समाचारं

वुहान-नगरस्य गृहस्वामी किफायती-आवासं विक्रेतुं न शक्नोति: ते स्नातकपदवीं प्राप्तस्य पञ्चवर्षेभ्यः अन्तः एव महाविद्यालयस्य छात्रेभ्यः विक्रेतुं शक्यन्ते

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग हुआ (छद्मनाम) इत्यादीनां कृते, वुहान याङ्गत्से नदी युवानगरस्य स्वामिनः कृते, तेषां कृते यत् लघु अपार्टमेण्टं वर्तते तस्य विक्रयणं सुलभं नास्ति: यतः विकासकः तत् पुनः क्रेतुं योजनां न करोति, तथा च गृहं केवलं विदेशिभ्यः एव विक्रेतुं शक्यते ये स्नातकपदवीं प्राप्तस्य ५ वर्षेषु स्नातकपदवीं प्राप्तवन्तः महाविद्यालयस्य छात्राणां कृते वर्तमानसंपत्तिविपण्यवातावरणे उपयुक्तं क्रेतारं अन्वेष्टुं प्रायः "असंभवं कार्यम्" अस्ति।

अद्यैव झाङ्ग हुआ सहितं वुहान याङ्गत्से नदी युवा नगरस्य बहवः स्वामिनः द पेपर क्वालिटी कम्पलैण्ट् प्लेटफॉर्म (https://tousu.thepaper.cn) इत्यस्मै स्वस्य गृहविक्रयणस्य अनुभवानां विषये अवदन्। ते अवदन् यत् तस्मिन् समये आवेदनस्य शर्ताः स्पष्टं कृतवन्तः यत् महाविद्यालयस्य छात्राणां कृते आवासः व्यापाराय सूचीकृतः न भवितुम् अर्हति, मूलविक्रेतुः पुनः क्रयणं भविष्यति इदानीं यदा विकासकम्पनी तस्य पुनः क्रयणस्य अभिप्रायं न व्यक्तवती तदा ते आशां कुर्वन्ति यत् तत् प्रासंगिकम् विभागाः महाविद्यालयस्य छात्राणां कृते आवासस्य पूर्वं घोषितनीते तदनुरूपं समायोजनं करिष्यन्ति।

अस्मिन् विषये यांग्त्ज़े युवानगरविकासकः याङ्गत्से नदी युवानगरविकासः (वुहान) कम्पनी लिमिटेडः तथा वुहान हुआङ्गपी जिला आवासः तथा नगरीय-ग्रामीणविकासब्यूरो इत्येतौ द्वौ अपि अवदन् यत् ते सेकेण्डहैण्ड्-विक्रयणस्य प्रतिबन्धान् शिथिलं कर्तुं कठिनं कार्यं कुर्वन्ति गृहाणि ।

एकदा महाविद्यालयस्य छात्राणां कृते वुहाननगरे स्थातुं महत्त्वपूर्णं उपायम् आसीत्

झाङ्ग हुआ इत्यादयः यत् विक्रेतुं इच्छन्ति तत् याङ्गत्से नदी युवानगरम्, यत् महाविद्यालयस्य छात्राणां कृते आवासः इति प्रसिद्धम्, यत् वुहाननगरस्य हुआङ्गपीमण्डलस्य पानलोङ्गचेङ्ग आर्थिकविकासक्षेत्रे स्थितम् अस्ति

२०१९ तमे वर्षे विश्वविद्यालयात् स्नातकपदवीं प्राप्तः झाङ्ग हुआ याङ्गत्से युवानगरस्य जोन् ए इत्यत्र ७२.३७ वर्गमीटर्परिमितं लघु अपार्टमेण्टं प्रतिवर्गमीटर् ७,४०० युआन् मूल्येन क्रीतवान् “तदा मूल्यं अनुकूलम् आसीत् , परितः अपार्टमेण्टस्य मूल्यं प्रतिवर्गमीटर् ९,००० युआन् आसीत् ।

