समाचारं

उष्ण अन्वेषणम् ! यूनिक्लो इत्यस्य प्रदर्शने न्यूनता अभवत्, चीनीयग्राहकानाम् मानसिकता परिवर्तिता वा?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यूनिक्लो इत्यत्र वस्त्राणि क्रीतवन्तः कियत्कालं गतम्?

अद्यैव यूनिक्लो इत्यस्य मूलकम्पनी फास्ट् रिटेलिंग् ग्रुप् इत्यनेन वित्तवर्षस्य २०२४ तमस्य वर्षस्य प्रथमत्रित्रिमासिकानां वित्तीयप्रतिवेदनं प्रकाशितम्।समग्ररूपेण समूहेन राजस्वं लाभवृद्धिः च प्राप्ता, परन्तु चीनस्य मुख्यभूमिविपण्ये तस्य प्रदर्शने महती न्यूनता अभवत्।

"यूनिक्लो-कार्यकारीभिः उक्तं यत् चीनीय-उपभोक्तृणां मानसिकता परिवर्तिता", "यूनिक्लो-इत्यनेन चीनदेशे स्वस्य व्यय-प्रदर्शनं नष्टम्" इत्यादीनि पदानि अपि उष्ण-अन्वेषण-सूचौ आसन्


01

यूनिक्लो इत्यस्य ग्रेटर चीनस्य राजस्वस्य न्यूनता भवति

यूनिक्लो इत्यस्य मूलकम्पनी फास्ट् रिटेलिंग् ग्रुप् इत्यनेन हालमेव प्रकाशितस्य वित्तीयप्रतिवेदनस्य अनुसारं २०२४ वित्तवर्षस्य प्रथमत्रित्रिमासे फास्ट् रिटेलिंग् ग्रुप् इत्यस्य कुलराजस्वं २.३७ खरब येन (लगभग ११० अरब आरएमबी इत्यस्य बराबरम्) आसीत्, यत् वर्षे वर्षे -वर्षे १०.४% वृद्धिः ४०१.८ अरब येन (प्रायः १८.५ अरब युआन्) यावत् अभवत्, वर्षे वर्षे २१.५% वृद्धिः ।

तेषु ग्रेटरचीनदेशे ५२२.४६९ अब्ज येन् (प्रायः २४ अरब आरएमबी) राजस्वं जातम्, यत् कुलराजस्वस्य २२.१% भागः आसीत् ।

परन्तु तृतीयत्रिमासे मुख्यभूमिचीन-हाङ्गकाङ्ग-देशयोः राजस्वस्य न्यूनता, परिचालनलाभस्य महती न्यूनता, समानभण्डारस्य विक्रयः च संकुचितः

यूनिक्लो ग्रेटर चाइना इत्यस्य मुख्यकार्यकारी पान निंग् इत्यनेन ब्रीफिंग् इत्यस्मिन् विश्लेषणं कृतम् यत् बाह्यकारकाः आन्तरिककारकाः च संयुक्तरूपेण अस्य परिणामस्य कारणम् अभवत् :

बाह्यकारकाणां दृष्ट्या सर्वप्रथमं गतवर्षे अस्मिन् एव काले प्रदर्शनं सुदृढम् आसीत् तथा च आधारः उच्चः आसीत्, यदा राजस्वं वर्षे वर्षे प्रायः ५०% वर्धितम् आसीत् द्वितीयं, दुर्बलजलवायुप्रदर्शनस्य कारणात्, उपभोक्तृणां इच्छायाः कारणात् व्ययस्य न्यूनता अभवत् अन्ततः शॉपिङ्ग् मॉल्स् इत्यस्य वृद्ध्या सह स्पर्धा क्रमेण तीव्रताम् अवाप्तवती, शॉपिङ्ग् सेण्टर् ग्राहकानाम् आकर्षणस्य क्षमतायां भिन्नतां प्राप्तुं आरब्धवन्तः

आन्तरिककारकाणां दृष्ट्या पान निङ्गः अवदत् यत् मुख्यतया कम्पनयः ग्राहकानाम् आवश्यकतानां पूर्तये पर्याप्तं उत्पादविभागं संकलितुं असमर्थाः सन्ति तथा च प्रत्येकस्मिन् क्षेत्रे विभिन्नजलवायुषु अनुकूलतां प्राप्तुं असमर्थाः सन्ति, अपर्याप्ताः उत्पादविभागाः विपणनक्रियाकलापाः च विक्रयप्रदर्शनं प्रभावितयन्ति

