समाचारं

यमनदेशस्य होदेइदाह-नगरे इजरायल्-देशस्य विमान-आक्रमणं निन्दां जनयति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[Global Times Comprehensive Report] इजरायल रक्षाबलेन २० तमे स्थानीयसमये सायंकाले पुष्टिः कृता यत् इजरायलस्य वायुसेनायाः युद्धविमानैः यमनस्य लालसागरस्य मुख्यबन्दरगाहनगरे होदेइदाहक्षेत्रे हुथीसशस्त्रलक्ष्येषु वायुप्रहाराः कृताः, इजरायल्-देशेन अन्तिमेषु मासेषु "शतशः आक्रमणानां" प्रतिकाररूपेण । यमनदेशे स्थानीयस्वास्थ्यविभागेन २१ दिनाङ्के प्रकाशितसूचनानुसारं इजरायलस्य वायुप्रहारैः न्यूनातिन्यूनं ६ जनाः मृताः, ८७ जनाः च घातिताः, अद्यापि च मृतानां संख्या वर्धयितुं शक्नोति। सीएनएन-पत्रिकायाः ​​अनुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन २० दिनाङ्के विज्ञप्तौ उक्तं यत् इजरायलसीमातः प्रायः १८०० किलोमीटर् दूरे स्थितः अयं आक्रमणः "शत्रुणां स्मरणं करोति यत् इजरायलस्य 'दीर्घबाहुः'" The place इत्यस्य विना एतत् गन्तुं न शक्यते" इति


२०२४ तमे वर्षे जुलैमासस्य २० दिनाङ्के स्थानीयसमये यमनदेशस्य होदेइदाह-बन्दरे तैलभण्डारणस्थानम् दग्धम् । (दृश्य चीन) २.

यमनस्य हुथीसशस्त्रसेनायाः प्रवक्ता याह्या सरया २० दिनाङ्के सायं वक्तव्यं प्रकाशितवान् यत् हौथीसशस्त्रसेना इजरायलस्य कार्याणि "प्रतिक्रियाम्" दास्यति, इजरायलस्य महत्त्वपूर्णलक्ष्येषु आक्रमणं कर्तुं न संकोचयिष्यन्ति इति। प्यालेस्टिनीजनानाम् समर्थने हुथी-दलस्य जनाः स्वस्य कार्याणि निरन्तरं करिष्यन्ति ।

इजरायलसैन्यस्य विमानप्रहारेन अनेकेभ्यः देशेभ्यः निन्दा आरब्धा । अलजजीरा-पत्रिकायाः ​​अनुसारं मिस्र-देशस्य विदेशमन्त्रालयेन २० दिनाङ्के विज्ञप्तौ उक्तं यत् यमन-भूमौ इजरायल-देशस्य सैन्यकार्याणां विषये मिस्र-देशः अतीव चिन्तितः अस्ति । वक्तव्ये एतदपि उक्तं यत् गाजापट्टे द्वन्द्वः एव अस्मिन् क्षेत्रे वर्तमानकाले तनावस्य वर्धनस्य मुख्यकारणम् अस्ति तथा च गाजापट्टे तत्कालं युद्धविरामस्य आह्वानं कृतम्।

इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनादखानानी अपि तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवान् यत् इराणदेशः यमनदेशस्य होदेइदाह-नगरे इजरायल्-देशस्य आक्रमणस्य दृढतया निन्दां करोति इति। कनानी इत्यनेन उक्तं यत् एतेषां आक्रमणानां कारणात् होदेइदा-नगरे नागरिक-अन्तर्गत-संरचनानां विनाशः अभवत्, यमन-जनानाम् अपि क्षतिः अभवत्, एतत् इजरायलस्य "आक्रामकतायाः" प्रकटीकरणम् अस्ति तथा च एषः खतरनाकः व्यवहारः अस्मिन् क्षेत्रे तनावस्य अधिकं वर्धनं कर्तुं शक्नोति। हमासः अवदत् यत् इजरायल्-आक्रमणेन होदेइदा-बन्दरे तैलशोधनालयाः, नागरिकसुविधाः च लक्ष्यं कृत्वा नागरिकानां क्षतिः अभवत् इति

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् यमनदेशे वायुप्रहारस्य विषये चिन्ताम् अव्यक्तवान्। गुटेरेस् सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते आक्रमणानि परिहरन्तु येन नागरिकानां हानिः भवति, नागरिकानां आधारभूतसंरचनायाः क्षतिः च भवति, तथा च सर्वेभ्यः अधिकतमं संयमं कर्तुं आग्रहं कुर्वन् आसीत् (गीत बो) ९.