समाचारं

भविष्ये स्थावरजङ्गम-उद्योगस्य विकासः कथं भविष्यति ?सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे दिशानिर्देशः कृतः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ जुलै दिनाङ्के "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" (अतः परं "निर्णयः" इति उच्यते) आधिकारिकतया तस्य अनुच्छेदः ४४ सूचयति अचलसम्पत् उद्योगस्य भविष्यस्य विकासाय दिशा, यत्र अचलसम्पत्विकासः, "बाजार + गारण्टी" द्वय-पट्टिका-आपूर्ति-प्रणाली, नगर-विशिष्टनीतयः, अचल-संपत्ति-वित्तपोषणं, अचल-सम्पत्करः इत्यादयः बहवः पक्षाः सन्ति

"निर्णयेन" सूचितं यत् किराया-क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापना त्वरिता भवेत्, अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं च त्वरितं भवेत् श्रमिकवर्गस्य जनानां कठोरगृहाणां आवश्यकतानां पूर्तये किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयन्तु। नगरीयग्रामीणनिवासिनां विविधानां, उन्नतानां च आवासानाम् आवश्यकतानां समर्थनं कुर्वन्तु। प्रत्येकं नगरसर्वकारं पूर्णतया स्वायत्ततां ददातु यत् सः अचलसम्पत्विपणनस्य नियमनं कर्तुं, नगरविशिष्टनीतयः कार्यान्वितुं शक्नोति, तथा च प्रासंगिकनगरेभ्यः आवासक्रयणप्रतिबन्धनीतीः रद्दीकर्तुं न्यूनीकर्तुं वा, साधारण-असामान्यनिवासस्थानानां कृते मानकानि रद्दीकर्तुं वा अनुमतिं ददातु। अचलसंपत्तिविकासवित्तपोषणपद्धतिषु वाणिज्यिकआवासपूर्वविक्रयव्यवस्थायां च सुधारः। अचलसम्पत्करव्यवस्थायां सुधारं कुर्वन्तु।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः यान युएजिनः मन्यते यत् अचलसंपत्तिनीतीनां सामग्री "जनानाम् आजीविकायाः ​​सुनिश्चित्य सुधारणाय संस्थागतव्यवस्थायां सुधारः" इति सामान्यरूपरेखायाः अन्तर्गतं क्रियते, यस्य अर्थः अस्ति यत् प्रासंगिकनीतिषु नूतनस्य विषये विचारः करणीयः round of work from the perspective of people's livelihood, especially अस्माभिः तेभ्यः प्रत्यक्षतमेभ्यः व्यावहारिकेभ्यः च व्याजविषयेभ्यः आरम्भः करणीयः येषां विषये जनाः सर्वाधिकं चिन्तिताः सन्ति, यत्र गृहक्रयणं, आवासमूल्यानि च सन्ति। अनुवर्तने सुधारस्य नूतनचक्रस्य समये जनानां आवासस्य आजीविकायाः ​​च नूतनानां माङ्गल्याः आवश्यकतानां च अध्ययनं करणीयम्, आवश्यकतानां आधारेण विकासस्य योजना च करणीयम्।

भविष्यस्य आवासव्यवस्थायाः विषये "निर्णयः" प्रथमं स्पष्टीकरोति यत् "भाडाक्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनां त्वरितुं, अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं च त्वरितम्" आवश्यकम् यान युएजिनस्य दृष्ट्या उद्योगविकासस्य नूतनचक्रस्य मूलगृहव्यवस्था “भाडां क्रयणं च प्रवर्धयति” इति actively promote this system, real estate नूतनानां आदर्शानां विकासस्य अपि सक्रियरूपेण प्रचारस्य आवश्यकता वर्तते।

ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया इत्यस्य मतं यत् किरायानां क्रयणानां च प्रवर्धनं कृत्वा आवासव्यवस्थायाः निर्माणं १९ तमे २० तमे च राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदनेषु लिखितम् अस्ति नूतनयुगे मम देशस्य आवासव्यवस्थायाः दिशां च अस्ति तथा च स्थावरजङ्गमस्य नूतनं प्रतिरूपम् अस्ति ढाञ्चे आवासस्य आपूर्तिपक्षस्य सुधारस्य मुख्यसामग्री। सम्प्रति आवासस्य माङ्गल्याः मुख्याः निकायाः ​​नूतनाः नागरिकाः, युवानः, प्रवासिनः च सन्ति, येषु श्रमिकवर्गस्य जनाः, प्रतिभाशालिनः जनाः अपि सन्ति तेषां जीवनस्य आदर्शः क्रयणपूर्वं भाडेन दातुं भवति।

अन्तिमेषु वर्षेषु किरायेण क्रयणं च प्रवर्धयति इति आवासव्यवस्था आकारं गृहीतवती अस्ति । ली युजिया इत्यनेन उक्तं यत् वर्तमानकाले उष्णनगरेषु बृहत्परिमाणेन किरायागृहस्य आपूर्तिः प्रायः ३०% अस्ति, तथा च उष्णनगरेषु गृहं भाडेन स्वीकृत्य सार्वजनिकशिक्षायाः आनन्दं प्राप्तुं क्षमता पूर्वमेव कार्यान्विता अस्ति।

वर्तमानविपण्यस्य आवश्यकताभिः सह अधिकं सङ्गतं विकासप्रतिरूपं कथं निर्मातव्यम्? "निर्णयः" "श्रमिकवर्गस्य समूहानां कठोरगृहाणां आवश्यकतानां पूर्तये किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयितुं। नगरीयग्रामीणनिवासिनां विविधानां, उन्नतानां च आवासानाम् आवश्यकतानां समर्थनं कर्तुं" आवश्यकतायाः उपरि बलं ददाति।

अचलसम्पत्-उद्योगे एकः वरिष्ठः विश्लेषकः सूचितवान् यत् "निर्णयः" "किफायती-आवासस्य आपूर्तिः" इति बोधयति तथा च किफायती-आवासस्य आपूर्तिः श्रमिकवर्गस्य जनानां तत्कालीन-आवश्यकतानां पूर्तिं करोति, यस्य अपि अर्थः अस्ति यत् वाणिज्यिक-आवासः अधिकं पूरयिष्यति भविष्ये माङ्गं सुदृढं जातम्। तस्मिन् एव काले "विविधीकरणं" + "सुधारः" आवासमागधायां बलं दत्तं स्पष्टं करोति यत् भविष्यं किफायती आवासस्य एकपट्टिकाव्यवस्था न भविष्यति, अपितु "बाजार + सुरक्षा" द्वय-पट्टिका-आपूर्ति-व्यवस्था भविष्यति, यस्मिन्... वाणिज्यिक-आवास-उत्पादानाम् विविध-सुधार-माङ्गल्याः सामना कर्तुं आवश्यकता वर्तते, एतत् “उत्तम-गृहेषु” अपि सङ्गच्छते यत् विगतवर्षे सर्वकारेण निरन्तरं बलं दत्तम् अस्ति ।

विभिन्नस्थानेषु वर्तमाननीतिनियन्त्रणप्रयासानां विषये "निर्णये" इदमपि उक्तं यत् "प्रत्येकं नगरसर्वकारं अचलसम्पत्विपण्यस्य नियमने स्वायत्ततायाः सह पूर्णतया सशक्तं भविष्यति तथा च नगरानुसारं नीतयः कार्यान्वितुं शक्नोति" इति