चीन-अचल-सम्पत्त्याः समाचारस्य अनुसारं २०१७ तमे वर्षे पञ्चवर्षेषु दशलाखं महाविद्यालय-छात्राणां स्थापनस्य लक्ष्यं प्राप्तुं वुहानः हान-नगरे अध्ययनं कुर्वतां महाविद्यालयस्य छात्राणां गृहपञ्जीकरणं, आवासः, वेतनं च इत्यादीनां विषयाणां समाधानं अन्वेषितवान् आवासविषये, अचलसम्पत्त्याः आपूर्तिपक्षीयसंरचनात्मकसुधारस्य प्रचारं कृत्वा वित्तस्य, भूमिस्य, निवेशस्य, शुल्कस्य न्यूनीकरणस्य इत्यादीनां उपायानां व्यापकरूपेण उपयोगेन हानवंशस्य चीनीयविश्वविद्यालयानाम् अधिकाः स्नातकाः बाजारात् २०% न्यूनतया किफायती आवासं क्रेतुं शक्नुवन्ति मूल्य।


झाङ्गमहोदयस्य गृहक्रयणसन्धिस्य भागः

अस्याः पृष्ठभूमितः एव याङ्गत्से-नद्याः युवा-नगरस्य उद्भवः अभवत्, परियोजनायाः निर्माणं २०१७ तमे वर्षे आरब्धम्, यस्य योजनाबद्धक्षेत्रं १,००० एकर्, कुलनिर्माणक्षेत्रं च प्रायः १६.६ लक्षं वर्गमीटर्, यत्र ५०,००० महाविद्यालयस्नातकानाम् आवासः भवितुम् अर्हति तेषु महाविद्यालयस्य छात्राणां कृते प्रथमः आवाससमूहः इति रूपेण एरिया ए २०१९ तमे वर्षे आधिकारिकतया बहिः जगति विक्रीतम् ।

पेपर संवाददाता अवलोकितवान् यत् "विश्वविद्यालयस्नातकानाम् आवाससुरक्षां सुदृढं कर्तुं (परीक्षणम्)" वुहाननगरपालिकादलसमितेः सामान्यकार्यालयेन वुहाननगरसर्वकारेण च 11 अक्टोबर् 2017 दिनाङ्के जारीकृताः (अतः परं "कार्यन्वयनम्" इति उच्यन्ते मताः (परीक्षणम्)") स्पष्टतया उक्तं यत् महाविद्यालयस्नातकानाम् कृते ये महाविद्यालयस्नातकानाम् कृते किफायती आवासार्थम् आवेदनं कुर्वन्ति, तेषां कृते "उच्च-अन्त-प्राथमिकता, संरचनात्मकः" इति सिद्धान्तानुसारं प्रतीक्षासूची-लॉटरी-पद्धत्या आवंटनं, किराया-विक्रयणं च भविष्यति अनुकूलनं, प्रमुखबिन्दून् प्रकाशयितुं, निष्पक्षतां च सुनिश्चित्य" इति । ये महाविद्यालयस्य छात्राः ५ वर्षाणाम् अन्तः स्नातकपदवीं प्राप्तवन्तः, वुहान-गृहपञ्जीकरणं कृतवन्तः, व्यापारं आरब्धवन्तः, एकवर्षं यावत् वुहान-नगरे नियोजिताः च सन्ति, येषां परिवारेषु वुहान-नगरे स्वगृहाणि नास्ति, तेषां ३ वर्षाणाम् अन्तः आवासव्यवहारस्य अभिलेखः नास्ति, ते आवेदनं कर्तुं शक्नुवन्ति महाविद्यालयस्य स्नातकस्य आवासं क्रेतुं।


वुहाननगरपालिकासमितेः सामान्यकार्यालयेन वुहाननगरसर्वकारेण च २०१७ तमे वर्षे जारीकृताः प्रासंगिकदस्तावेजाः

"कार्यन्वयनमताः (परीक्षणम्)" चक्रीयनिर्गमनतन्त्रस्य कार्यान्वयनम् अपि प्रस्तावयति, महाविद्यालयस्नातकानाम् आवासस्य सूचीं कृत्वा व्यापारः कर्तुं न शक्यते यदि विक्रयणम् आवश्यकं भवति, यदि तस्य पूर्णसम्पत्त्याः अधिकारः अस्ति, तर्हि मूलविक्रेता तस्मिन् समये विपण्यमूल्येन ८०% मूल्येन पुनः क्रयणं करिष्यति, यदि तस्य संयुक्तसम्पत्त्याः अधिकारः अस्ति, तर्हि सहस्वामिनः ८०% मूल्येन पुनः क्रयणं करिष्यन्ति; तस्मिन् समये सम्पत्तिअधिकारस्य अनुपातेन विपण्यमूल्यं।