तदतिरिक्तं मॉलमध्ये वर्धमानस्य भेदस्य कारणात् प्रायः १५० भण्डाराः ग्राहकानाम् आकर्षणं कर्तुं असमर्थाः अभवन्, अतः समग्रमासिकसरासरी न्यूनीकृता

02

“चीनी उपभोक्तृणां मानसिकता परिवर्तिता अस्ति” इति ।

लघुवस्त्रभण्डारतः सुप्रसिद्धवस्त्रविशालकायपर्यन्तं यूनिक्लो निगमप्रबन्धने एकः क्लासिकः प्रकरणः अस्ति ।

१९९० तमे दशके जापानीजनानाम् उपभोगस्य उत्साहः न्यूनः अभवत्, यूनिक्लो इत्यस्य ब्राण्ड् इत्यस्य न्यूनीकरणं कृत्वा उच्चलाभप्रभाविणां उत्पादानाम् उपरि बलं दत्त्वा शीघ्रमेव उद्भूतः

वैश्वीकरणरणनीतिं कार्यान्वितं कृत्वा यूनिक्लो इत्यस्य मूलकम्पनी फास्ट् रिटेलिंग् ग्रुप् इत्यस्य विदेशेषु विपण्यवृद्धिः जापानदेशस्य अपेक्षया अधिका अभवत्, तस्याः राजस्वभागः च निरन्तरं वर्धमानः आसीत्

चीनदेशे यूनिक्लो इत्यस्य राजस्वस्य न्यूनतायाः विषये पान निङ्ग् इत्यनेन विश्लेषितं यत् चीनीयग्राहकानाम् मानसिकता परिवर्तिता अस्ति यत् -

"वयं 'समतुल्यता'-केन्द्रितस्य उपभोगमूल्यानां समुच्चयं पश्यामः - उपभोक्तारः अधिकानि किफायती-उत्पादाः चिन्वन्ति येषां गुणवत्तायाः प्रायः ब्राण्ड्-कृत-वस्तूनाम् अभेदः भवति।

"अधिकाधिकाः उपभोक्तारः सुरक्षा, सुरक्षा, स्वास्थ्यं च इत्येतयोः दृष्ट्या स्वजीवनस्य गुणवत्तां सुधारयितुम् इच्छन्ति, तथा च विश्वसनीयाः, धारणार्थं आरामदायकाः, परिचर्यायै सुलभाः, दैनिकपरिधानरूपेण च उपयोक्तुं शक्यन्ते इति उत्पादेषु रुचिः, माङ्गलिका च वर्धते तथा क्रीडावस्त्रम्” इति ।

संवाददाता अवलोकितवान् यत् सामाजिकमञ्चेषु "Uniqlo replacement" इति विषये बहवः पोस्ट् सन्ति।


तदतिरिक्तं, UNIQLO इत्यस्य लोकप्रियमाडलं 100 युआन् मूल्येन केषुचित् ई-वाणिज्य-शॉपिंग-मञ्चेषु क्रेतुं शक्यते, यत्र ध्रुवीय-ऊन-जिपर-जैकेटाः, डिजाइनर-सहकार्य-श्रृङ्खला हुडयुक्ताः पैचवर्क-जैकेटाः इत्यादयः सन्ति

"कुञ्जी अस्ति यत् उत्पादाः उच्चगुणवत्तायुक्ताः न सन्ति किन्तु सस्ते न सन्ति, परन्तु मूल्यानि अधिकाधिकानि भवन्ति, परन्तु सामाजिकमञ्चेषु केचन नेटिजनाः अवदन् यत् यूनिक्लो इत्यस्य मूल्यप्रदर्शनम् अधुना न्यूनं जातम्।


केचन उपभोक्तारः अपि मन्यन्ते यत् मूल्यवृद्ध्या सह यूनिक्लो-उत्पादानाम् गुणवत्तायां सुधारः न जातः, तथा च ई-वाणिज्य-मञ्चेषु अधिकविकल्पाः प्रदत्ताः इत्यादयः समस्याः सन्ति, येन यूनिक्लो एकमात्रः व्यय-प्रभावी विकल्पः नास्ति

