समाचारं

क्रीतं विमानटिकटं शान्ततया किञ्चित् परिवर्तितम् अस्ति यस्य विषये बहवः नागरिकाः शिकायतुं प्रवृत्ताः आसन् ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:मूल्यान्तरं प्रत्यागत्य वार्तालापानन्तरं निश्चिता राशिः क्षतिपूर्तिः दीयते।


"प्रथमं मया मम टिकटं ओपनटिकटं परिवर्तितम्, ततः अहं टिकटं द्विवारं प्रतिददामि, नूतनं टिकटं च क्रीतवन् "एयर ट्रैवल ज़ोन्गेङ्ग" इत्यत्र प्रदर्शितं "टिकटपरिवर्तनं" इति अभिलेखं पश्यन्ती, सुश्री हु (छद्मनाम), क नागरिकः, भ्रमितः आसीत् : सा अतीव भ्रमितः आसीत् यत् जूनमासस्य २३ दिनाङ्के ऑनलाइनटिकटक्रयणमञ्चद्वारा टिकटं क्रीतवान् ततः परं सा किमपि धनवापसीं वा परिवर्तनकार्यक्रमं वा न कृतवती।

ग्रीष्मकालीनयात्रायाः शिखरं समीपं गच्छति, अतः अन्तिमेषु दिनेषु प्रमुखेषु सामाजिकमञ्चेषु एतादृशाः विचित्राः "टिकटविनिमयघटनाः" सामान्याः अभवन् । अनेकाः उपभोक्तारः येषां "आदान-प्रदानं" कृतम् अस्ति, तेषां ज्ञातं यत् पुरातन-नवीन-टिकटयोः मध्ये अन्तरं मुख्यतया मुखमूल्ये केन्द्रितम् अस्ति " अनुज्ञां विना। स्थितिः प्रश्नान् उत्थापयति।"

द्विवारं प्रत्यागतवान् परिवर्तितः च, परन्तु उपभोक्तारः न जानन्ति स्म

"एयर ट्रैवल ज़ोन्गेङ्ग्" प्रणालीवार्ताद्वारा संवाददाता दृष्टवान् यत् सुश्री हु मूलतः 14 जुलै दिनाङ्के शाङ्घाईतः अल्टायपर्यन्तं विमानं MU6317 क्रीतवती।तस्मिन् दिने प्रस्थानसमयः प्रातः 7 वादने आसीत्, टिकटस्य मूल्यं च 1,661 युआन् आसीत्। ६ जुलै दिनाङ्के सायंकाले एतत् टिकटं OPEN टिकटं परिवर्तितम्, अर्थात् "ओपन टिकटं" यस्य विमानस्य प्रस्थानसमयः च पुष्टिः नासीत् प्रायः तस्मिन् एव निमेषे OPEN टिकटं अगस्तमासे प्रस्थायमानं टिकटम् इति निर्धारितम् ११. तदनन्तरं तत्क्षणमेव पुनः टिकटं OPEN टिकटं परिवर्त्य टिकटं सफलतया प्रतिदत्तम्। तस्याः रात्रौ प्रायः २१:०० वादने सेवासन्देशे "टिकटस्मारक" इति नूतनं टिकटं अद्यापि विमानं MU6317 आसीत्, यत् जुलैमासस्य १४ दिनाङ्के उड्डीयत, परन्तु मुखमूल्यं १,१९९ युआन् इति परिवर्तितम्, यत् ४०० युआन् अधिकं आसीत् पूर्वापेक्षया न्यूनतरम् ।


△सुश्री हू इत्यस्य टिकटपरिवर्तनस्य अभिलेखः।

हूमहोदयायाः स्मरणानुसारं यदा सा २३ जून दिनाङ्के मञ्चे टिकटक्रयणं सम्पन्नवती तदा आरभ्य ७ जुलै दिनाङ्के परिवर्तनस्य अस्याः श्रृङ्खलायाः आविष्कारपर्यन्तं मञ्चात् वा विमानसेवातः वा पाठसन्देशः वा दूरभाषस्य स्मरणं वा न प्राप्तवती , “That is to say , यदि अहं “Air Travel” इत्येतत् न अवतरणं कृत्वा सेवासूचनाः ब्राउज् कृत्वा संयोगेन न आविष्कृतवान् स्यात् तर्हि यावत् अहं न उड्डीयमानः तावत् मम टिकटं परिवर्तितम् इति न आविष्कृतवान् स्यात्।”.