याङ्गत्से नदी युवा नगरस्य WeChat सार्वजनिकलेखात् प्रासंगिकपुशसूचनाः अपि दर्शितवन्तः यत् तस्मिन् समये याङ्गत्से नदी युवा नगरे विक्रयणस्य मापदण्डाः आसन् : स्नातकपदवीं प्राप्तस्य पञ्चवर्षेभ्यः अन्तः महाविद्यालयस्य छात्राः, वुहानगृहपञ्जीकरणं धारयन्, व्यवसायं आरब्धवान्, नियोजितः च वुहाननगरे एकवर्षात् अधिकं यावत्, तथा च परिवारस्य वुहाननगरे स्वामिना व्याप्तं गृहं नास्ति तथा च वर्षत्रयस्य अन्तः गृहं नास्ति ।

"अनुकूलमूल्येन, पुनः क्रयणनीतेः च कारणात् अहं तदानीन्तनस्य विषये अपि न चिन्तयित्वा क्रीतवन् आसीत्" इति झाङ्ग हुआ अवदत् ।


यांग्त्ज़े नदी युवा शहर सार्वजनिक खाता सामग्री

विद्युत्-सहायक-सुविधानां समस्यानां कारणेन पुनः पुनः शिकायतां

महाविद्यालयस्नातकानाम् आवासगृहस्य विक्रयनीतिः २०१८ तमे वर्षे परिवर्तिता ।

२०१८ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्के वुहान-नगरपालिका-आवास-सुरक्षा-आवास-प्रशासनेन (अधुना नाम: वुहान-नगरपालिका-आवास-नगरीय-नवीकरण-ब्यूरो) तथा वुहान-नगरपालिका-भर्ती-ब्यूरो-इत्यनेन संयुक्तरूपेण "विश्वविद्यालयस्नातकानाम् कृते वुहान-नगरपालिकायाः ​​किफायती आवास-आपूर्ति-प्रबन्धन-उपायाः" (परीक्षणम्)" इति जारीकृतम् । (अतः परं "आपूर्ति-प्रबन्धन-उपायाः (परीक्षण)" इति उच्यन्ते) प्राथमिकता-पुनर्क्रयणस्य अवधारणाम् अग्रे स्थापयति ।

"आपूर्ति-प्रबन्धन-उपायानां (परीक्षण)" इत्यस्य प्रावधानानाम् अनुसारं महाविद्यालय-स्नातकानाम् कृते किफायती-आवासस्य व्यापाराय सूचीकरणस्य अनुमतिः नास्ति । यदि गृहक्रेतुः महाविद्यालयस्य छात्रस्नातकगृहात् विक्रेतुं वा निष्कासयितुं वा आवश्यकता अस्ति तथा च तस्य पूर्णसम्पत्त्याधिकारः अस्ति तर्हि परियोजनाविकासकम्पनी तस्मिन् समये विपण्यमूल्यस्य ८०% मूल्येन पुनः क्रयणं प्राथमिकताम् अदास्यति। यदि परियोजनाविकासकम्पनी पुनर्क्रयणार्थं प्राथमिकताम् अत्यजति तर्हि क्रेता तस्मिन् समये विपण्यमूल्येन ८०% मूल्येन अन्येभ्यः योग्यमहाविद्यालयस्नातकेभ्यः गृहं विक्रेतुं शक्नोति।


वुहान नगरपालिका आवाससुरक्षा आवासप्रशासन तथा वुहान नगरपालिका भर्ती ब्यूरो द्वारा संयुक्तरूपेण २०१८ तमे वर्षे जारीकृताः प्रासंगिकदस्तावेजाः

तस्मिन् एव काले यथा यथा महाविद्यालयस्य स्नातकाः गृहाणि क्रीणन्ति वा भाडेन ददति वा तथा तथा याङ्गत्से-नद्याः युवा-नगरं शिकायतां निरन्तरं प्राप्नुवन्ति, येषु अस्थायी-विद्युत्-उपभोगः, अपर्याप्त-क्षेत्रीय-समर्थन-सुविधाः इत्यादयः विषयाः प्रमुखाः सन्ति

