः 3.15 अरबं भागं धारयन्ति स्म, यस्य बाजारमूल्यं 58 अरबं (नवीनतमं स्टॉकमूल्याधारितं गणितम्) आसीत्, सार्वजनिकप्रस्तावेषु पञ्चमं बृहत्तमं धारकं द्वितीयं स्थानं प्राप्तवान् केवलं माओ वुलु, निङ्गडे च युगं यावत्।

एतादृशः विलासपूर्णः संस्थागतः होल्डिङ्ग् लाइनअपः ए-शेयरेषु दुर्लभः अस्ति वस्तुतः, एतत् भविष्ये जिजिन् माइनिंग् इत्यस्य सम्भाव्यस्थानस्य संकेतं अपि ददाति उत्तमप्रदर्शनस्य अपेक्षाः अपि एतादृशस्य समूहीकरणस्य समर्थनं कर्तुं शक्नुवन्ति।

सम्प्रति जिजिन् माइनिंग् इत्यस्य नवीनतमः पीबी ४.३६ गुणा अस्ति, यत् विगतदशवर्षेषु मूल्याङ्कनस्य उच्चपरिधिमध्ये अस्ति, परन्तु २०१५ तमस्य वर्षस्य फेब्रुवरीमासे च मूल्याङ्कनबबलपदं न प्राप्तम्


Zijin Mining PB प्रवृत्ति चार्ट, स्रोत: पवन

तदपि ए-शेयर चक्रीय-स्टॉकस्य संरचित-बाजार-स्थितौ जिजिन्-खननम् अद्यापि उत्तमः विकल्पः भवितुम् अर्हति । अवश्यं, मूल्याङ्कनानाम् अधुना प्रीमियमः अस्ति, निवेशस्य प्रदर्शन-मूल्य-अनुपातः च वर्षस्य आरम्भे तीव्र-वृद्धेः पूर्वं यथा आसीत् तथा उत्तमः नास्ति |.

पुनर्मुद्रण कैबाई |

कृपया WeChat: jinduan008 योजयन्तु

कृपया WeChat योजयन्ते सति स्वस्य नाम, कम्पनी, भ्रमणस्य उद्देश्यं च अवलोकयन्तु

पूर्वं अनुशंसितम्