ली युजिया इत्यस्य मतं यत् अचलसम्पत्बाजारस्य नियमने नगरसर्वकारेभ्यः स्वायत्ततां प्रदातुं एतत् अचलसम्पत्विनियमने केन्द्रीयस्थानीयसर्वकारयोः मध्ये अधिकारवितरणे सुधारः अस्ति तथा च अधिकारानां उत्तरदायित्वस्य च समतायाः साकारीकरणे एतत् प्रतिबिम्बम् अस्ति शासनक्षमतासुधारस्य। अन्येषु शब्देषु नियमनस्य शक्तिः स्थानीयसर्वकारेभ्यः दीयते, अचलसम्पत्त्याः स्थिरीकरणस्य दायित्वं च स्थानीयसर्वकारेभ्यः अपि दीयते । यस्मिन् काले नगराणि भिन्नानि सन्ति, क्षेत्राणि भिन्नानि सन्ति, क्रेताजनसंख्या च भिन्ना भवति, तस्मिन् काले स्थानीयसरकारानाम् अचलसम्पत्स्य सम्यक् प्रबन्धनार्थं स्वायत्ततायाः आधारेण नगरविशिष्टनीतयः कार्यान्वितुं आवश्यकता वर्तते

उल्लेखनीयं यत् "निर्णये" विशेषतया अपि उल्लेखितम् अस्ति यत् "सामान्य-असामान्यनिवासस्थानानां कृते आवासक्रयणप्रतिबन्धनीतिं रद्दीकर्तुं वा न्यूनीकर्तुं वा, मानकानि रद्दीकर्तुं वा प्रासंगिकनगराणि अनुमताः सन्ति" इति

उद्योगस्य मतं यत् एतस्य अर्थः भवितुम् अर्हति यत् नगराणि स्वस्य क्रयप्रतिबन्धनीतिषु सामान्यगृहपरिचयार्थं मानकानि च अधिकं शिथिलं करिष्यन्ति। केचन अचलसम्पत्कम्पन्योः अन्तःस्थजनाः सूचितवन्तः यत् अधिकांशनगरेषु वास्तवतः क्रयप्रतिबन्धानां रद्दीकरणं न्यूनीकरणं वा साधारणगृहमानकानां रद्दीकरणं च कार्यान्वितम् अस्ति

५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षस्य झाङ्ग बो इत्यस्य मते प्रथमस्तरीयनगराणि क्रयप्रतिबन्धान् शिथिलं करिष्यन्ति वा इति नीतिमार्गदर्शनस्य, बाजारस्य आपूर्तिः, माङ्गं च, आर्थिकविकासः अन्ये च कारकाः इति व्यापकप्रभावे निर्भरं भवति प्रथमस्तरीयनगरेभ्यः परेषु नगरेषु क्रयप्रतिबन्धाः हृताः भविष्यन्ति वा सारभूतरूपेण उत्थापिताः भविष्यन्ति इति तुल्यकालिकरूपेण निश्चितं भवति यत् तेषां दृढ आर्थिकमूलस्य, सघनजनसंख्यायाः, बृहत् दीर्घकालीनक्षमतायाः च कारणेन क्रयप्रतिबन्धाः पूर्णतया उत्थापिताः भविष्यन्ति बाजारमागधा तथापि भविष्ये नीतिसमायोजनेन बाजारपरिवर्तनेन च बीजिंग-शङ्घाई-सहितानाम् प्रथमस्तरीयनगरानां कृते क्रयप्रतिबन्धनीतिषु क्रमेण शिथिलीकरणं महत्त्वपूर्णा प्रवृत्तिः भविष्यति, यथा गृहक्रयणयोग्यतासु शिथिलीकरणं सामाजिकसुरक्षावर्षेषु न्यूनीकरणं च।

साधारण-असामान्यनिवासस्थानानां मानकानां रद्दीकरणं अपि अचलसम्पत्विपण्यस्य नियमने महत्त्वपूर्णा दिशा भविष्यति।