नवम्बर २०२३ तमे वर्षे "चीन रियल एस्टेट न्यूज" इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं, वुहाननगरस्य हुआङ्गपी-मण्डलस्य आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-इत्यनेन याङ्गत्से-युवा-नगरस्य क्षेत्र-सी-स्वामिभिः सह सम्बद्धानां शिकायतां प्रतिक्रियारूपेण उक्तं यत् गृहक्रेतारः ' इति ज्ञापयति यत् विकासकाः विद्युत्प्रदायस्य उपयोगं कृतवन्तः इति सत्यम् आसीत्, ते च विकासकान् विद्युत् उपभोगस्य समस्यायाः सक्रियरूपेण समाधानं कर्तुं आग्रहं कुर्वन्ति स्म ।

वाङ्ग यिंग (छद्मनाम), याङ्गत्से नदी युवानगरक्षेत्रस्य ए स्वामी, द पेपर इत्यस्मै अवदत् यत् याङ्गत्से नदी युवा नगरस्य क्षेत्र ए इत्यस्य केचन स्वामिनः अद्यापि व्यावहारिकदुविधायाः सामनां कुर्वन्ति - सामुदायिकसम्पत्त्या केषाञ्चन स्वामिनः विद्युत्बिलस्य भुक्तिं प्रतिबन्धयति, तथा च केवलं एतेषां स्वामिनः प्रतिदिनं ५० किलोवाट् घण्टानां विद्युत् पुनः चार्जं कर्तुं शक्नुवन्ति ।

"अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के समुदायस्य स्वामिसमूहस्य कश्चन अवदत् यत् सम्पत्तिशुल्कं न दत्तं इति कारणतः सम्पत्तिप्रबन्धनेन केवलं ५० किलोवाट्-घण्टानां विद्युत् शुल्कं ग्रहीतुं अनुमतिः दत्ता, समूहे सन्देशं दृष्ट्वा एव झाङ्ग हुआ इत्यनेन कृतम् ज्ञातव्यं यत् सम्पत्तिकम्पनी तेषां स्वामिनः शुल्कं प्रतिबन्धितवान् ये सम्पत्तिशुल्कं न दत्तवन्तः प्रत्येकं गृहं प्रतिदिनं केवलं ५० किलोवाट् घण्टाः विद्युत् पुनः चार्जं कर्तुं शक्नोति। "ग्रीष्मकाले तापमानं अधिकं भवति, विद्युत्-मागधा च अधिका भवति। शीघ्रमेव ५० किलोवाट्-घण्टानां विद्युत्-उपयोगः भविष्यति। स्वामिनः विद्युत्-बिलानि दातुं बहुधा सम्पत्तिं गन्तुं अर्हन्ति। अपि च स्वामिनः स्वयमेव विद्युत्-उपयोगं पश्यितुं न शक्नुवन्ति .ते केवलं विद्युत्-विच्छेदस्य अनन्तरं विद्युत्-क्षयः भवति इति ज्ञातुं शक्नुवन्ति एतेन तेषां जीवने महतीं दुःखं भवति ।”

अस्मिन् विषये याङ्गत्ज़े युवानगरस्य सम्पत्ति-वन्के सम्पत्ति-कर्मचारिभिः उक्तं यत् तेषां परियोजना-प्रबन्धकेन सह संवादः कृतः अस्ति। "परियोजनाप्रबन्धकः सम्पत्तिशुल्कं दातुं दीर्घकालीनबकायाः ​​स्वामिभिः सह संवादं कृत्वा निष्फलं कृत्वा तान् अवदत् यत् विद्युत्बिलं प्रतिदिनं ५० किलोवाट् घण्टाः गृह्यते, स्वामिनः सम्पत्तिशुल्कं समये एव दातुं शक्नुवन्ति इति आशां कृतवान्। " " .