तदतिरिक्तं केचन उपभोक्तारः यूनिक्लो इत्यस्य मूल्यपारदर्शितायाः छूटरणनीत्याः च असन्तुष्टाः सन्ति, ते वदन्ति यत् ते केवलं विशेषप्रस्तावस्य समये एव क्रयणस्य विषये विचारं करिष्यन्ति इति।

03‍

लाइव स्ट्रीमिंग् इत्यत्र भागं ग्रहीतुं कर्मचारिणः प्रशिक्षयन्तु

आव्हानस्य सम्मुखे पान निङ्गः यूनिक्लो इत्यस्य प्रतिक्रियां प्रकटितवान् यत् -

कम्पनी स्वस्य भण्डार उद्घाटनरणनीतिं समायोजयितुं योजनां करोति तथा च भविष्ये परिमाणस्य अपेक्षया भण्डारस्य गुणवत्तायां अधिकं ध्यानं दास्यति यत् प्रतिवर्षं न्यूनातिन्यूनं ५० नवीनभण्डाराः योजिताः ब्राण्ड् मूल्यं उत्तमं प्रतिबिम्बयितुं शक्नुवन्ति इति सुनिश्चितं करिष्यति।

अग्रिमत्रिषु वर्षेषु यूनिक्लो चीनः प्रतिवर्षं प्रायः ५० भण्डारान् बन्दं कृत्वा नवीनीकरणं करिष्यति यत् अनुकूलितविन्यासद्वारा एकभण्डारदक्षतां सुधारयितुम्, नवीनीकरणं कृतानां भण्डाराणां विक्रयं न्यूनातिन्यूनं १.५ गुणान् वर्धयितुं लक्ष्यं कृत्वा।

तदतिरिक्तं शङ्घाई, ग्वाङ्गझौ इत्यादिषु स्थानेषु प्रमुखभण्डारस्य नवीनीकरणं उन्नयनं च भविष्यति तस्मिन् एव काले यूनिक्लो चोङ्गकिंग्, चेङ्गडु इत्यादिषु सम्भाव्यबाजारेषु नूतनान् प्रमुखभण्डारान् उद्घाटयितुं योजनां करोति।

ऑनलाइनक्षेत्रे यथा यूनिक्लो इत्यस्य ऑनलाइन सदस्याः प्रायः ८० मिलियनं यावत् वर्धिताः सन्ति, तथैव कम्पनी ई-वाणिज्ये निवेशं वर्धयितुं योजनां करोति तथा च ई-वाणिज्यविक्रयस्य अनुपातं वर्धयितुं प्रयत्नार्थं WeChat, Douyin इत्यादीनां सामाजिकई-वाणिज्यमञ्चानां उपयोगं कर्तुं योजनां करोति ३०% ।

उल्लेखनीयं यत् यूनिक्लो-भण्डारस्य कर्मचारिभिः लाइव-प्रसारणस्य लोकप्रियतां दृष्ट्वा कम्पनी प्रायः २००० कर्मचारिणः लाइव-विक्रये भागं ग्रहीतुं प्रशिक्षयति यत् तेन ऑनलाइन-विक्रय-चैनलस्य अधिकं विस्तारः भवति

स्थानीयब्राण्ड्-उदयेन क्षीण-विपण्य-भागस्य प्रतिस्पर्धा-दबावस्य च सामनां कृत्वा अपि यूनिक्लो चीनी-मुख्यभूमि-बाजारस्य दीर्घकालीन-क्षमतायाः विषये दृढतया आशावादी अस्ति

"वयं सरलं, उच्चगुणवत्तायुक्तं, मूलभूतं, सर्वयुगस्य वस्त्रं प्रदामः येषां उपयोगः क्रीडायाः अपि च दैनन्दिनपरिधानस्य कृते कर्तुं शक्यते। यथा यथा उपभोक्तृभावना परिवर्तते तथा तथा यूनिक्लो इत्यस्य सापेक्षिकप्रतिस्पर्धा वस्तुतः वर्धमाना अस्ति। अस्माकं विश्वासः अस्ति यत् यूनिक्लो इत्यस्य It has the potential to become the मुख्यभूमिचीनदेशे उपभोक्तृणां कृते प्राधान्यं ब्राण्ड्” इति पान निङ्गः अवदत्।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : रण यांकिंग