झाङ्ग बो इत्यस्य मतं यत् चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य प्रतिवेदनस्य दिशातः न्याय्यं कृत्वा विविधसुधारस्य आवश्यकतानां पूर्तये महत्त्वपूर्णा दिशा अस्ति, तथा च सामान्यावासमानकस्य एव रद्दीकरणं नीतिसमायोजनद्वारा अपि भवति कर-शुल्कयोः दृष्ट्या सुधारस्य आवश्यकताः प्रथमवारं कठोर-आवश्यकता च अधिकं संरेखयितुं समान-संरक्षणं च प्रदातुं। अस्याः प्रवृत्तेः न्याय्यः करस्तरस्य माङ्गं सुधारयितुम् भविष्यत्नीतयः कठोरआवश्यकतानां प्रथमसमूहेन सह तालमेलं स्थापयितुं, माङ्गस्तरस्य विचाराणां व्यापकरूपेण उत्तमं संतुलनं कर्तुं च अपेक्षिताः सन्ति

उपर्युक्तानां अचल-सम्पत्-कम्पनीनां अन्तःस्थानां मतं यत् साधारण-आवासीय-असामान्य-आवासीय-मानकानां रद्दीकरणं पूर्वं प्रस्तावितायाः द्वय-पट्टिका-व्यवस्थायाः दृष्ट्या उन्नत-आवास-निर्माणस्य प्रोत्साहनस्य दृष्ट्या भवति अचलसम्पत् उद्योगस्य, यत् आपूर्तिं न्यूनीकर्तुं वृद्धिं च वर्धयितुं अनुकूलं भवति गृहक्रेतृणां आत्मविश्वासः मध्यमदीर्घकालीनरूपेण विपण्यस्य स्थिरतां निर्वाहयितुम् भूमिकां निर्वहति।

अन्तिमेषु वर्षेषु नूतनगृहाणां वितरणस्य समस्यायाः कारणात् उद्योगे समये समये विक्रयपूर्वव्यवस्थायाः रद्दीकरणस्य विषये, विद्यमानगृहविक्रयस्य प्रचारस्य विषये च चर्चाः उत्पन्नाः सन्ति "निर्णये" "अचलसम्पत्विकासस्य वित्तपोषणविधिषु सुधारः, वाणिज्यिकगृहस्य विक्रयपूर्वव्यवस्था च" इति अपि उल्लेखः अस्ति ।

अचलसम्पत् उद्योगे उपर्युक्ताः वरिष्ठविश्लेषकाः मन्यन्ते यत् "निर्णये" "रद्दीकरण" इत्यस्य अपेक्षया "सुधारः" इति शब्दस्य प्रयोगः कृतः, यत् सूचयति यत् भविष्यं सरलरद्दीकरणस्य अपेक्षया नीतिव्यवस्थानां प्रणालीगतसमायोजनं अधिकं भविष्यति द्वितीयं, वित्तपोषणं भविष्यति विधिः विक्रयपूर्वव्यवस्था च एकत्र चर्चां कृत्वा सुधारः क्रियते, येन ज्ञायते यत् वित्तपोषणस्य सुधारः विक्रयपूर्वव्यवस्थायाः सुधारः च पूरकः समन्वयितः च भविष्यति

ली युजिया इत्यस्य मतेन वित्तपोषणपद्धतेः अर्थः श्वेतसूचीवित्तपोषणसमन्वयतन्त्रस्य पूर्णकार्यन्वयनं अर्थात् वित्तस्य आवासनिर्माणविभागयोः मध्ये अचलसम्पत्नीतीनां "संगतिं" सुदृढीकरणं, आवासनिर्माणविभागस्य अचलसम्पत्परिवेक्षणस्य कार्याणां साकारीकरणं च , तथा च परियोजनानां उचितवित्तपोषणेन वित्तीयजोखिमान् अपि न्यूनीकर्तुं शक्यते।