"अस्य विषयस्य अनुचितनिबन्धनेन निवासिनः कृते असुविधायाः कृते वयं गभीरं क्षमायाचनां कुर्मः। वयं कानूनद्वारा बकाया सम्पत्तिशुल्कं वसूलिष्यामः भविष्ये माङ्गल्यानुसारं क्रीणीतव्यम्।

क्रयशर्ताः शिथिलं कर्तुं धक्कायन्

पञ्चवर्षपर्यन्तं याङ्गत्से नदीयुवानगरे निवसन् झाङ्ग हुआ स्वगृहविक्रयणस्य विषये चिन्तयितुं आरब्धवान् । परन्तु सः ज्ञातवान् यत् गृहस्य विक्रयः अत्यन्तं कठिनः अस्ति "वुहान-नगरपालिका-आवास-नगर-ग्रामीण-विकास-ब्यूरो-अनुसारं वयं किफायती-आवास-स्तरस्य आधारेण स्नातकपदवीं प्राप्तस्य पञ्चवर्षेभ्यः अन्तः एव महाविद्यालय-छात्रेभ्यः विक्रेतुं शक्नुमः । अस्य अनुसारम्।" मानकं, उपयुक्तं क्रेतारं प्राप्तुं अतीव कठिनम् अस्ति।" .

एकवर्षपूर्वमेव झाङ्ग हुआ इत्यस्य प्रतिवेशी वाङ्ग रुई (छद्मनाम) इत्यनेन पूर्वमेव स्वगृहस्य विक्रयणं कष्टं जातम् आसीत् । वाङ्ग रुई इत्यनेन द पेपर इत्यस्मै उक्तं यत् २०२३ तमे वर्षे सा स्वामित्वं स्थानान्तरयितुं आवास-नगरीय-ग्रामीण-ब्यूरो-इत्यत्र गता, परन्तु तस्मिन् समये तत् सम्पन्नं न जातम् । अस्मिन् वर्षे सा पुनः आवास-नगरीय-ग्रामीण-आवास-ब्यूरो-इत्येतत् आहूतवती, तस्याः कृते यत् उत्तरं प्राप्तम् तत् आसीत् यत् योग्याः महाविद्यालयस्य छात्राः स्वस्य गृहपञ्जीकरणं अन्यपरिचयसूचनाः च आवास-आवास-ब्यूरो-विण्डो-मध्ये आनेतव्याः येन सा सम्भालितुं शक्नोति, ततः पूर्वं क्रयणस्य प्रमाणं निर्गन्तुं शक्नुवन्ति | स्थानान्तरणम् ।

“केचन प्रतिवेशिनः पूर्वमेव क्रेतारः प्राप्तवन्तः, परन्तु ते प्रक्रियायां अटन्ति” इति झाङ्ग हुआ अवदत् । तथा च वाङ्ग रुई इत्यनेन अपि एतस्य पुष्टिः कृता। सा अवदत् यत् पूर्वं अनेके क्रेतारः प्राप्ताः, परन्तु महाविद्यालयात् स्नातकपदवीं प्राप्त्वा पञ्चवर्षस्य आवश्यकतां न पूरितवती इति कारणेन अनन्तरं विक्रयप्रक्रियाम् सम्पूर्णं कर्तुं असमर्था अभवत्।

पेपरेन वुहान लिआन्जिया इत्यस्य विषये पृष्टं कृत्वा ज्ञातं यत् वर्तमानकाले वुहान लिआन्जिया इत्यत्र याङ्गत्ज़े नदी युवानगरे १९ सेकेण्ड हैण्ड् आवाससूचीः सन्ति, येषु क्षेत्र क इत्यत्र ६, क्षेत्रे ख इत्यत्र १३ च सन्ति परन्तु वुहान-प्रतिभा-आवास-जालस्थले (पूर्वं वुहान-मिलियन्स्-महाविद्यालय-छात्राणां उद्यमशीलता-रोजगार-सूचना-सेवा-मञ्चः) केवलं एकं सेकेण्ड-हैण्ड्-गृहं विमोचितम् अस्ति

"यदि भवान् किफायती आवासं विक्रेतुं इच्छति तर्हि नूतना नीतिः नास्ति। मूलनीत्यानुसारं स्नातकपदवीं प्राप्तस्य पञ्चवर्षेभ्यः अन्तः एव महाविद्यालयस्य छात्रेभ्यः विक्रेतुं शक्यते। परन्तु वर्तमानस्य स्थावरजङ्गमविपणनेन महाविद्यालयस्य छात्राणां कृते कठिनं भवति यत्... क्रेतुं इच्छुकः भवितुम् एतां शर्तां पूरयन्तु।" इति नाम न वक्तुम् इच्छन् स्वामिना द पेपर इत्यस्मै अवदत्।