हुमहोदयायाः अनुभवः एकान्तप्रकरणः नास्ति । नागरिकः सुश्री झू इत्यनेन "टिकटस्य आदानप्रदानस्य" अवसरः तदा आविष्कृतः यदा तस्याः कृते विमानसेवायाः दूरभाषः प्राप्तः ।

अस्मिन् वर्षे जूनमासे सा अपि तस्मिन् एव टिकटक्रयणमञ्चे स्वपरिवारस्य कृते शीनिङ्गतः जूझौनगरं यावत् टिकटद्वयम् आज्ञापितवती । प्रस्थानस्य द्वौ दिवसौ पूर्वं सा ज्ञातवती यत् एकस्य टिकटस्य मूल्यं यदा सा क्रीतवती तदा अपेक्षया ३०० युआन् न्यूनम् अस्ति । वर्षस्य आरम्भे अनेकेषां विमानसेवाभिः जारीकृतानां टिकटवापसीनां परिवर्तनानां च नूतननियमानां स्मरणं कृत्वा सुश्री झू इत्यनेन ज्ञातं यत् यत्र सा टिकटं क्रीतवती तत्र चाङ्गलोङ्गविमानसेवा अस्मिन् वर्षे मे १० दिनाङ्कात् अपि प्राधान्यनीतिं कार्यान्वितवती अस्ति: ततः २ घण्टानां अन्तः टिकटक्रयणं (समाहितम्) तथा च विमानस्य प्रस्थानात् पूर्वं ४८ घण्टानां (समावेशी) तः ४ घण्टापर्यन्तं धनवापसीं कृते केवलं ५% नियन्त्रणशुल्कं गृह्यते। अतः, सा "उच्चमूल्यं प्रतिदातुं न्यूनमूल्यं च क्रेतुं" इति एतां नीतिं अनुसरणं कर्तुं प्रयत्नं कृतवती, तदा एव सा विमानसेवातः ज्ञातवती यत् टिकटं द्विवारं प्रतिदत्तं जातम्, तृतीयवारं च सा had purchased this low-price ticket , अतः धनवापसी प्रक्रिया इदानीं प्रक्रियां कर्तुं न शक्यते।

"मम परिवारः अहं च कदापि टिकटस्य धनं प्रतिदातुं उपक्रमं न कृतवन्तौ, न च टिकट-आदेशेषु परिवर्तनस्य विषये मञ्चात् किमपि सूचनां प्राप्तवन्तौ।" fare to the platform, but the platform tooked advantage of the airlines विमानटिकटस्य मूल्यं उतार-चढावम् अभवत्, मम सूचनायाः उपयोगः "उच्चमूल्यं प्रतिदातुं न्यूनमूल्यं च क्रीत्वा" इति संचालनं पूर्णं कर्तुं विना प्रयुक्तम् मञ्चेन दुर्भावनापूर्वकं अर्जितानां पुरातननवीनविमानटिकटानां मध्ये?

मञ्चसप्लायरस्य "अनियमितः व्यवहारः" अस्ति

एतेन परिवर्तनेन रद्दीकरणेन च झूमहोदयायाः यात्रायाः मनोभावः प्रभावितः, सा तत्क्षणमेव मञ्चस्य ग्राहकसेवायै स्थितिं निवेदितवती । परन्तु ग्राहकसेवाकर्मचारिणां उत्तरानुसारं एतानि अनधिकृतानि धनवापसीनि परिवर्तनानि च केवलं कर्मचारिभिः "दुर्व्यवहाराः" आसन् अपरपक्षे हूमहोदयायाः कृते यत् व्याख्यानं प्राप्तम् तत् आसीत् यत् एतत् "मूल्यसमायोजनम्" अस्ति, तत्र न अन्तर्भवति मञ्चस्य निजी धनवापसीं परिवर्तनं च। संवाददातारः सामाजिकमञ्चेषु दृष्टवन्तः यत् अद्यतनकाले, एतादृशानां कार्याणां विषये "अतिशयेन" प्रतिक्रियाः अभवन्, तथा च मञ्चग्राहकसेवाकर्मचारिभ्यः उपभोक्तृभ्यः प्राप्ताः व्याख्याः असङ्गताः आसन्।