ली युजिया इत्यस्य मतं यत् श्वेतसूचीवित्तपोषणसमन्वयतन्त्रस्य पूर्णतया कार्यान्वयनानन्तरं केवलं अनुपालनपरियोजना एव वित्तपोषणं प्राप्तुं शक्नुवन्ति, अनुरूपपरियोजनाश्च निश्चितरूपेण उचितं पर्याप्तं च वित्तपोषणं प्राप्नुयुः, तथा च पूर्वविक्रयद्वारा उच्चकारोबारस्य आवश्यकता अपि न्यूनीकृता अस्ति। भविष्ये विक्रयणार्थं विद्यमानगृहाणां विकासः प्रोत्साहितः भविष्यति, तथा च भूमिहस्तांतरणं, योजनां, निर्माणं च अनुप्रयोगं, वित्तपोषणं, वितरणं च इति विषये सहायकनीतयः भविष्यन्ति इति अपेक्षा अस्ति पूर्वविक्रयात् वर्तमानविक्रये संक्रमणं स्थावरजङ्गमस्य कृते अपि नूतनं विकासप्रतिरूपम् अस्ति ।

अन्ये अचलसम्पत्-उद्योगस्य विश्लेषकाः सूचितवन्तः यत् कुलवित्तपोषणराशिप्रबन्धनम्, त्रीणि लालरेखाः, "द्विगुणसान्द्रता" इत्यादयः विविधाः वित्तपोषणनीतिपरिवर्तनानि अचलसम्पत्त्याः "त्रि-उच्चता"-प्रतिरूपस्य विदां कर्तुं क्रमेण विद्यमानगृहाणां विक्रयं प्रवर्धयितुं च सन्ति .

अनेकेषां गृहक्रेतृणां तंत्रिकाः प्रभाविताः अचलसम्पत्करस्य विषये "निर्णये" पुनः "अचलसम्पत्करव्यवस्थायां सुधारः" इति अपि उल्लेखः कृतः

परन्तु अस्य प्रस्तावस्य अर्थः अस्ति यत् स्थावरजङ्गमकरः तत्क्षणमेव गृह्णीयात् इति उद्योगः न मन्यते । अचलसम्पत् उद्योगे उपर्युक्ताः वरिष्ठविश्लेषकाः सूचितवन्तः यत् अचलसम्पत्करव्यवस्था विशेषतया अचलसम्पत्करस्य उल्लेखं न करोति, यत्र व्यावसायिककरः, डीडकरः, भूमिमूल्यवर्धितः च सन्ति कर, नगरीय-रक्षण-निर्माणकरः, अचलसम्पत्करः, व्यक्तिगत-आयकरः, निगम-आयकरः, स्टाम्प-करः इत्यादयः . तत्सह, अस्मिन् समये पूर्वं प्रयुक्तानां "विधानस्य प्रचारस्य" स्थाने "सुधारस्य" तथा "पायलटपरियोजनानां करणस्य" स्थाने बलं दत्तं भवति, तथा च अचलसम्पत्करव्यवस्थायाः सुधारसामग्री अधिकाव्यापकः भवितुम् अर्हति

समग्रतया हुआताई सिक्योरिटीजस्य मतं यत् चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रे अचलसम्पत्त्याः विषये यत् वक्तव्यं दत्तं तत् मध्यतः दीर्घकालीनपर्यन्तं वक्तव्यं भवति, तस्य तत्क्षणं साकारं न भविष्यति। समग्रतया सर्वं पूर्वमेव क्रियते, पूर्वानुमानीयं च, अपेक्षितातिरिक्तं किमपि नास्ति । अल्पकालीनरूपेण विपण्यं स्थिरीकर्तुं नगरविशिष्टनीतीनां अधिकं प्रचारस्य आवश्यकता वर्तते मध्यमतः दीर्घकालीनपर्यन्तं विपण्यस्य स्थिरीकरणानन्तरं विद्यमानगृहविक्रयव्यवस्थायाः, अचलसम्पत्करस्य च विषये ध्यानं दातव्यम्।

(अयं लेखः China Business News इत्यस्मात् आगतः)