याङ्गत्से नदी युवा नगरम् इत्यादीनां विश्वविद्यालयस्नातकानां कृते किफायती आवासस्य लेनदेनप्रक्रियायाः विषये १८ जून २०२० दिनाङ्के वुहान नगरपालिका आवाससुरक्षा तथा आवासप्रशासनब्यूरो तथा वुहान नगरपालिका भर्ती ब्यूरो संयुक्तरूपेण "अवशिष्टावासव्यवहारस्य प्रबन्धनस्य विषये" जारीकृतवन्तः विश्वविद्यालयस्नातकानाम् कृते" कार्यसूचना" (अतः "सूचना" इति उच्यते) । "सूचना" इत्यत्र उक्तं यत् यदा महाविद्यालयस्नातकानाम् आवासस्य पुनः व्यापारः भवति तदा स्वामिना आवेदनपत्रं जिल्ला आवासप्रबन्धनविभागाय प्रस्तूयते ततः परं जिला आवासप्रबन्धनविभागः परियोजनाविकासोद्यमस्य (सह -स्वामी) प्राथमिकतापुनर्क्रयणाधिकारस्य दावान् कर्तव्यः वा इति विषये। यदि विकासकम्पनी पुनःक्रयणं कर्तुं इच्छति तर्हि पुनर्क्रयणप्रक्रियाः निर्धारितमूल्येन प्रासंगिकविनियमानाञ्च अनुसारं क्रियन्ते, महाविद्यालयस्नातकानाम् आवासस्य सहायकव्याप्तेः आवासं च समाविष्टं भविष्यति।

याङ्गत्ज़े रिवर यूथ सिटी इत्यस्मिन् सेकेण्ड हैण्ड् हाउसिंग लेनदेनस्य विषये द पेपर इत्यस्य एकः संवाददाता याङ्गत्से रिवर यूथ सिटी इत्यस्य विकासकस्य याङ्ग्त्ज़े रिवर यूथ सिटी इत्यस्य विकासकस्य यांग्त्ज़ी यूथ सिटी डेवलपमेण्ट् (वुहान) कम्पनी लिमिटेड इत्यस्य स्वामित्वेन आह्वयत् प्रासंगिककर्मचारिणः अवदन् यत् महाविद्यालयस्नातकानाम् कृते किफायती आवासस्य विषये नवीनतमनीतिः अस्ति यत् विकासकम्पनयः पुनर्क्रयणं प्राधान्यं ददति, परन्तु सम्प्रति कम्पनीयाः पुनर्क्रयणस्य योजना नास्ति। कम्पनीयाः ग्राहकसम्बन्धविभागस्य कर्मचारिणः पश्चात् द पेपर इत्यस्मै पुष्टिं कृतवन्तः यत् प्रासंगिकाः सम्पत्तिः अद्यापि पुनः प्रयुक्ताः न कृताः।

द पेपर इत्यस्य एकः संवाददाता वुहान-नगरस्य हुआङ्गपी-जिल्ला-आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-इत्येतत् स्वामित्वेन आहूतवान् to repurchase at 80% of the market price at that time." अस्य अर्थः अस्ति यत् कम्पनीयाः पुनः क्रयणं कर्तुं वा न कर्तुं वा अधिकारः अस्ति।

उपर्युक्तः प्रभारी व्यक्तिः अवदत् यत् तेषां कृते याङ्गत्से युवानगरस्य जोन ए इत्यस्मिन् सेकेण्ड हैण्ड् गृहेषु स्थानान्तरणेषु गृहक्रेतृणां पहिचाने प्रतिबन्धानां विषयः अवलोकितः, तथा च "वर्तमानप्रगतिः क्रियते नगरीयप्रतिभाब्यूरोद्वारा समीक्षितम्, स्वामिनः च धैर्यपूर्वकं प्रतीक्षां कर्तुं प्रवृत्ताः सन्ति यथा प्रतिबन्धाः अन्ते उद्घाटिताः भविष्यन्ति वा इति व्याप्तेः नवीनतमनीतीनां अनुसरणं करणीयम्।”.