एतैः शान्ततया मूल्यवर्धनैः विमानटिकटैः किं भवति ? अधुना एव संवाददातृभिः केषाञ्चन ऑनलाइनटिकटक्रयणमञ्चानां सम्पर्कः अपि कृतः अस्ति । प्रभारी सम्बन्धितव्यक्तिना सत्यापनानन्तरं .एतेषु आदेशेषु धनवापसीनां परिवर्तनानां च अभिलेखाः सन्ति एव मूल्यान्तरं अर्जयितुं मञ्चप्रदाता निजीरूपेण "उच्चं प्रतिगमनं न्यूनक्रयणं च" इति कार्यं कृतवान् ।प्रभारी प्रासंगिकः व्यक्तिः अग्रे व्याख्यातवान् यत् "सामान्यतया मञ्चे विमानटिकटविक्रयणार्थं द्वौ मॉडलौ स्तः, 'प्रत्यक्षक्रयणम्' 'एजेन्सी' च। तेषु उपभोक्तारः ये 'एजेन्सी' चैनलं चयनं कुर्वन्ति ते विमानटिकटसप्लायरभ्यः विमानटिकटं क्रियन्ते। " अद्यतनकाले विमानटिकटमूल्यानां यदा बृहत् उतार-चढावः भवति तदा केचन "सेटर्" "अन्तरं कर्तुं" चिन्तयितुं आरभन्ते।

“एतेषां उपभोक्तृणां कृते वयं मूल्यान्तरं प्रतिदास्यामः, वार्तालापानन्तरं किञ्चित् क्षतिपूर्तिं च प्रदास्यामः” इति प्रभारी सम्बद्धः व्यक्तिः पत्रकारैः अवदत् यत्, “अनन्तरं परिचालनप्रक्रियायां मञ्चेन विमानटिकट-उत्पादानाम् सर्वेषां आपूर्तिकर्तानां कृते सख्यं आवश्यकता भविष्यति टिकटं निर्गन्तुं, परिवर्तितं केबिनं मूल्यं च प्रणालीसूचया धक्कायमानेन केबिनेन मूल्येन च सङ्गतं भवितुमर्हति एकदा आपूर्तिकर्तायाः अवैधसञ्चालनस्य सत्यापनम् अभवत् तदा मञ्चनियमानुसारं गम्भीरदण्डः प्रदत्तः भविष्यति, यत्र दण्डः, निलम्बनं च समाविष्टम् अस्ति आपूर्तिकर्ता सेवा योग्यता आदि के "

अद्यतनकाले एतादृशानां घटनानां नित्यं घटनस्य प्रतिक्रियारूपेण संवाददातारः अपि अनुशंसन्ति यत् उपभोक्तारः टिकटक्रयणानन्तरं टिकटपरिवर्तनेषु अधिकं ध्यानं दद्युः, विशेषतः "वायुयात्रा ज़ोन्गेङ्ग्" इत्यादिभिः व्यक्तिगतसूचनासम्बद्धैः मञ्चैः यात्रासूचनाः तस्मिन् एव काले टिकटक्रयणकाले उपभोक्तारः मञ्चे "विमानसेवाप्रत्यक्षविक्रय"मार्गं चयनं कर्तुं प्रयतन्ते, अथवा अनावश्यकविवादं परिहरितुं टिकटं बुकं कर्तुं प्रत्यक्षतया विमानसेवायाः आधिकारिकजालस्थले गत्वा टिकटं बुकं कर्तुं शक्नुवन्ति

प्रियपाठकाः, यदि भवन्तः स्वजीवने कष्टानि, चिन्ता, कष्टानि वा सम्मुखीभवन्ति तर्हि अधोलिखितं QR कोडं स्कैन कृत्वा अस्मान् साहाय्यं याचयन्तु——