समाचारं

अधुना एव ट्रम्पः बाइडेन् इत्यस्य निर्वाचनात् निवृत्तेः प्रतिक्रियां दत्तवान्!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


बाइडेन् इत्यस्य निवृत्तेः प्रतिक्रियां ददाति ट्रम्पः

चीन न्यूज नेटवर्क् इत्यस्य अनुसारं रायटर्स् इत्यनेन ज्ञापितं यत् अमेरिकीराष्ट्रपतिः ट्रम्पः २१ तमे स्थानीयसमये सीएनएन इत्यस्मै अवदत् यत् यदि हैरिस् दलस्य नामाङ्कनं जित्वा सा "... बाइडेन् इत्यस्मात् अपेक्षया पराजयितुं सुकरं" भविष्यति इति तस्य विश्वासः अस्ति।

न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​अनुसारं ट्रम्पः बाइडेन् इत्यस्य आलोचना अपि कृतवान् यत् सः "अमेरिका-इतिहासस्य दुष्टतमः राष्ट्रपतिः" इति ।

परन्तु ट्रम्पः अमेरिकीमाध्यमेन सह अद्यतनसाक्षात्कारे अवदत् यत् तस्य अभियानं बाइडेन सह "अन्तराणां" अपेक्षया "एकतायाः" उपरि बलं दास्यति इति।

१८ जुलै दिनाङ्के स्थानीयसमये यदा विस्कॉन्सिन्-नगरे अमेरिकी-रिपब्लिकन-राष्ट्रीय-सम्मेलनं आयोजितम् आसीत् तदा ट्रम्पः आधिकारिकतया राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनस्य स्वीकारस्य घोषणां कृतवान् रिपब्लिकन-राष्ट्रिय-समित्या अद्यैव उक्तं यत्, “विस्कॉन्सिन्-नगरं ट्रम्पस्य श्वेतभवनं प्रति गन्तुं मार्गस्य आरम्भबिन्दुः अस्ति ।

तदतिरिक्तं ट्रम्पः अस्मिन् निर्वाचने भागं ग्रहीतुं ओहायो-देशस्य अमेरिकी-सीनेटरः जेम्स् डेविड् वैन्स् इत्यस्य रनिंग मेट्, उपराष्ट्रपतिपदस्य उम्मीदवारः इति चयनं कृतवान् ।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् विदेशनीति-व्यापार-आप्रवासनयोः दृष्ट्या "अमेरिकादेशं पुनः महान् कर्तुं" वैन्सः कट्टररक्षकेषु अन्यतमः अस्ति ।

ट्रम्पः उक्तवान् यत् उपराष्ट्रपतिपदस्य उम्मीदवारस्य प्रथमं विचारः अस्ति यत् सः द्वितीयकार्यकालस्य समाप्तेः अनन्तरं "कार्यभारं ग्रहीतुं" शक्नोति वा इति।

हैरिस् इत्यस्याः कथनमस्ति यत् सा ट्रम्पं पराजयितुं यत्किमपि कर्तव्यं तत् करिष्यति

सीसीटीवी इत्यस्य अनुसारं स्थानीयसमये जुलैमासस्य २१ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् स्वस्य निवृत्तेः घोषणां कृतवान् ।

तस्मिन् दिने स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु प्रकाशितेन पत्रेण बाइडेन् इत्यनेन उक्तं यत् सः पुनः निर्वाचनं प्राप्तुं अभिप्रायं कृतवान्, परन्तु डेमोक्रेटिकपक्षस्य अमेरिकादेशस्य च हिताय सः राष्ट्रपतिपदस्य दौडतः निवृत्तः भवितुम् अनिर्णयत्, तस्य समाप्तेः विषये च ध्यानं दास्यति तस्य राष्ट्रपतिकर्तव्यं . बाइडेन् इत्यनेन उक्तं यत् सः अस्मिन् सप्ताहे अन्ते स्वनिर्णयस्य विवरणं राष्ट्राय करिष्यति।

दौडतः निवृत्तेः घोषणां कृत्वा बाइडेन् इत्यनेन उक्तं यत् सः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनार्थं अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य पूर्णतया समर्थनं समर्थनं च करिष्यति इति

पश्चात् हैरिस् इत्यनेन स्वस्य आशा प्रकटिता यत् सा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जितुम् अर्हति तथा च रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारं ट्रम्पं पराजयितुं सर्वप्रयत्नाः करिष्यति इति च अवदत्।

सम्प्रति डेमोक्रेटिकदलस्य बहवः भारीः, समूहाः, काङ्ग्रेस-सदस्याः च बाइडेन्-महोदयस्य निर्वाचनात् निवृत्तेः निर्णयस्य समर्थनं प्रकटितवन्तः, डेमोक्रेटिक-दलस्य पक्षतः हैरिस्-महोदयस्य उम्मीदवारीयाः समर्थनं च कृतवन्तः

बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणायाः अनन्तरं ट्रम्पः सामाजिकमाध्यमेषु टिप्पणीं कृतवान् यत् बाइडेन् पुनः निर्वाचनार्थं योग्यः नास्ति इति। सम्प्रति ट्रम्पस्य अभियानं हैरिस् इत्यनेन सह स्पर्धायाः सज्जतां कुर्वन् अस्ति।

डेमोक्रेटिकपक्षस्य प्रमुखौ दातृद्वयं हैरिस् इत्यस्य समर्थनस्य घोषणां करोति

२०२४ तमे वर्षे अमेरिकीराष्ट्रपतिपदस्य दौडतः निवृत्तेः बाइडेन् इत्यस्य घोषणायाः अनन्तरं सिना न्यूज इत्यनेन द्वौ प्रमुखौ डेमोक्रेटिक-दातारौ-लिङ्क्डइनस्य सहसंस्थापकौ उद्यमपुञ्जसंस्थायाः ग्रेलॉक् पार्टनर्स् इत्यस्य भागीदारौ रीड् हॉफमैन्, अलेक्जेण्डर् सोरोस् च सार्वजनिकरूपेण समर्थितवन्तौ यत् हैरी अग्रिमः राष्ट्रपतिपदस्य उम्मीदवारः भवति

हफ्मैन् एकस्मिन् वक्तव्ये लिखितवान् यत्, “डेमोक्रेट्-जनाः नीति-प्रगतेः, कार्यस्य च दलाः सन्ति” इति

अलेक्जेण्डर् सोरोस् इत्यनेन हैरिस् इत्यनेन सह सर्वोत्तमस्य योग्यतमस्य च अभ्यर्थिनः विषये स्वस्य एकं फोटो साझां कृतम्” इति ।

(झाओ Xinyi द्वारा संकलितः)

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)